Click on words to see what they mean.

नारद उवाच ।उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ ।मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा ॥ १ ॥
सुहृद्भिरभ्यनुज्ञातौ दैत्यवृद्धैश्च मन्त्रिभिः ।कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा ॥ २ ॥
गदापट्टिशधारिण्या शूलमुद्गरहस्तया ।प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया ॥ ३ ॥
मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः ।चारणैः स्तूयमानौ तु जग्मतुः परया मुदा ॥ ४ ॥
तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ ।देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ ॥ ५ ॥
तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः ।हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः ॥ ६ ॥
ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा ।खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ ॥ ७ ॥
अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महासुरौ ।समुद्रवासिनः सर्वान्म्लेच्छजातीन्विजिग्यतुः ॥ ८ ॥
ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ ।सैनिकांश्च समाहूय सुतीक्ष्णां वाचमूचतुः ॥ ९ ॥
राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः ।तेजो बलं च देवानां वर्धयन्ति श्रियं तथा ॥ १० ॥
तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम् ।संभूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः ॥ ११ ॥
एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः ।क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखम् ॥ १२ ॥
यज्ञैर्यजन्ते ये केचिद्याजयन्ति च ये द्विजाः ।तान्सर्वान्प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा ॥ १३ ॥
आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम् ।गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धाः सैनिकास्तयोः ॥ १४ ॥
तपोधनैश्च ये शापाः क्रुद्धैरुक्ता महात्मभिः ।नाक्रामन्ति तयोस्तेऽपि वरदानेन जृम्भतोः ॥ १५ ॥
नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव ।नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः ॥ १६ ॥
पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः ।तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः ॥ १७ ॥
मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः ।शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा ॥ १८ ॥
राजर्षिभिरदृश्यद्भिरृषिभिश्च महासुरौ ।उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ ॥ १९ ॥
प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ ।संलीनानपि दुर्गेषु निन्यतुर्यमसादनम् ॥ २० ॥
सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ ।तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः ॥ २१ ॥
निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा ।उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ॥ २२ ॥
हाहाभूता भयार्ता च निवृत्तविपणापणा ।निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता ॥ २३ ॥
निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा ।अस्थिकङ्कालसंकीर्णा भूर्बभूवोग्रदर्शना ॥ २४ ॥
निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् ।जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा ॥ २५ ॥
चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः ।जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः ॥ २६ ॥
एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा ।निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः ॥ २७ ॥
« »