Click on words to see what they mean.

वैशंपायन उवाच ।ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः ।विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव ॥ १ ॥
तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः ।कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत ॥ २ ॥
ततः पादाववच्छाद्य पटान्तेन ससंभ्रमः ।पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः ॥ ३ ॥
परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः ।अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः ॥ ४ ॥
तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः ।भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव ॥ ५ ॥
न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् ।कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया ॥ ६ ॥
अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम ।श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे ॥ ७ ॥
एवमुक्तस्ततः कर्णः किंचित्प्रस्फुरिताधरः ।गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत ॥ ८ ॥
ततो दुर्योधनः कोपादुत्पपात महाबलः ।भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ॥ ९ ॥
सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् ।वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ॥ १० ॥
क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना ।शूराणां च नदीनां च प्रभवा दुर्विदाः किल ॥ ११ ॥
सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् ।दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् ॥ १२ ॥
आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि ।श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः ॥ १३ ॥
क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः ।आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः ।भवतां च यथा जन्म तदप्यागमितं नृपैः ॥ १४ ॥
सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् ।कथमादित्यसंकाशं मृगी व्याघ्रं जनिष्यति ॥ १५ ॥
पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः ।अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना ॥ १६ ॥
यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् ।रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् ॥ १७ ॥
ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् ।साधुवादानुसंबद्धः सूर्यश्चास्तमुपागमत् ॥ १८ ॥
ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप ।दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ॥ १९ ॥
पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते ।भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् ॥ २० ॥
अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत ।कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ॥ २१ ॥
कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् ।पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत ॥ २२ ॥
दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव ।भयमर्जुनसांजातं क्षिप्रमन्तरधीयत ॥ २३ ॥
स चापि वीरः कृतशस्त्रनिश्रमः परेण साम्नाभ्यवदत्सुयोधनम् ।युधिष्ठिरस्याप्यभवत्तदा मतिर्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ॥ २४ ॥
« »