Click on words to see what they mean.

सूत उवाच ।श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च ।वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ॥ १ ॥
न स यज्ञो न भविता न स राजा तथाविधः ।जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् ॥ २ ॥
दैवेनोपहतो राजन्यो भवेदिह पूरुषः ।स दैवमेवाश्रयते नान्यत्तत्र परायणम् ॥ ३ ॥
तदिदं दैवमस्माकं भयं पन्नगसत्तमाः ।दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम ॥ ४ ॥
अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा ।मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः ॥ ५ ॥
देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो ।पितामहमुपागम्य दुःखार्तानां महाद्युते ॥ ६ ॥
देवा ऊचुः ।का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह ।ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ॥ ७ ॥
तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह ।एतदिच्छाम विज्ञातुं कारणं यन्न वारिता ॥ ८ ॥
ब्रह्मोवाच ।बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः ।प्रजानां हितकामोऽहं न निवारितवांस्तदा ॥ ९ ॥
ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः ।तेषां विनाशो भविता न तु ये धर्मचारिणः ॥ १० ॥
यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् ।पन्नगानां निबोधध्वं तस्मिन्काले तथागते ॥ ११ ॥
यायावरकुले धीमान्भविष्यति महानृषिः ।जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः ॥ १२ ॥
तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः ।आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा ।तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ॥ १३ ॥
देवा ऊचुः ।स मुनिप्रवरो देव जरत्कारुर्महातपाः ।कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ॥ १४ ॥
ब्रह्मोवाच ।सनामायां सनामा स कन्यायां द्विजसत्तमः ।अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति ॥ १५ ॥
एलापत्र उवाच ।एवमस्त्विति तं देवाः पितामहमथाब्रुवन् ।उक्त्वा चैवं गता देवाः स च देवः पितामहः ॥ १६ ॥
सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव ।जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय ॥ १७ ॥
भैक्षवद्भिक्षमाणाय नागानां भयशान्तये ।ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया ॥ १८ ॥
« »