Click on words to see what they mean.

वैशंपायन उवाच ।तथा शैलनिपातेन भीषिताः खाण्डवालयाः ।दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः ।द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा ॥ १ ॥
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा ।समुद्विग्ना विससृपुस्तथान्या भूतजातयः ॥ २ ॥
तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ ।उत्पातनादशब्देन संत्रासित इवाभवन् ॥ ३ ॥
स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः ।तेन ता जातयः क्षुद्राः सदानवनिशाचराः ।निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् ॥ ४ ॥
अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः ।वसारुधिरसंपृक्ताः संध्यायामिव तोयदाः ॥ ५ ॥
पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः ।निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत ॥ ६ ॥
क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः ।हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः ॥ ७ ॥
तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत ।बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ॥ ८ ॥
समेतानां च देवानां दानवानां च सर्वशः ।विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे ॥ ९ ॥
तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः ।नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः ॥ १० ॥
शतक्रतुश्च संप्रेक्ष्य विमुखान्देवतागणान् ।बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ ॥ ११ ॥
निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी ।शतक्रतुमभिप्रेक्ष्य महागम्भीरनिःस्वना ॥ १२ ॥
न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः ।दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ॥ १३ ॥
न च शक्यौ त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ ।वासुदेवार्जुनौ शक्र निबोधेदं वचो मम ॥ १४ ॥
नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि ।भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ॥ १५ ॥
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि ।अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ॥ १६ ॥
पूजनीयतमावेतावपि सर्वैः सुरासुरैः ।सयक्षरक्षोगन्धर्वनरकिंनरपन्नगैः ॥ १७ ॥
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव ।दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ॥ १८ ॥
इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः ।कोपामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा ॥ १९ ॥
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः ।त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम् ॥ २० ॥
देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु ।वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ॥ २१ ॥
देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ ।निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा ॥ २२ ॥
स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् ।व्यधमच्छरसंपातैः प्राणिनः खाण्डवालयान् ॥ २३ ॥
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः ।संछिद्यमानमिषुभिरस्यता सव्यसाचिना ॥ २४ ॥
नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम् ।निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम् ॥ २५ ॥
शतेनैकं च विव्याध शतं चैकेन पत्रिणा ।व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव ॥ २६ ॥
न चालभन्त ते शर्म रोधःसु विषमेषु च ।पितृदेवनिवासेषु संतापश्चाप्यजायत ॥ २७ ॥
भूतसंघसहस्राश्च दीनाश्चक्रुर्महास्वनम् ।रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः ।तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः ॥ २८ ॥
न ह्यर्जुनं महाबाहुं नापि कृष्णं महाबलम् ।निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः ॥ २९ ॥
एकायनगता येऽपि निष्पतन्त्यत्र केचन ।राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः ॥ ३० ॥
ते विभिन्नशिरोदेहाश्चक्रवेगाद्गतासवः ।पेतुरास्ये महाकाया दीप्तस्य वसुरेतसः ॥ ३१ ॥
स मांसरुधिरौघैश्च मेदौघैश्च समीरितः ।उपर्याकाशगो वह्निर्विधूमः समदृश्यत ॥ ३२ ॥
दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्तमहाननः ।दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् ॥ ३३ ॥
तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः ।बभूव मुदितस्तृप्तः परां निर्वृतिमागतः ॥ ३४ ॥
अथासुरं मयं नाम तक्षकस्य निवेशनात् ।विप्रद्रवन्तं सहसा ददर्श मधुसूदनः ॥ ३५ ॥
तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः ।देहवान्वै जटी भूत्वा नदंश्च जलदो यथा ।जिघांसुर्वासुदेवश्च चक्रमुद्यम्य विष्ठितः ॥ ३६ ॥
स चक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् ।अभिधावार्जुनेत्येवं मयश्चुक्रोश भारत ॥ ३७ ॥
तस्य भीतस्वनं श्रुत्वा मा भैरिति धनंजयः ।प्रत्युवाच मयं पार्थो जीवयन्निव भारत ॥ ३८ ॥
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् ।न हन्तुमैच्छद्दाशार्हः पावको न ददाह च ॥ ३९ ॥
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च ।अश्वसेनं मयं चापि चतुरः शार्ङ्गकानिति ॥ ४० ॥
« »