Click on words to see what they mean.

वैशंपायन उवाच ।सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च ।सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः ॥ १ ॥
समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च ।तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् ॥ २ ॥
प्रभासदेशं संप्राप्तं बीभत्सुमपराजितम् ।तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः ॥ ३ ॥
ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः ।ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ ॥ ४ ॥
तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने ।आस्तां प्रियसखायौ तौ नरनारायणावृषी ॥ ५ ॥
ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत ।किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत ॥ ६ ॥
ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा ।श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः ॥ ७ ॥
तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ ।महीधरं रैवतकं वासायैवाभिजग्मतुः ॥ ८ ॥
पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् ।पुरुषाः समलंचक्रुरुपजह्रुश्च भोजनम् ॥ ९ ॥
प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः ।सहैव वासुदेवेन दृष्टवान्नटनर्तकान् ॥ १० ॥
अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः ।सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः ॥ ११ ॥
तीर्थानां दर्शनं चैव पर्वतानां च भारत ।आपगानां वनानां च कथयामास सात्वते ॥ १२ ॥
स कथाः कथयन्नेव निद्रया जनमेजय ।कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते ॥ १३ ॥
मधुरेण स गीतेन वीणाशब्देन चानघ ।प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा ॥ १४ ॥
स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः ।रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् ॥ १५ ॥
अलंकृता द्वारका तु बभूव जनमेजय ।कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि ॥ १६ ॥
दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाः ।नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः ॥ १७ ॥
अवलोकेषु नारीणां सहस्राणि शतानि च ।भोजवृष्ण्यन्धकानां च समवायो महानभूत् ॥ १८ ॥
स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः ।अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः ॥ १९ ॥
कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः ।समानवयसः सर्वानाश्लिष्य स पुनः पुनः ॥ २० ॥
कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते ।उवास सह कृष्णेन बहुलास्तत्र शर्वरीः ॥ २१ ॥
« »