Click on words to see what they mean.

गन्धर्व उवाच ।आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत ।शक्तेः कुलकरं राजन्द्वितीयमिव शक्तिनम् ॥ १ ॥
जातकर्मादिकास्तस्य क्रियाः स मुनिपुंगवः ।पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम् ॥ २ ॥
परासुश्च यतस्तेन वसिष्ठः स्थापितस्तदा ।गर्भस्थेन ततो लोके पराशर इति स्मृतः ॥ ३ ॥
अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा ।जन्मप्रभृति तस्मिंश्च पितरीव व्यवर्तत ॥ ४ ॥
स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत ।मातुः समक्षं कौन्तेय अदृश्यन्त्याः परंतप ॥ ५ ॥
तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः ।अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वन्ती तमुवाच ह ॥ ६ ॥
मा तात तात तातेति न ते तातो महामुनिः ।रक्षसा भक्षितस्तात तव तातो वनान्तरे ॥ ७ ॥
मन्यसे यं तु तातेति नैष तातस्तवानघ ।आर्यस्त्वेष पिता तस्य पितुस्तव महात्मनः ॥ ८ ॥
स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः ।सर्वलोकविनाशाय मतिं चक्रे महामनाः ॥ ९ ॥
तं तथा निश्चितात्मानं महात्मानं महातपाः ।वसिष्ठो वारयामास हेतुना येन तच्छृणु ॥ १० ॥
वसिष्ठ उवाच ।कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ ।याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः ॥ ११ ॥
स तानग्रभुजस्तात धान्येन च धनेन च ।सोमान्ते तर्पयामास विपुलेन विशां पतिः ॥ १२ ॥
तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कदाचन ।बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम् ॥ १३ ॥
ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह ।याचिष्णवोऽभिजग्मुस्तांस्तात भार्गवसत्तमान् ॥ १४ ॥
भूमौ तु निदधुः केचिद्भृगवो धनमक्षयम् ।ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् ॥ १५ ॥
भृगवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम् ।क्षत्रियाणां तदा तात कारणान्तरदर्शनात् ॥ १६ ॥
ततो महीतलं तात क्षत्रियेण यदृच्छया ।खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि ।तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः ॥ १७ ॥
अवमन्य ततः कोपाद्भृगूंस्ताञ्शरणागतान् ।निजघ्नुस्ते महेष्वासाः सर्वांस्तान्निशितैः शरैः ।आ गर्भादनुकृन्तन्तश्चेरुश्चैव वसुंधराम् ॥ १८ ॥
तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा ।भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे ॥ १९ ॥
तासामन्यतमा गर्भं भयाद्दाधार तैजसम् ।ऊरुणैकेन वामोरूर्भर्तुः कुलविवृद्धये ।ददृशुर्ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा ॥ २० ॥
अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह ।मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः ।ततश्चक्षुर्वियुक्तास्ते गिरिदुर्गेषु बभ्रमुः ॥ २१ ॥
ततस्ते मोघसंकल्पा भयार्ताः क्षत्रियर्षभाः ।ब्रह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम् ॥ २२ ॥
ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः ।ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः ॥ २३ ॥
भगवत्याः प्रसादेन गच्छेत्क्षत्रं सचक्षुषम् ।उपारम्य च गच्छेम सहिताः पापकर्मणः ॥ २४ ॥
सपुत्रा त्वं प्रसादं नः सर्वेषां कर्तुमर्हसि ।पुनर्दृष्टिप्रदानेन राज्ञः संत्रातुमर्हसि ॥ २५ ॥
« »