Click on words to see what they mean.

शौनक उवाच ।सौते कथय तामेतां विस्तरेण कथां पुनः ।आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः ॥ १ ॥
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया ।प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ॥ २ ॥
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव ।आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद ॥ ३ ॥
सूत उवाच ।आयुष्यमिदमाख्यानमास्तीकं कथयामि ते ।यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया ॥ ४ ॥
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे ।आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे ॥ ५ ॥
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह ।प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ।कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ॥ ६ ॥
वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते ।हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ ॥ ७ ॥
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः ।द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ।ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ ॥ ८ ॥
तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम् ।एवमस्त्विति तं चाह कश्यपं विनता तदा ॥ ९ ॥
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ ।कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ॥ १० ॥
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः ।ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ॥ ११ ॥
कालेन महता कद्रूरण्डानां दशतीर्दश ।जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा ॥ १२ ॥
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः ।सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च ॥ १३ ॥
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः ।अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ॥ १४ ॥
ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी ।अण्डं बिभेद विनता तत्र पुत्रमदृक्षत ॥ १५ ॥
पूर्वार्धकायसंपन्नमितरेणाप्रकाशता ।स पुत्रो रोषसंपन्नः शशापैनामिति श्रुतिः ॥ १६ ॥
योऽहमेवं कृतो मातस्त्वया लोभपरीतया ।शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि ॥ १७ ॥
पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह ।एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति ॥ १८ ॥
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् ।न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् ॥ १९ ॥
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया ।विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः ॥ २० ॥
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः ।अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा ॥ २१ ॥
गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः ।स जातमात्रो विनतां परित्यज्य खमाविशत् ॥ २२ ॥
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् ।विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः ॥ २३ ॥
« »