Click on words to see what they mean.

सूत उवाच ।ततः कामगमः पक्षी महावीर्यो महाबलः ।मातुरन्तिकमागच्छत्परं तीरं महोदधेः ॥ १ ॥
यत्र सा विनता तस्मिन्पणितेन पराजिता ।अतीव दुःखसंतप्ता दासीभावमुपागता ॥ २ ॥
ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ ।काल आहूय वचनं कद्रूरिदमभाषत ॥ ३ ॥
नागानामालयं भद्रे सुरम्यं रमणीयकम् ।समुद्रकुक्षावेकान्ते तत्र मां विनते वह ॥ ४ ॥
ततः सुपर्णमाता तामवहत्सर्पमातरम् ।पन्नगान्गरुडश्चापि मातुर्वचनचोदितः ॥ ५ ॥
स सूर्यस्याभितो याति वैनतेयो विहंगमः ।सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन् ।तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् ॥ ६ ॥
नमस्ते देवदेवेश नमस्ते बलसूदन ।नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥ ७ ॥
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव ।त्वमेव परमं त्राणमस्माकममरोत्तम ॥ ८ ॥
ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर ।त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ॥ ९ ॥
त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम् ।त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ॥ १० ॥
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः ।त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः ॥ ११ ॥
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः ।त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ॥ १२ ॥
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः ।त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः ॥ १३ ॥
शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा ।संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥ १४ ॥
त्वमुत्तमा सगिरिवना वसुंधरा सभास्करं वितिमिरमम्बरं तथा ।महोदधिः सतिमितिमिंगिलस्तथा महोर्मिमान्बहुमकरो झषालयः ॥ १५ ॥
महद्यशस्त्वमिति सदाभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः ।अभिष्टुतः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये ॥ १६ ॥
त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वतुलबलौघ गीयसे च ।त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्ववेदैः ॥ १७ ॥
« »