Click on words to see what they mean.

वैशंपायन उवाच ।करिष्य इति भीमेन प्रतिज्ञाते तु भारत ।आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः ॥ १ ॥
आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः ।रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् ॥ २ ॥
किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः ।भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति ॥ ३ ॥
कुन्त्युवाच ।ममैव वचनादेष करिष्यति परंतपः ।ब्राह्मणार्थे महत्कृत्यं मोष्काय नगरस्य च ॥ ४ ॥
युधिष्ठिर उवाच ।किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् ।परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः ॥ ५ ॥
कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि ।लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वया ॥ ६ ॥
यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे ।राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः ॥ ७ ॥
यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः ।न शेते वसतीः सर्वा दुःखाच्छकुनिना सह ॥ ८ ॥
यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् ।अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः ॥ ९ ॥
यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुंधराम् ।इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् ॥ १० ॥
तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया ।कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः ॥ ११ ॥
कुन्त्युवाच ।युधिष्ठिर न संतापः कार्यः प्रति वृकोदरम् ।न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया ॥ १२ ॥
इह विप्रस्य भवने वयं पुत्र सुखोषिताः ।तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता ।एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ॥ १३ ॥
दृष्ट्वा भीमस्य विक्रान्तं तदा जतुगृहे महत् ।हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे ॥ १४ ॥
बाह्वोर्बलं हि भीमस्य नागायुतसमं महत् ।येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् ॥ १५ ॥
वृकोदरबलो नान्यो न भूतो न भविष्यति ।योऽभ्युदीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम् ॥ १६ ॥
जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ ।शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता ॥ १७ ॥
तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव ।प्रतीकारं च विप्रस्य ततः कृतवती मतिम् ॥ १८ ॥
नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् ।बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया ॥ १९ ॥
अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः ।प्रतीकारश्च वासस्य धर्मश्च चरितो महान् ॥ २० ॥
यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित् ।क्षत्रियः स शुभाँल्लोकान्प्राप्नुयादिति मे श्रुतम् ॥ २१ ॥
क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् ।विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च ॥ २२ ॥
वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि ।स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् ॥ २३ ॥
शूद्रं तु मोक्षयन्राजा शरणार्थिनमागतम् ।प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते ॥ २४ ॥
एवं स भगवान्व्यासः पुरा कौरवनन्दन ।प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम् ॥ २५ ॥
युधिष्ठिर उवाच ।उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् ।आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम् ।ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् ॥ २६ ॥
यथा त्विदं न विन्देयुर्नरा नगरवासिनः ।तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः ॥ २७ ॥
« »