Click on words to see what they mean.

वैशंपायन उवाच ।विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया ।इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान् ॥ १ ॥
नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः ।नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान् ॥ २ ॥
महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा ।ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः ॥ ३ ॥
तस्या वायुः समुद्धूतो वसनं व्यपकर्षत ।ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥ ४ ॥
तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः ।अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥ ५ ॥
अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् ।प्रत्यपादयदाग्नेयमस्त्रं धर्मभृतां वरः ॥ ६ ॥
अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम ।भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ॥ ७ ॥
भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः ।तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥ ८ ॥
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः ।चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥ ९ ॥
ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् ।पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः ॥ १० ॥
भरद्वाजोऽपि भगवानारुरोह दिवं तदा ।ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः ।शारद्वतीं ततो द्रोणः कृपीं भार्यामविन्दत ॥ ११ ॥
अग्निहोत्रे च धर्मे च दमे च सततं रता ।अलभद्गौतमी पुत्रमश्वत्थामानमेव च ॥ १२ ॥
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः ।तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् ॥ १३ ॥
अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् ।अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ॥ १४ ॥
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् ।तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् ॥ १५ ॥
स शुश्राव महात्मानं जामदग्न्यं परंतपम् ।ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः ॥ १६ ॥
वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत् ।आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् ॥ १७ ॥
राम उवाच ।हिरण्यं मम यच्चान्यद्वसु किंचन विद्यते ।ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन ॥ १८ ॥
तथैवेयं धरा देवी सागरान्ता सपत्तना ।कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी ॥ १९ ॥
शरीरमात्रमेवाद्य मयेदमवशेषितम् ।अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च ।वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् ॥ २० ॥
द्रोण उवाच ।अस्त्राणि मे समग्राणि ससंहाराणि भार्गव ।सप्रयोगरहस्यानि दातुमर्हस्यशेषतः ॥ २१ ॥
वैशंपायन उवाच ।तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः ।सरहस्यव्रतं चैव धनुर्वेदमशेषतः ॥ २२ ॥
प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः ।प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति ॥ २३ ॥
« »