Click on words to see what they mean.

वैशंपायन उवाच ।अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने ।अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् ॥ १ ॥
द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः ।अन्धकारेऽर्जुनायान्नं न देयं ते कथंचन ॥ २ ॥
ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने ।तेन तत्र प्रदीपः स दीप्यमानो निवापितः ॥ ३ ॥
भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत ।हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् ।तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः ॥ ४ ॥
तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत ।उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् ॥ ५ ॥
प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः ।त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते ॥ ६ ॥
ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च ।अश्वेषु भूमावपि च रणशिक्षामशिक्षयत् ॥ ७ ॥
गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु ।द्रोणः संकीर्णयुद्धेषु शिक्षयामास पाण्डवम् ॥ ८ ॥
तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः ।राजानो राजपुत्राश्च समाजग्मुः सहस्रशः ॥ ९ ॥
ततो निषादराजस्य हिरण्यधनुषः सुतः ।एकलव्यो महाराज द्रोणमभ्याजगाम ह ॥ १० ॥
न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् ।शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया ॥ ११ ॥
स तु द्रोणस्य शिरसा पादौ गृह्य परंतपः ।अरण्यमनुसंप्राप्तः कृत्वा द्रोणं महीमयम् ॥ १२ ॥
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा ।इष्वस्त्रे योगमातस्थे परं नियममास्थितः ॥ १३ ॥
परया श्रद्धया युक्तो योगेन परमेण च ।विमोक्षादानसंधाने लघुत्वं परमाप सः ॥ १४ ॥
अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः ।रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः ॥ १५ ॥
तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया ।राजन्ननुजगामैकः श्वानमादाय पाण्डवान् ॥ १६ ॥
तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् ।श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् ॥ १७ ॥
स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने ।नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके ॥ १८ ॥
तदा तस्याथ भषतः शुनः सप्त शरान्मुखे ।लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा ॥ १९ ॥
स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह ।तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः ॥ २० ॥
लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा ।प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ॥ २१ ॥
तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् ।ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ॥ २२ ॥
न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् ।अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत ॥ २३ ॥
एकलव्य उवाच ।निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् ।द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् ॥ २४ ॥
वैशंपायन उवाच ।ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः ।यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम् ॥ २५ ॥
कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् ।रहो द्रोणं समागम्य प्रणयादिदमब्रवीत् ॥ २६ ॥
नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः ।भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ॥ २७ ॥
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् ।अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः ॥ २८ ॥
मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् ।सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ॥ २९ ॥
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् ।एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् ॥ ३० ॥
एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् ।अभिगम्योपसंगृह्य जगाम शिरसा महीम् ॥ ३१ ॥
पूजयित्वा ततो द्रोणं विधिवत्स निषादजः ।निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ॥ ३२ ॥
ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः ।यदि शिष्योऽसि मे तूर्णं वेतनं संप्रदीयताम् ॥ ३३ ॥
एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् ।किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः ॥ ३४ ॥
न हि किंचिददेयं मे गुरवे ब्रह्मवित्तम ।तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम ॥ ३५ ॥
एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् ।प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा ॥ ३६ ॥
तथैव हृष्टवदनस्तथैवादीनमानसः ।छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः ॥ ३७ ॥
ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत ।न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप ॥ ३८ ॥
ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः ।द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम् ॥ ३९ ॥
द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः ।दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम् ॥ ४० ॥
अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् ।तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ ।युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनंजयः ॥ ४१ ॥
प्रथितः सागरान्तायां रथयूथपयूथपः ।बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः ॥ ४२ ॥
अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः ।तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् ।एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः ॥ ४३ ॥
प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम् ।धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप ॥ ४४ ॥
तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान् ।द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ ॥ ४५ ॥
कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् ।अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥ ४६ ॥
द्रोण उवाच ।शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः ।भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः ॥ ४७ ॥
मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम् ।एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः ॥ ४८ ॥
वैशंपायन उवाच ।ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः ।संधत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च ॥ ४९ ॥
ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम् ।तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥ ५० ॥
ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् ।स मुहूर्तादुवाचेदं वचनं भरतर्षभ ॥ ५१ ॥
पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज ।पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः ॥ ५२ ॥
स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत ।अथ वृक्षमिमं मां वा भ्रातॄन्वापि प्रपश्यसि ॥ ५३ ॥
तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम् ।भवन्तं च तथा भ्रातॄन्भासं चेति पुनः पुनः ॥ ५४ ॥
तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव ।नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् ॥ ५५ ॥
ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः ।तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत ॥ ५६ ॥
अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् ।तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः ॥ ५७ ॥
ततो धनंजयं द्रोणः स्मयमानोऽभ्यभाषत ।त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम् ॥ ५८ ॥
मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः ।वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् ॥ ५९ ॥
एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः ।तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥ ६० ॥
मुहूर्तादिव तं द्रोणस्तथैव समभाषत ।पश्यस्येनं स्थितं भासं द्रुमं मामपि वेत्युत ॥ ६१ ॥
पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत ।न तु वृक्षं भवन्तं वा पश्यामीति च भारत ॥ ६२ ॥
ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः ।प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् ॥ ६३ ॥
भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः ।शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् ॥ ६४ ॥
अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः ।मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् ॥ ६५ ॥
ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह ।शिर उत्कृत्य तरसा पातयामास पाण्डवः ॥ ६६ ॥
तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम् ।मेने च द्रुपदं संख्ये सानुबन्धं पराजितम् ॥ ६७ ॥
कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः ।जगाम गङ्गामभितो मज्जितुं भरतर्षभ ॥ ६८ ॥
अवगाढमथो द्रोणं सलिले सलिलेचरः ।ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः ॥ ६९ ॥
स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् ।ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव ॥ ७० ॥
तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः ।आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् ।इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे ॥ ७१ ॥
तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् ।विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा ॥ ७२ ॥
स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः ।ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः ॥ ७३ ॥
अथाब्रवीन्महात्मानं भारद्वाजो महारथम् ।गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् ।अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् ॥ ७४ ॥
न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथंचन ।जगद्विनिर्दहेदेतदल्पतेजसि पातितम् ॥ ७५ ॥
असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते ।तद्धारयेथाः प्रयतः शृणु चेदं वचो मम ॥ ७६ ॥
बाधेतामानुषः शत्रुर्यदा त्वां वीर कश्चन ।तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे ॥ ७७ ॥
तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः ।जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः ।भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः ॥ ७८ ॥
« »