Click on words to see what they mean.

वैशंपायन उवाच ।तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् ।अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः ॥ १ ॥
वेदवेदाङ्गविद्वांसस्तथैवाध्यात्मचिन्तकाः ।चौक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये ॥ २ ॥
कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः ।दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः ॥ ३ ॥
एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः ।वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः ॥ ४ ॥
रमणीयानि चित्राणि वनानि च सरांसि च ।सरितः सागरांश्चैव देशानपि च भारत ॥ ५ ॥
पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ ।स गङ्गाद्वारमासाद्य निवेशमकरोत्प्रभुः ॥ ६ ॥
तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय ।कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो रथी ॥ ७ ॥
निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत ।अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः ॥ ८ ॥
तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च ।कृतपुष्पोपहारेषु तीरान्तरगतेषु च ॥ ९ ॥
कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथि स्थितैः ।शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः ॥ १० ॥
तथा पर्याकुले तस्मिन्निवेशे पाण्डुनन्दनः ।अभिषेकाय कौन्तेयो गङ्गामवततार ह ॥ ११ ॥
तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् ।उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया ॥ १२ ॥
अपकृष्टो महाबाहुर्नागराजस्य कन्यया ।अन्तर्जले महाराज उलूप्या कामयानया ॥ १३ ॥
ददर्श पाण्डवस्तत्र पावकं सुसमाहितम् ।कौरव्यस्याथ नागस्य भवने परमार्चिते ॥ १४ ॥
तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनंजयः ।अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः ॥ १५ ॥
अग्निकार्यं स कृत्वा तु नागराजसुतां तदा ।प्रहसन्निव कौन्तेय इदं वचनमब्रवीत् ॥ १६ ॥
किमिदं साहसं भीरु कृतवत्यसि भामिनि ।कश्चायं सुभगो देशः का च त्वं कस्य चात्मजा ॥ १७ ॥
उलूप्युवाच ।ऐरावतकुले जातः कौरव्यो नाम पन्नगः ।तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी ॥ १८ ॥
साहं त्वामभिषेकार्थमवतीर्णं समुद्रगाम् ।दृष्टवत्येव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता ॥ १९ ॥
तां मामनङ्गमथितां त्वत्कृते कुरुनन्दन ।अनन्यां नन्दयस्वाद्य प्रदानेनात्मनो रहः ॥ २० ॥
अर्जुन उवाच ।ब्रह्मचर्यमिदं भद्रे मम द्वादशवार्षिकम् ।धर्मराजेन चादिष्टं नाहमस्मि स्वयंवशः ॥ २१ ॥
तव चापि प्रियं कर्तुमिच्छामि जलचारिणि ।अनृतं नोक्तपूर्वं च मया किंचन कर्हिचित् ॥ २२ ॥
कथं च नानृतं तत्स्यात्तव चापि प्रियं भवेत् ।न च पीड्येत मे धर्मस्तथा कुर्यां भुजंगमे ॥ २३ ॥
उलूप्युवाच ।जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् ।यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः ॥ २४ ॥
परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति ।यो नोऽनुप्रविशेन्मोहात्स नो द्वादशवार्षिकम् ।वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः ॥ २५ ॥
तदिदं द्रौपदीहेतोरन्योन्यस्य प्रवासनम् ।कृतं वस्तत्र धर्मार्थमत्र धर्मो न दुष्यति ॥ २६ ॥
परित्राणं च कर्तव्यमार्तानां पृथुलोचन ।कृत्वा मम परित्राणं तव धर्मो न लुप्यते ॥ २७ ॥
यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः ।स च ते धर्म एव स्याद्दत्त्वा प्राणान्ममार्जुन ॥ २८ ॥
भक्तां भजस्व मां पार्थ सतामेतन्मतं प्रभो ।न करिष्यसि चेदेवं मृतां मामुपधारय ॥ २९ ॥
प्राणदानान्महाबाहो चर धर्ममनुत्तमम् ।शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम ॥ ३० ॥
दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः ।साहं शरणमभ्येमि रोरवीमि च दुःखिता ॥ ३१ ॥
याचे त्वामभिकामाहं तस्मात्कुरु मम प्रियम् ।स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि ॥ ३२ ॥
वैशंपायन उवाच ।एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया ।कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम् ॥ ३३ ॥
स नागभवने रात्रिं तामुषित्वा प्रतापवान् ।उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् ॥ ३४ ॥
« »