Click on words to see what they mean.

कुन्त्युवाच ।न विषादस्त्वया कार्यो भयादस्मात्कथंचन ।उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः ॥ १ ॥
एकस्तव सुतो बालः कन्या चैका तपस्विनी ।न ते तयोस्तथा पत्न्या गमनं तत्र रोचये ॥ २ ॥
मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति ।त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः ॥ ३ ॥
ब्राह्मण उवाच ।नाहमेतत्करिष्यामि जीवितार्थी कथंचन ।ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणैर्वियोजनम् ॥ ४ ॥
न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते ।यद्ब्राह्मणार्थे विसृजेदात्मानमपि चात्मजम् ॥ ५ ॥
आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचये ।ब्रह्मवध्यात्मवध्या वा श्रेय आत्मवधो मम ॥ ६ ॥
ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते ।अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम ॥ ७ ॥
न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे ।परैः कृते वधे पापं न किंचिन्मयि विद्यते ॥ ८ ॥
अभिसंधिकृते तस्मिन्ब्राह्मणस्य वधे मया ।निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च ॥ ९ ॥
आगतस्य गृहे त्यागस्तथैव शरणार्थिनः ।याचमानस्य च वधो नृशंसं परमं मतम् ॥ १० ॥
कुर्यान्न निन्दितं कर्म न नृशंसं कदाचन ।इति पूर्वे महात्मान आपद्धर्मविदो विदुः ॥ ११ ॥
श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् ।ब्राह्मणस्य वधं नाहमनुमंस्ये कथंचन ॥ १२ ॥
कुन्त्युवाच ।ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा ।न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् ॥ १३ ॥
न चासौ राक्षसः शक्तो मम पुत्रविनाशने ।वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम ॥ १४ ॥
राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् ।मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः ॥ १५ ॥
समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः ।बलवन्तो महाकाया निहताश्चाप्यनेकशः ॥ १६ ॥
न त्विदं केषुचिद्ब्रह्मन्व्याहर्तव्यं कथंचन ।विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् ॥ १७ ॥
गुरुणा चाननुज्ञातो ग्राहयेद्यं सुतो मम ।न स कुर्यात्तया कार्यं विद्ययेति सतां मतम् ॥ १८ ॥
वैशंपायन उवाच ।एवमुक्तस्तु पृथया स विप्रो भार्यया सह ।हृष्टः संपूजयामास तद्वाक्यममृतोपमम् ॥ १९ ॥
ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् ।तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ ॥ २० ॥
« »