Click on words to see what they mean.

वैशंपायन उवाच ।ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः ।व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् ॥ १ ॥
निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी ।जरिता दुःखसंतप्ता विललाप नरेश्वर ॥ २ ॥
अयमग्निर्दहन्कक्षमित आयाति भीषणः ।जगत्संदीपयन्भीमो मम दुःखविवर्धनः ॥ ३ ॥
इमे च मां कर्षयन्ति शिशवो मन्दचेतसः ।अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम् ।त्रासयंश्चायमायाति लेलिहानो महीरुहान् ॥ ४ ॥
अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम ।आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः ॥ ५ ॥
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे ।कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् ॥ ६ ॥
किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् ।चिन्तयाना विमोक्षं वो नाधिगच्छामि किंचन ।छादयित्वा च वो गात्रैः करिष्ये मरणं सह ॥ ७ ॥
जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम् ।सारिसृक्वः प्रजायेत पितॄणां कुलवर्धनः ॥ ८ ॥
स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः ।इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा ॥ ९ ॥
कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा ।किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला ॥ १० ॥
नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् ।एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम् ॥ ११ ॥
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् ।अस्मासु हि विनष्टेषु भवितारः सुतास्तव ।त्वयि मातर्विनष्टायां न नः स्यात्कुलसंततिः ॥ १२ ॥
अन्ववेक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः ।तद्वै कर्तुं परः कालो मातरेष भवेत्तव ॥ १३ ॥
मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः ।न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः ॥ १४ ॥
जरितोवाच ।इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः ।तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् ॥ १५ ॥
ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः ।एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः ॥ १६ ॥
तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसंचयम् ।रोचतामेष वोपायो विमोक्षाय हुताशनात् ॥ १७ ॥
शार्ङ्गका ऊचुः ।अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् ।पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम् ॥ १८ ॥
कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत् ।कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः ॥ १९ ॥
बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् ।अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् ॥ २० ॥
गर्हितं मरणं नः स्यादाखुना खादता बिले ।शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् ॥ २१ ॥
« »