Click on words to see what they mean.

वैशंपायन उवाच ।ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून् ।अपक्रम्य ययू राजंस्त्वरमाणा महारथाः ॥ १ ॥
मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च ।रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ॥ २ ॥
जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः ।सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः ॥ ३ ॥
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः ।क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः ॥ ४ ॥
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः ।नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम् ॥ ५ ॥
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा ।तस्थुः प्राञ्जलयः सर्वे सह मात्रा परंतपाः ॥ ६ ॥
व्यास उवाच ।मयेदं मनसा पूर्वं विदितं भरतर्षभाः ।यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः ॥ ७ ॥
तद्विदित्वास्मि संप्राप्तश्चिकीर्षुः परमं हितम् ।न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः ॥ ८ ॥
समास्ते चैव मे सर्वे यूयं चैव न संशयः ।दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः ॥ ९ ॥
तस्मादभ्यधिकः स्नेहो युष्मासु मम सांप्रतम् ।स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत ॥ १० ॥
इदं नगरमभ्याशे रमणीयं निरामयम् ।वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥ ११ ॥
वैशंपायन उवाच ।एवं स तान्समाश्वास्य व्यासः पार्थानरिंदमान् ।एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः ॥ १२ ॥
जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः ।पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् ॥ १३ ॥
धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी ।भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयः ॥ १४ ॥
पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः ।स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ॥ १५ ॥
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् ।राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥ १६ ॥
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च ।पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः ॥ १७ ॥
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने ।अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा ॥ १८ ॥
इह मां संप्रतीक्षध्वमागमिष्याम्यहं पुनः ।देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् ॥ १९ ॥
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप ।जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः ॥ २० ॥
« »