Click on words to see what they mean.

अर्जुन उवाच ।किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः ।वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत् ॥ १ ॥
गन्धर्व उवाच ।इदं वासिष्ठमाख्यानं पुराणं परिचक्षते ।पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे ॥ २ ॥
कन्यकुब्जे महानासीत्पार्थिवो भरतर्षभ ।गाधीति विश्रुतो लोके सत्यधर्मपरायणः ॥ ३ ॥
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः ।विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः ॥ ४ ॥
स चचार सहामात्यो मृगयां गहने वने ।मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु ॥ ५ ॥
व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः ।आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति ॥ ६ ॥
तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः ।विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया ॥ ७ ॥
पाद्यार्घ्याचमनीयेन स्वागतेन च भारत ।तथैव प्रतिजग्राह वन्येन हविषा तथा ॥ ८ ॥
तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः ।उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः ॥ ९ ॥
ग्राम्यारण्या ओषधीश्च दुदुहे पय एव च ।षड्रसं चामृतरसं रसायनमनुत्तमम् ॥ १० ॥
भोजनीयानि पेयानि भक्ष्याणि विविधानि च ।लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन ॥ ११ ॥
तैः कामैः सर्वसंपूर्णैः पूजितः स महीपतिः ।सामात्यः सबलश्चैव तुतोष स भृशं नृपः ॥ १२ ॥
षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम् ।मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् ॥ १३ ॥
सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् ।पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम् ॥ १४ ॥
अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम् ।अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा ॥ १५ ॥
अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः ।नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने ॥ १६ ॥
वसिष्ठ उवाच ।देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी ।अदेया नन्दिनीयं मे राज्येनापि तवानघ ॥ १७ ॥
विश्वामित्र उवाच ।क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः ।ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु ॥ १८ ॥
अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम् ।स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम् ॥ १९ ॥
वसिष्ठ उवाच ।बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः ।यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय ॥ २० ॥
गन्धर्व उवाच ।एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव ।हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् ॥ २१ ॥
कशादण्डप्रतिहता काल्यमाना ततस्ततः ।हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी ॥ २२ ॥
आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी ।भृशं च ताड्यमानापि न जगामाश्रमात्ततः ॥ २३ ॥
वसिष्ठ उवाच ।शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः ।बलाद्ध्रियसि मे नन्दि क्षमावान्ब्राह्मणो ह्यहम् ॥ २४ ॥
गन्धर्व उवाच ।सा तु तेषां बलान्नन्दी बलानां भरतर्षभ ।विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् ॥ २५ ॥
गौरुवाच ।पाषाणदण्डाभिहतां क्रन्दन्तीं मामनाथवत् ।विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे ॥ २६ ॥
गन्धर्व उवाच ।एवं तस्यां तदा पर्थ धर्षितायां महामुनिः ।न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः ॥ २७ ॥
वसिष्ठ उवाच ।क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् ।क्षमा मां भजते तस्माद्गम्यतां यदि रोचते ॥ २८ ॥
गौरुवाच ।किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे ।अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात् ॥ २९ ॥
वसिष्ठ उवाच ।न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते ।दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात् ॥ ३० ॥
गन्धर्व उवाच ।स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी ।ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना ॥ ३१ ॥
क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना ।विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः ॥ ३२ ॥
कशाग्रदण्डाभिहता काल्यमाना ततस्ततः ।क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे ॥ ३३ ॥
आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ ।अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् ॥ ३४ ॥
असृजत्पह्लवान्पुच्छाच्छकृतः शबराञ्शकान् ।मूत्रतश्चासृजच्चापि यवनान्क्रोधमूर्च्छिता ॥ ३५ ॥
पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्बर्बरांस्तथा ।तथैव दरदान्म्लेच्छान्फेनतः सा ससर्ज ह ॥ ३६ ॥
तैर्विसृष्टैर्महत्सैन्यं नानाम्लेच्छगणैस्तदा ।नानावरणसंछन्नैर्नानायुधधरैस्तथा ।अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः ॥ ३७ ॥
एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः ।अस्त्रवर्षेण महता काल्यमानं बलं ततः ।प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः ॥ ३८ ॥
न च प्राणैर्वियुज्यन्त केचित्ते सैनिकास्तदा ।विश्वामित्रस्य संक्रुद्धैर्वासिष्ठैर्भरतर्षभ ॥ ३९ ॥
विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम् ।क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत ॥ ४० ॥
दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा ।विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् ॥ ४१ ॥
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् ।बलाबलं विनिश्चित्य तप एव परं बलम् ॥ ४२ ॥
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् ।भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे ॥ ४३ ॥
स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा ।तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप च ।अपिबच्च सुतं सोममिन्द्रेण सह कौशिकः ॥ ४४ ॥
« »