Click on words to see what they mean.

वैशंपायन उवाच ।दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने ।तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान् ॥ १ ॥
सुपुष्पितवने काले कदाचिन्मधुमाधवे ।भूतसंमोहने राजा सभार्यो व्यचरद्वनम् ॥ २ ॥
पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः ।अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः ॥ ३ ॥
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् ।पाण्डोर्वनं तु संप्रेक्ष्य प्रजज्ञे हृदि मन्मथः ॥ ४ ॥
प्रहृष्टमनसं तत्र विहरन्तं यथामरम् ।तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् ॥ ५ ॥
समीक्षमाणः स तु तां वयःस्थां तनुवाससम् ।तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः ॥ ६ ॥
रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् ।न शशाक नियन्तुं तं कामं कामबलात्कृतः ॥ ७ ॥
तत एनां बलाद्राजा निजग्राह रहोगताम् ।वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ॥ ८ ॥
स तु कामपरीतात्मा तं शापं नान्वबुध्यत ।माद्रीं मैथुनधर्मेण गच्छमानो बलादिव ॥ ९ ॥
जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः ।शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम् ॥ १० ॥
तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता ।संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ॥ ११ ॥
स तया सह संगम्य भार्यया कुरुनन्दन ।पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ॥ १२ ॥
ततो माद्री समालिङ्ग्य राजानं गतचेतसम् ।मुमोच दुःखजं शब्दं पुनः पुनरतीव ह ॥ १३ ॥
सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ ।आजग्मुः सहितास्तत्र यत्र राजा तथागतः ॥ १४ ॥
ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः ।एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः ॥ १५ ॥
तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् ।हताहमिति विक्रुश्य सहसोपजगाम ह ॥ १६ ॥
दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले ।कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ॥ १७ ॥
रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् ।कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः ॥ १८ ॥
ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः ।सा कथं लोभितवती विजने त्वं नराधिपम् ॥ १९ ॥
कथं दीनस्य सततं त्वामासाद्य रहोगताम् ।तं विचिन्तयतः शापं प्रहर्षः समजायत ॥ २० ॥
धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा ।दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः ॥ २१ ॥
माद्र्युवाच ।विलोभ्यमानेन मया वार्यमाणेन चासकृत् ।आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा ॥ २२ ॥
कुन्त्युवाच ।अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम ।अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय ॥ २३ ॥
अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम् ।उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् ॥ २४ ॥
माद्र्युवाच ।अहमेवानुयास्यामि भर्तारमपलायिनम् ।न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् ॥ २५ ॥
मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः ।तमुच्छिन्द्यामस्य कामं कथं नु यमसादने ॥ २६ ॥
न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते ।वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम् ॥ २७ ॥
तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् ।मां हि कामयमानोऽयं राजा प्रेतवशं गतः ॥ २८ ॥
राज्ञः शरीरेण सह ममापीदं कलेवरम् ।दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु ॥ २९ ॥
दारकेष्वप्रमत्ता च भवेथाश्च हिता मम ।अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किंचन ॥ ३० ॥
वैशंपायन उवाच ।इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् ।मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी ॥ ३१ ॥
« »