Click on words to see what they mean.

वसिष्ठ उवाच ।यैषा ते तपती नाम सावित्र्यवरजा सुता ।तां त्वां संवरणस्यार्थे वरयामि विभावसो ॥ १ ॥
स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः ।युक्तः संवरणो भर्ता दुहितुस्ते विहंगम ॥ २ ॥
गन्धर्व उवाच ।इत्युक्तः सविता तेन ददानीत्येव निश्चितः ।प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः ॥ ३ ॥
वरः संवरणो राज्ञां त्वमृषीणां वरो मुने ।तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् ॥ ४ ॥
ततः सर्वानवद्याङ्गीं तपतीं तपनः स्वयम् ।ददौ संवरणस्यार्थे वसिष्ठाय महात्मने ।प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा ॥ ५ ॥
वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह ।यत्र विख्यातकीर्तिः स कुरूणामृषभोऽभवत् ॥ ६ ॥
स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना ।दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् ।वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ ॥ ७ ॥
कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञः समापिते ।आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः ॥ ८ ॥
तपसाराध्य वरदं देवं गोपतिमीश्वरम् ।लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा ॥ ९ ॥
ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते ।जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः ॥ १० ॥
वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे ।सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया ॥ ११ ॥
ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च ।आदिदेश महीपालस्तमेव सचिवं तदा ॥ १२ ॥
नृपतिं त्वभ्यनुज्ञाय वसिष्ठोऽथापचक्रमे ।सोऽपि राजा गिरौ तस्मिन्विजहारामरोपमः ॥ १३ ॥
ततो द्वादश वर्षाणि काननेषु जलेषु च ।रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया ॥ १४ ॥
तस्य राज्ञः पुरे तस्मिन्समा द्वादश सर्वशः ।न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः ॥ १५ ॥
तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तदा नरैः ।अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् ॥ १६ ॥
ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः ।अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम् ॥ १७ ॥
तं च पार्थिवशार्दूलमानयामास तत्पुरम् ।तपत्या सहितं राजन्नुषितं द्वादशीः समाः ॥ १८ ॥
ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा ।तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः ॥ १९ ॥
ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा ।तेन पार्थिवमुख्येन भावितं भावितात्मना ॥ २० ॥
ततो द्वादश वर्षाणि पुनरीजे नराधिपः ।पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः ॥ २१ ॥
एवमासीन्महाभागा तपती नाम पौर्विकी ।तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः ॥ २२ ॥
तस्यां संजनयामास कुरुं संवरणो नृपः ।तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन ॥ २३ ॥
« »