Click on words to see what they mean.

वैशंपायन उवाच ।रूपसत्त्वगुणोपेता धर्मारामा महाव्रता ।दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे ॥ १ ॥
सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् ।भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत ॥ २ ॥
स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः ।युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ॥ ३ ॥
यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् ।विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता ॥ ४ ॥
सर्वराजसु विख्याता रूपेणासदृशी भुवि ।पाण्डोरर्थे परिक्रीता धनेन महता तदा ।विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः ॥ ५ ॥
सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् ।पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि ॥ ६ ॥
कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः ।जिगीषमाणो वसुधां ययौ शत्रूननेकशः ॥ ७ ॥
पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः ।पाण्डुना नरसिंहेन कौरवाणां यशोभृता ॥ ८ ॥
ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् ।प्रभूतहस्त्यश्वरथां पदातिगणसंकुलाम् ॥ ९ ॥
आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् ।गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः ॥ १० ॥
ततः कोशं समादाय वाहनानि बलानि च ।पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥ ११ ॥
तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ ।स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ॥ १२ ॥
तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम् ।पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ॥ १३ ॥
ते ससेनाः ससेनेन विध्वंसितबला नृपाः ।पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः ॥ १४ ॥
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः ।तमेकं मेनिरे शूरं देवेष्विव पुरंदरम् ॥ १५ ॥
तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः ।उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ॥ १६ ॥
मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा ।गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ॥ १७ ॥
खरोष्ट्रमहिषांश्चैव यच्च किंचिदजाविकम् ।तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ॥ १८ ॥
तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः ।हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् ॥ १९ ॥
शंतनो राजसिंहस्य भरतस्य च धीमतः ।प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः ॥ २० ॥
ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च ।ते नागपुरसिंहेन पाण्डुना करदाः कृताः ॥ २१ ॥
इत्यभाषन्त राजानो राजामात्याश्च संगताः ।प्रतीतमनसो हृष्टाः पौरजानपदैः सह ॥ २२ ॥
प्रत्युद्ययुस्तं संप्राप्तं सर्वे भीष्मपुरोगमाः ।ते नदूरमिवाध्वानं गत्वा नागपुरालयाः ।आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः ॥ २३ ॥
नानायानसमानीतै रत्नैरुच्चावचैस्तथा ।हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः ।नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ॥ २४ ॥
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः ।यथार्हं मानयामास पौरजानपदानपि ॥ २५ ॥
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् ।पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ॥ २६ ॥
स तूर्यशतसंघानां भेरीणां च महास्वनैः ।हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् ॥ २७ ॥
« »