Click on words to see what they mean.

विदुर उवाच ।राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः ।न त्वशुश्रूषमाणेषु वाक्यं संप्रतितिष्ठति ॥ १ ॥
हितं हि तव तद्वाक्यमुक्तवान्कुरुसत्तमः ।भीष्मः शांतनवो राजन्प्रतिगृह्णासि तन्न च ॥ २ ॥
तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् ।तच्च राधासुतः कर्णो मन्यते न हितं तव ॥ ३ ॥
चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् ।आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः ॥ ४ ॥
इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च ।समौ च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च ॥ ५ ॥
धर्मे चानवमौ राजन्सत्यतायां च भारत ।रामाद्दाशरथेश्चैव गयाच्चैव न संशयः ॥ ६ ॥
न चोक्तवन्तावश्रेयः पुरस्तादपि किंचन ।न चाप्यपकृतं किंचिदनयोर्लक्ष्यते त्वयि ॥ ७ ॥
ताविमौ पुरुषव्याघ्रावनागसि नृप त्वयि ।न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ ॥ ८ ॥
प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप ।त्वन्निमित्तमतो नेमौ किंचिज्जिह्मं वदिष्यतः ।इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन ॥ ९ ॥
न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् ।एतद्धि परमं श्रेयो मेनाते तव भारत ॥ १० ॥
दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव ।तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः ॥ ११ ॥
तेषु चेदहितं किंचिन्मन्त्रयेयुरबुद्धितः ।मन्त्रिणस्ते न ते श्रेयः प्रपश्यन्ति विशेषतः ॥ १२ ॥
अथ ते हृदये राजन्विशेषस्तेषु वर्तते ।अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् ॥ १३ ॥
एतदर्थमिमौ राजन्महात्मानौ महाद्युती ।नोचतुर्विवृतं किंचिन्न ह्येष तव निश्चयः ॥ १४ ॥
यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ ।तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते ॥ १५ ॥
कथं हि पाण्डवः श्रीमान्सव्यसाची परंतपः ।शक्यो विजेतुं संग्रामे राजन्मघवता अपि ॥ १६ ॥
भीमसेनो महाबाहुर्नागायुतबलो महान् ।कथं हि युधि शक्येत विजेतुममरैरपि ॥ १७ ॥
तथैव कृतिनौ युद्धे यमौ यमसुताविव ।कथं विषहितुं शक्यौ रणे जीवितुमिच्छता ॥ १८ ॥
यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः ।नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे ॥ १९ ॥
येषां पक्षधरो रामो येषां मन्त्री जनार्दनः ।किं नु तैरजितं संख्ये येषां पक्षे च सात्यकिः ॥ २० ॥
द्रुपदः श्वशुरो येषां येषां श्यालाश्च पार्षताः ।धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः ॥ २१ ॥
सोऽशक्यतां च विज्ञाय तेषामग्रेण भारत ।दायाद्यतां च धर्मेण सम्यक्तेषु समाचर ॥ २२ ॥
इदं निर्दिग्धमयशः पुरोचनकृतं महत् ।तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः ॥ २३ ॥
द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा ।तस्य संग्रहणं राजन्स्वपक्षस्य विवर्धनम् ॥ २४ ॥
बलवन्तश्च दाशार्हा बहवश्च विशां पते ।यतः कृष्णस्ततस्ते स्युर्यतः कृष्णस्ततो जयः ॥ २५ ॥
यच्च साम्नैव शक्येत कार्यं साधयितुं नृप ।को दैवशप्तस्तत्कार्तुं विग्रहेण समाचरेत् ॥ २६ ॥
श्रुत्वा च जीवतः पार्थान्पौरजानपदो जनः ।बलवद्दर्शने गृध्नुस्तेषां राजन्कुरु प्रियम् ॥ २७ ॥
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः ॥ २८ ॥
उक्तमेतन्मया राजन्पुरा गुणवतस्तव ।दुर्योधनापराधेन प्रजेयं विनशिष्यति ॥ २९ ॥
« »