Click on words to see what they mean.

वैशंपायन उवाच ।तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् ।सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ॥ १ ॥
पाण्डुरुवाच ।सतामपि कुले जाताः कर्मणा बत दुर्गतिम् ।प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥ २ ॥
शश्वद्धर्मात्मना जातो बाल एव पिता मम ।जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ॥ ३ ॥
तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः ।कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ॥ ४ ॥
तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा ।त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः ॥ ५ ॥
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् ।सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ।अतीव तपसात्मानं योजयिष्याम्यसंशयम् ॥ ६ ॥
तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ ।चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ॥ ७ ॥
पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः ।वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥ ८ ॥
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः ।निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ॥ ९ ॥
न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित् ।प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ॥ १० ॥
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् ।स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति ॥ ११ ॥
एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च ।असंभवे वा भैक्षस्य चरन्ननशनान्यपि ॥ १२ ॥
अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् ।नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् ॥ १३ ॥
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ।नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः ॥ १४ ॥
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन् ।मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् ॥ १५ ॥
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः ।ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः ॥ १६ ॥
तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः ।संपरित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः ॥ १७ ॥
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः ।न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥ १८ ॥
एतया सततं वृत्त्या चरन्नेवंप्रकारया ।देहं संधारयिष्यामि निर्भयं मार्गमास्थितः ॥ १९ ॥
नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते ।स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः ॥ २० ॥
सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा ।उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ॥ २१ ॥
वैशंपायन उवाच ।एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः ।अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ॥ २२ ॥
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः ।आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥ २३ ॥
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः ।पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ।प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् ॥ २४ ॥
निशम्य वचनं भर्तुर्वनवासे धृतात्मनः ।तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥ २५ ॥
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ ।आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् ।त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः ॥ २६ ॥
प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे ।त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः ॥ २७ ॥
यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते ।अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः ॥ २८ ॥
पाण्डुरुवाच ।यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् ।स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥ २९ ॥
त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः ।वल्कली फलमूलाशी चरिष्यामि महावने ॥ ३० ॥
अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् ।कृशः परिमिताहारश्चीरचर्मजटाधरः ॥ ३१ ॥
शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः ।तपसा दुश्चरेणेदं शरीरमुपशोषयन् ॥ ३२ ॥
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् ।पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥ ३३ ॥
वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् ।नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् ॥ ३४ ॥
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् ।काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् ॥ ३५ ॥
वैशंपायन उवाच ।इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः ।ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ।वासांसि च महार्हाणि स्त्रीणामाभरणानि च ॥ ३६ ॥
प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत ।गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् ॥ ३७ ॥
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् ।प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुंगवः ॥ ३८ ॥
ततस्तस्यानुयात्राणि ते चैव परिचारकाः ।श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः ।भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥ ३९ ॥
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् ।ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः ॥ ४० ॥
श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने ।धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ॥ ४१ ॥
राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः ।जगाम सह भार्याभ्यां ततो नागसभं गिरिम् ॥ ४२ ॥
स चैत्ररथमासाद्य वारिषेणमतीत्य च ।हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ॥ ४३ ॥
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः ।उवास स तदा राजा समेषु विषमेषु च ॥ ४४ ॥
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च ।शतशृङ्गे महाराज तापसः समपद्यत ॥ ४५ ॥
« »