Click on words to see what they mean.

अर्जुन उवाच ।तापत्य इति यद्वाक्यमुक्तवानसि मामिह ।तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चयम् ॥ १ ॥
तपती नाम का चैषा तापत्या यत्कृते वयम् ।कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम् ॥ २ ॥
वैशंपायन उवाच ।एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनंजयम् ।विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम् ॥ ३ ॥
गन्धर्व उवाच ।हन्त ते कथयिष्यामि कथामेतां मनोरमाम् ।यथावदखिलां पार्थ धर्म्यां धर्मभृतां वर ॥ ४ ॥
उक्तवानस्मि येन त्वां तापत्य इति यद्वचः ।तत्तेऽहं कथयिष्यामि शृणुष्वैकमना मम ॥ ५ ॥
य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा ।एतस्य तपती नाम बभूवासदृशी सुता ॥ ६ ॥
विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो ।विश्रुता त्रिषु लोकेषु तपती तपसा युता ॥ ७ ॥
न देवी नासुरी चैव न यक्षी न च राक्षसी ।नाप्सरा न च गन्धर्वी तथारूपेण काचन ॥ ८ ॥
सुविभक्तानवद्याङ्गी स्वसितायतलोचना ।स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी ॥ ९ ॥
न तस्याः सदृशं कंचित्त्रिषु लोकेषु भारत ।भर्तारं सविता मेने रूपशीलकुलश्रुतैः ॥ १० ॥
संप्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम् ।नोपलेभे ततः शान्तिं संप्रदानं विचिन्तयन् ॥ ११ ॥
अर्थर्क्षपुत्रः कौन्तेय कुरूणामृषभो बली ।सूर्यमाराधयामास नृपः संवरणः सदा ॥ १२ ॥
अर्घ्यमाल्योपहारैश्च शश्वच्च नृपतिर्यतः ।नियमैरुपवासैश्च तपोभिर्विविधैरपि ॥ १३ ॥
शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः ।अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् ॥ १४ ॥
ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि ।तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् ॥ १५ ॥
दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम् ।नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै ॥ १६ ॥
यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा ।तथा भुवि महीपालो दीप्त्या संवरणोऽभवत् ॥ १७ ॥
यथार्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः ।तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः ॥ १८ ॥
स सोममति कान्तत्वादादित्यमति तेजसा ।बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि ॥ १९ ॥
एवंगुणस्य नृपतेस्तथावृत्तस्य कौरव ।तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम् ॥ २० ॥
स कदाचिदथो राजा श्रीमानुरुयशा भुवि ।चचार मृगयां पार्थ पर्वतोपवने किल ॥ २१ ॥
चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः ।ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः ॥ २२ ॥
स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः ।ददर्शासदृशीं लोके कन्यामायतलोचनाम् ॥ २३ ॥
स एक एकामासाद्य कन्यां तामरिमर्दनः ।तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः ॥ २४ ॥
स हि तां तर्कयामास रूपतो नृपतिः श्रियम् ।पुनः संतर्कयामास रवेर्भ्रष्टामिव प्रभाम् ॥ २५ ॥
गिरिप्रस्थे तु सा यस्मिन्स्थिता स्वसितलोचना ।स सवृक्षक्षुपलतो हिरण्मय इवाभवत् ॥ २६ ॥
अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः ।अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम् ॥ २७ ॥
जन्मप्रभृति यत्किंचिद्दृष्टवान्स महीपतिः ।रूपं न सदृशं तस्यास्तर्कयामास किंचन ॥ २८ ॥
तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा ।न चचाल ततो देशाद्बुबुधे न च किंचन ॥ २९ ॥
अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम् ।लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम् ॥ ३० ॥
एवं स तर्कयामास रूपद्रविणसंपदा ।कन्यामसदृशीं लोके नृपः संवरणस्तदा ॥ ३१ ॥
तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः ।जगाम मनसा चिन्तां काममार्गणपीडितः ॥ ३२ ॥
दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना ।अप्रगल्भां प्रगल्भः स तामुवाच यशस्विनीम् ॥ ३३ ॥
कासि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि ।कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते ॥ ३४ ॥
त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता ।विभूषणमिवैतेषां भूषणानामभीप्सितम् ॥ ३५ ॥
न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम् ।न च भोगवतीं मन्ये न गन्धर्वीं न मानुषीम् ॥ ३६ ॥
या हि दृष्टा मया काश्चिच्छ्रुता वापि वराङ्गनाः ।न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि ॥ ३७ ॥
एवं तां स महीपालो बभाषे न तु सा तदा ।कामार्तं निर्जनेऽरण्ये प्रत्यभाषत किंचन ॥ ३८ ॥
ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा ।सौदामिनीव साभ्रेषु तत्रैवान्तरधीयत ॥ ३९ ॥
तामन्विच्छन्स नृपतिः परिचक्राम तत्तदा ।वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा ॥ ४० ॥
अपश्यमानः स तु तां बहु तत्र विलप्य च ।निश्चेष्टः कौरवश्रेष्ठो मुहूर्तं स व्यतिष्ठत ॥ ४१ ॥
« »