Click on words to see what they mean.

वैशंपायन उवाच ।एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः ।वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥ १ ॥
तेषां मनुजसिंहानां पञ्चानाममितौजसाम् ।बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ॥ २ ॥
ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः ।बभूव परमप्रीता नागैरिव सरस्वती ॥ ३ ॥
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु ।व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः ॥ ४ ॥
अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते ।कस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम ॥ ५ ॥
ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः ।आगम्य खाण्डवप्रस्थमुदक्रोशत पाण्डवान् ॥ ६ ॥
ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः ।प्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः ॥ ७ ॥
ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते ।शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति ॥ ८ ॥
ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते ।रोरूयमाणे च मयि क्रियतामस्त्रधारणम् ॥ ९ ॥
रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः ।तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनंजयः ॥ १० ॥
श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम् ।आयुधानि च यत्रासन्पाण्डवानां महात्मनाम् ।कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः ॥ ११ ॥
स प्रवेशाय चाशक्तो गमनाय च पाण्डवः ।तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः ।आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः ॥ १२ ॥
ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः ।अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः ॥ १३ ॥
उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः ।यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ॥ १४ ॥
अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे ।प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् ॥ १५ ॥
अनापृच्छ्य च राजानं गते मयि न संशयः ।अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् ॥ १६ ॥
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम ।अधर्मो वा महानस्तु वने वा मरणं मम ।शरीरस्यापि नाशेन धर्म एव विशिष्यते ॥ १७ ॥
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनंजयः ।अनुप्रविश्य राजानमापृच्छ्य च विशां पते ॥ १८ ॥
धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत ।ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः ॥ १९ ॥
न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह ।यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव ॥ २० ॥
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी ।शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् ॥ २१ ॥
ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः ।आजगाम पुरं वीरः सव्यसाची परंतपः ॥ २२ ॥
सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः ।धर्मराजमुवाचेदं व्रतमादिश्यतां मम ॥ २३ ॥
समयः समतिक्रान्तो भवत्संदर्शनान्मया ।वनवासं गमिष्यामि समयो ह्येष नः कृतः ॥ २४ ॥
इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम् ।कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया ।युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् ॥ २५ ॥
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ ।अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् ।सर्वं तदनुजानामि व्यलीकं न च मे हृदि ॥ २६ ॥
गुरोरनुप्रवेशो हि नोपघातो यवीयसः ।यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः ॥ २७ ॥
निवर्तस्व महाबाहो कुरुष्व वचनं मम ।न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता ॥ २८ ॥
अर्जुन उवाच ।न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् ।न सत्याद्विचलिष्यामि सत्येनायुधमालभे ॥ २९ ॥
वैशंपायन उवाच ।सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः ।वने द्वादश वर्षाणि वासायोपजगाम ह ॥ ३० ॥
« »