Click on words to see what they mean.

गरुड उवाच ।सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर ।बलं तु मम जानीहि महच्चासह्यमेव च ॥ १ ॥
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् ।गुणसंकीर्तनं चापि स्वयमेव शतक्रतो ॥ २ ॥
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया ।न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ॥ ३ ॥
सपर्वतवनामुर्वीं ससागरवनामिमाम् ।पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् ॥ ४ ॥
सर्वान्संपिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् ।वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ॥ ५ ॥
सूत उवाच ।इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः ।आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः ॥ ६ ॥
प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् ।न कार्यं तव सोमेन मम सोमः प्रदीयताम् ।अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् ॥ ७ ॥
गरुड उवाच ।किंचित्कारणमुद्दिश्य सोमोऽयं नीयते मया ।न दास्यामि समादातुं सोमं कस्मैचिदप्यहम् ॥ ८ ॥
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् ।त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर ॥ ९ ॥
शक्र उवाच ।वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज ।यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम ॥ १० ॥
सूत उवाच ।इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् ।स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः ॥ ११ ॥
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् ।भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ॥ १२ ॥
तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः ।हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ॥ १३ ॥
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् ।अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ॥ १४ ॥
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः ।स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः ॥ १५ ॥
अदासी चैव मातेयमद्यप्रभृति चास्तु मे ।यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् ॥ १६ ॥
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत ।शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ॥ १७ ॥
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा ।स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ॥ १८ ॥
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् ।सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ॥ १९ ॥
ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा ।अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः ॥ २० ॥
ततः सुपर्णः परमप्रहृष्टवान्विहृत्य मात्रा सह तत्र कानने ।भुजंगभक्षः परमार्चितः खगैरहीनकीर्तिर्विनतामनन्दयत् ॥ २१ ॥
इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विजजनमुख्यसंसदि ।असंशयं त्रिदिवमियात्स पुण्यभाङ्महात्मनः पतगपतेः प्रकीर्तनात् ॥ २२ ॥
« »