Click on words to see what they mean.

शौनक उवाच ।जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः ।शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् ॥ १ ॥
सूत उवाच ।तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः ।तपो विपुलमातस्थे वायुभक्षो यतव्रतः ॥ २ ॥
गन्धमादनमासाद्य बदर्यां च तपोरतः ।गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥ ३ ॥
तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च ।एकान्तशीली नियतः सततं विजितेन्द्रियः ॥ ४ ॥
तप्यमानं तपो घोरं तं ददर्श पितामहः ।परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् ॥ ५ ॥
तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः ।किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ॥ ६ ॥
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ ।ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् ॥ ७ ॥
शेष उवाच ।सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः ।सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ॥ ८ ॥
अभ्यसूयन्ति सततं परस्परममित्रवत् ।ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत ॥ ९ ॥
न मर्षयन्ति सततं विनतां ससुतां च ते ।अस्माकं चापरो भ्राता वैनतेयः पितामह ॥ १० ॥
तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः ।वरप्रदानात्स पितुः कश्यपस्य महात्मनः ॥ ११ ॥
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् ।कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह संगमः ॥ १२ ॥
ब्रह्मोवाच ।जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम् ।मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम् ॥ १३ ॥
कृतोऽत्र परिहारश्च पूर्वमेव भुजंगम ।भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि ॥ १४ ॥
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् ।दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि ॥ १५ ॥
दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम ।अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ॥ १६ ॥
शेष उवाच ।एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह ।धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ॥ १७ ॥
ब्रह्मोवाच ।प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च ।त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ॥ १८ ॥
इमां महीं शैलवनोपपन्नां ससागरां साकरपत्तनां च ।त्वं शेष सम्यक्चलितां यथावत्संगृह्य तिष्ठस्व यथाचला स्यात् ॥ १९ ॥
शेष उवाच ।यथाह देवो वरदः प्रजापतिर्महीपतिर्भूतपतिर्जगत्पतिः ।तथा महीं धारयितास्मि निश्चलां प्रयच्छ तां मे शिरसि प्रजापते ॥ २० ॥
ब्रह्मोवाच ।अधो महीं गच्छ भुजंगमोत्तम स्वयं तवैषा विवरं प्रदास्यति ।इमां धरां धारयता त्वया हि मे महत्प्रियं शेष कृतं भविष्यति ॥ २१ ॥
सूत उवाच ।तथेति कृत्वा विवरं प्रविश्य स प्रभुर्भुवो भुजगवराग्रजः स्थितः ।बिभर्ति देवीं शिरसा महीमिमां समुद्रनेमिं परिगृह्य सर्वतः ॥ २२ ॥
ब्रह्मोवाच ।शेषोऽसि नागोत्तम धर्मदेवो महीमिमां धारयसे यदेकः ।अनन्तभोगः परिगृह्य सर्वां यथाहमेवं बलभिद्यथा वा ॥ २३ ॥
सूत उवाच ।अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान् ।धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः ॥ २४ ॥
सुपर्णं च सखायं वै भगवानमरोत्तमः ।प्रादादनन्ताय तदा वैनतेयं पितामहः ॥ २५ ॥
« »