Click on words to see what they mean.

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ ० ॥
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥ १ ॥
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् ।विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥ २ ॥
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः ।चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥ ३ ॥
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः ।अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥ ४ ॥
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु ।निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥ ५ ॥
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च ।अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥ ६ ॥
कुत आगम्यते सौते क्व चायं विहृतस्त्वया ।कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥ ७ ॥
सूत उवाच ।जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः ।समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥ ८ ॥
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः ।कथिताश्चापि विधिवद्या वैशंपायनेन वै ॥ ९ ॥
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः ।बहूनि संपरिक्रम्य तीर्थान्यायतनानि च ॥ १० ॥
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् ।गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ।पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥ ११ ॥
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह ।आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥ १२ ॥
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः ।कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ।भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥ १३ ॥
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः ।इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥ १४ ॥
ऋषय ऊचुः ।द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा ।सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥ १५ ॥
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः ।सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥ १६ ॥
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् ।संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥ १७ ॥
जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान् ।यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥ १८ ॥
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः ।संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥ १९ ॥
सूत उवाच ।आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥ २० ॥
असच्च सच्चैव च यद्विश्वं सदसतः परम् ।परावराणां स्रष्टारं पुराणं परमव्ययम् ॥ २१ ॥
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् ।नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥ २२ ॥
महर्षेः पूजितस्येह सर्वलोके महात्मनः ।प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ २३ ॥
आचख्युः कवयः केचित्संप्रत्याचक्षते परे ।आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ॥ २४ ॥
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् ।विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥ २५ ॥
अलंकृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः ।छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ॥ २६ ॥
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते ।बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ॥ २७ ॥
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते ।यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥ २८ ॥
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् ।अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥ २९ ॥
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः ।ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥ ३० ॥
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये ।ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥ ३१ ॥
पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः ।विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥ ३२ ॥
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा ।ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ॥ ३३ ॥
राजर्षयश्च बहवः सर्वैः समुदिता गुणैः ।आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥ ३४ ॥
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् ।यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम् ॥ ३५ ॥
यदिदं दृश्यते किंचिद्भूतं स्थावरजङ्गमम् ।पुनः संक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥ ३६ ॥
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ३७ ॥
एवमेतदनाद्यन्तं भूतसंहारकारकम् ।अनादिनिधनं लोके चक्रं संपरिवर्तते ॥ ३८ ॥
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ।त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा ॥ ३९ ॥
दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः ।सविता च ऋचीकोऽर्को भानुराशावहो रविः ॥ ४० ॥
पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः ।देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ॥ ४१ ॥
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः ।दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ॥ ४२ ॥
दश पुत्रसहस्राणि दशज्योतेर्महात्मनः ।ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥ ४३ ॥
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः ।तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥ ४४ ॥
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः ।संभूता बहवो वंशा भूतसर्गाः सविस्तराः ॥ ४५ ॥
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् ।वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥ ४६ ॥
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च ।लोकयात्राविधानं च संभूतं दृष्टवानृषिः ॥ ४७ ॥
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च ।इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥ ४८ ॥
विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षेपमब्रवीत् ।इष्टं हि विदुषां लोके समासव्यासधारणम् ॥ ४९ ॥
मन्वादि भारतं केचिदास्तीकादि तथापरे ।तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥ ५० ॥
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः ।व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ॥ ५१ ॥
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् ।इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥ ५२ ॥
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः ।मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥ ५३ ॥
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा ।त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥ ५४ ॥
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च ।जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥ ५५ ॥
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् ।अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥ ५६ ॥
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः ।शशास शिष्यमासीनं वैशंपायनमन्तिके ॥ ५७ ॥
स सदस्यैः सहासीनः श्रावयामास भारतम् ।कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥ ५८ ॥
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् ।क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥ ५९ ॥
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् ।दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥ ६० ॥
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् ।उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥ ६१ ॥
ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः ।अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥ ६२ ॥
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् ।ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥ ६३ ॥
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् ।गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥ ६४ ॥
दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः ।दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी ॥ ६५ ॥
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ ६६ ॥
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च ।अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा ॥ ६७ ॥
मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् ।जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥ ६८ ॥
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति ।धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥ ६९ ॥
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः ।मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ॥ ७० ॥
ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् ।शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥ ७१ ॥
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः ।पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥ ७२ ॥
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा ।शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥ ७३ ॥
आहुः केचिन्न तस्यैते तस्यैत इति चापरे ।यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥ ७४ ॥
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम् ।उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥ ७५ ॥
तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् ।अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ॥ ७६ ॥
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः ।आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥ ७७ ॥
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः ।शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥ ७८ ॥
तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च ।न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥ ७९ ॥
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् ।धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥ ८० ॥
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च ।तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥ ८१ ॥
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् ।प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥ ८२ ॥
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् ।आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥ ८३ ॥
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् ।आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥ ८४ ॥
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः ।युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः ॥ ८५ ॥
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च ।घातयित्वा जरासंधं चैद्यं च बलगर्वितम् ॥ ८६ ॥
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः ।मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥ ८७ ॥
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् ।ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥ ८८ ॥
विमानप्रतिमां चापि मयेन सुकृतां सभाम् ।पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥ ८९ ॥
यत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात् ।प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥ ९० ॥
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च ।कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥ ९१ ॥
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः ।तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥ ९२ ॥
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत ।द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत ॥ ९३ ॥
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् ।विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् ॥ ९४ ॥
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् ।दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा ।धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत् ॥ ९५ ॥
शृणु संजय मे सर्वं न मेऽसूयितुमर्हसि ।श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ॥ ९६ ॥
न विग्रहे मम मतिर्न च प्रीये कुरुक्षये ।न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ॥ ९७ ॥
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः ।अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ।मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ॥ ९८ ॥
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः ।तच्चावहसनं प्राप्य सभारोहणदर्शने ॥ ९९ ॥
अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे ।निरुत्साहश्च संप्राप्तुं श्रियमक्षत्रियो यथा ।गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् ॥ १०० ॥
तत्र यद्यद्यथा ज्ञातं मया संजय तच्छृणु ।श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ।ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत ॥ १०१ ॥
यदाश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम् ।कृष्णां हृतां पश्यतां सर्वराज्ञां तदा नाशंसे विजयाय संजय ॥ १०२ ॥
यदाश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन ।इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय संजय ॥ १०३ ॥
यदाश्रौषं देवराजं प्रवृष्टं शरैर्दिव्यैर्वारितं चार्जुनेन ।अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय संजय ॥ १०४ ॥
यदाश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम् ।अन्वागतं भ्रातृभिरप्रमेयैस्तदा नाशंसे विजयाय संजय ॥ १०५ ॥
यदाश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम् ।रजस्वलां नाथवतीमनाथवत्तदा नाशंसे विजयाय संजय ॥ १०६ ॥
यदाश्रौषं विविधास्तात चेष्टा धर्मात्मनां प्रस्थितानां वनाय ।ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय ॥ १०७ ॥
यदाश्रौषं स्नातकानां सहस्रैरन्वागतं धर्मराजं वनस्थम् ।भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय संजय ॥ १०८ ॥
यदाश्रौषमर्जुनो देवदेवं किरातरूपं त्र्यम्बकं तोष्य युद्धे ।अवाप तत्पाशुपतं महास्त्रं तदा नाशंसे विजयाय संजय ॥ १०९ ॥
यदाश्रौषं त्रिदिवस्थं धनंजयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् ।अधीयानं शंसितं सत्यसंधं तदा नाशंसे विजयाय संजय ॥ ११० ॥
यदाश्रौषं वैश्रवणेन सार्धं समागतं भीममन्यांश्च पार्थान् ।तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसे विजयाय संजय ॥ १११ ॥
यदाश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन ।स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय संजय ॥ ११२ ॥
यदाश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत ।प्रश्नानुक्तान्विब्रुवन्तं च सम्यक्तदा नाशंसे विजयाय संजय ॥ ११३ ॥
यदाश्रौषं मामकानां वरिष्ठान्धनंजयेनैकरथेन भग्नान् ।विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय ॥ ११४ ॥
यदाश्रौषं सत्कृतां मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय ।तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय संजय ॥ ११५ ॥
यदाश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य ।अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय संजय ॥ ११६ ॥
यदाश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य ।अहं द्रष्टा ब्रह्मलोके सदेति तदा नाशंसे विजयाय संजय ॥ ११७ ॥
यदाश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम् ।यस्येमां गां विक्रममेकमाहुस्तदा नाशंसे विजयाय संजय ॥ ११८ ॥
यदाश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य ।तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय संजय ॥ ११९ ॥
यदाश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम् ।आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय संजय ॥ १२० ॥
यदाश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शांतनवं च तेषाम् ।भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय संजय ॥ १२१ ॥
यदाश्रौषं कर्ण उवाच भीष्मं नाहं योत्स्ये युध्यमाने त्वयीति ।हित्वा सेनामपचक्राम चैव तदा नाशंसे विजयाय संजय ॥ १२२ ॥
यदाश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डिवमप्रमेयम् ।त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय संजय ॥ १२३ ॥
यदाश्रौषं कश्मलेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै ।कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय संजय ॥ १२४ ॥
यदाश्रौषं भीष्मममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम् ।नैषां कश्चिद्वध्यते दृश्यरूपस्तदा नाशंसे विजयाय संजय ॥ १२५ ॥
यदाश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् ।शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय संजय ॥ १२६ ॥
यदाश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः ।भीष्मं कृत्वा सोमकानल्पशेषांस्तदा नाशंसे विजयाय संजय ॥ १२७ ॥
यदाश्रौषं शांतनवे शयाने पानीयार्थे चोदितेनार्जुनेन ।भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय संजय ॥ १२८ ॥
यदाश्रौषं शुक्रसूर्यौ च युक्तौ कौन्तेयानामनुलोमौ जयाय ।नित्यं चास्माञ्श्वापदा व्याभषन्तस्तदा नाशंसे विजयाय संजय ॥ १२९ ॥
यदा द्रोणो विविधानस्त्रमार्गान्विदर्शयन्समरे चित्रयोधी ।न पाण्डवाञ्श्रेष्ठतमान्निहन्ति तदा नाशंसे विजयाय संजय ॥ १३० ॥
यदाश्रौषं चास्मदीयान्महारथान्व्यवस्थितानर्जुनस्यान्तकाय ।संशप्तकान्निहतानर्जुनेन तदा नाशंसे विजयाय संजय ॥ १३१ ॥
यदाश्रौषं व्यूहमभेद्यमन्यैर्भारद्वाजेनात्तशस्त्रेण गुप्तम् ।भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय संजय ॥ १३२ ॥
यदाभिमन्युं परिवार्य बालं सर्वे हत्वा हृष्टरूपा बभूवुः ।महारथाः पार्थमशक्नुवन्तस्तदा नाशंसे विजयाय संजय ॥ १३३ ॥
यदाश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् ।क्रोधं मुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय संजय ॥ १३४ ॥
यदाश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन ।सत्यां निस्तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय ॥ १३५ ॥
यदाश्रौषं श्रान्तहये धनंजये मुक्त्वा हयान्पाययित्वोपवृत्तान् ।पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय संजय ॥ १३६ ॥
यदाश्रौषं वाहनेष्वाश्वसत्सु रथोपस्थे तिष्ठता गाण्डिवेन ।सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय संजय ॥ १३७ ॥
यदाश्रौषं नागबलैर्दुरुत्सहं द्रोणानीकं युयुधानं प्रमथ्य ।यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय संजय ॥ १३८ ॥
यदाश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः ।धनुष्कोट्या तुद्य कर्णेन वीरं तदा नाशंसे विजयाय संजय ॥ १३९ ॥
यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः ।अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय संजय ॥ १४० ॥
यदाश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन ।घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय संजय ॥ १४१ ॥
यदाश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम् ।यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय संजय ॥ १४२ ॥
यदाश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् ।रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय संजय ॥ १४३ ॥
यदाश्रौषं द्रौणिना द्वैरथस्थं माद्रीपुत्रं नकुलं लोकमध्ये ।समं युद्धे पाण्डवं युध्यमानं तदा नाशंसे विजयाय संजय ॥ १४४ ॥
यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन् ।नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय संजय ॥ १४५ ॥
यदाश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् ।तस्मिन्भ्रातॄणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय ॥ १४६ ॥
यदाश्रौषं द्रोणपुत्रं कृपं च दुःशासनं कृतवर्माणमुग्रम् ।युधिष्ठिरं शून्यमधर्षयन्तं तदा नाशंसे विजयाय संजय ॥ १४७ ॥
यदाश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत ।सदा संग्रामे स्पर्धते यः स कृष्णं तदा नाशंसे विजयाय संजय ॥ १४८ ॥
यदाश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन ।हतं संग्रामे सहदेवेन पापं तदा नाशंसे विजयाय संजय ॥ १४९ ॥
यदाश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः ।दुर्योधनं विरथं भग्नदर्पं तदा नाशंसे विजयाय संजय ॥ १५० ॥
यदाश्रौषं पाण्डवांस्तिष्ठमानान्गङ्गाह्रदे वासुदेवेन सार्धम् ।अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय संजय ॥ १५१ ॥
यदाश्रौषं विविधांस्तात मार्गान्गदायुद्धे मण्डलं संचरन्तम् ।मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय संजय ॥ १५२ ॥
यदाश्रौषं द्रोणपुत्रादिभिस्तैर्हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् ।कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय संजय ॥ १५३ ॥
यदाश्रौषं भीमसेनानुयातेन अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् ।क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय संजय ॥ १५४ ॥
यदाश्रौषं ब्रह्मशिरोऽर्जुनेन मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् ।अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय संजय ॥ १५५ ॥
यदाश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रे ।द्वैपायनः केशवो द्रोणपुत्रं परस्परेणाभिशापैः शशाप ॥ १५६ ॥
शोच्या गान्धारी पुत्रपौत्रैर्विहीना तथा वध्वः पितृभिर्भ्रातृभिश्च ।कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः ॥ १५७ ॥
कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त ।द्व्यूना विंशतिराहताक्षौहिणीनां तस्मिन्संग्रामे विग्रहे क्षत्रियाणाम् ॥ १५८ ॥
तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् ।संज्ञां नोपलभे सूत मनो विह्वलतीव मे ॥ १५९ ॥
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः ।मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत् ॥ १६० ॥
संजयैवंगते प्राणांस्त्यक्तुमिच्छामि माचिरम् ।स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥ १६१ ॥
तं तथावादिनं दीनं विलपन्तं महीपतिम् ।गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ॥ १६२ ॥
श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् ।द्वैपायनस्य वदतो नारदस्य च धीमतः ॥ १६३ ॥
महत्सु राजवंशेषु गुणैः समुदितेषु च ।जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ॥ १६४ ॥
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः ।अस्मिँल्लोके यशः प्राप्य ततः कालवशं गताः ॥ १६५ ॥
वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् ।सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् ॥ १६६ ॥
बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम् ।विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् ॥ १६७ ॥
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च ।रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ॥ १६८ ॥
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् ।चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ॥ १६९ ॥
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा ।पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः ॥ १७० ॥
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः ।महारथा महात्मानः सर्वैः समुदिता गुणैः ॥ १७१ ॥
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः ।अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ॥ १७२ ॥
विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः ।उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ॥ १७३ ॥
दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः ।अजेयः परशुः पुण्ड्रः शंभुर्देवावृधोऽनघः ॥ १७४ ॥
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः ।महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ॥ १७५ ॥
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः ।जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः ॥ १७६ ॥
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः ।धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥ १७७ ॥
अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः ।महापुराणः संभाव्यः प्रत्यङ्गः परहा श्रुतिः ॥ १७८ ॥
एते चान्ये च बहवः शतशोऽथ सहस्रशः ।श्रूयन्तेऽयुतशश्चान्ये संख्याताश्चापि पद्मशः ॥ १७९ ॥
हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः ।राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः ॥ १८० ॥
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च ।माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् ॥ १८१ ॥
विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः ।सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः ॥ १८२ ॥
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना ।लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुमर्हसि ॥ १८३ ॥
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ।येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ॥ १८४ ॥
निग्रहानुग्रहौ चापि विदितौ ते नराधिप ।नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे ॥ १८५ ॥
भवितव्यं तथा तच्च नातः शोचितुमर्हसि ।दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति ॥ १८६ ॥
विधातृविहितं मार्गं न कश्चिदतिवर्तते ।कालमूलमिदं सर्वं भावाभावौ सुखासुखे ॥ १८७ ॥
कालः पचति भूतानि कालः संहरति प्रजाः ।निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ॥ १८८ ॥
कालो विकुरुते भावान्सर्वाँल्लोके शुभाशुभान् ।कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः ।कालः सर्वेषु भूतेषु चरत्यविधृतः समः ॥ १८९ ॥
अतीतानागता भावा ये च वर्तन्ति सांप्रतम् ।तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि ॥ १९० ॥
सूत उवाच ।अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् ।भारताध्ययनात्पुण्यादपि पादमधीयतः ।श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥ १९१ ॥
देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथा ।कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः ॥ १९२ ॥
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः ।स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ॥ १९३ ॥
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् ।यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ॥ १९४ ॥
असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते ।संततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः ॥ १९५ ॥
अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् ।अव्यक्तादि परं यच्च स एव परिगीयते ॥ १९६ ॥
यत्तद्यतिवरा युक्ता ध्यानयोगबलान्विताः ।प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ॥ १९७ ॥
श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः ।आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ॥ १९८ ॥
अनुक्रमणिमध्यायं भारतस्येममादितः ।आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ॥ १९९ ॥
उभे संध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात् ।अनुक्रमण्या यावत्स्यादह्ना रात्र्या च संचितम् ॥ २०० ॥
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च ।नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ॥ २०१ ॥
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ।यथैतानि वरिष्ठानि तथा भारतमुच्यते ॥ २०२ ॥
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः ।अक्षय्यमन्नपानं तत्पितॄंस्तस्योपतिष्ठति ॥ २०३ ॥
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥ २०४ ॥
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ।भ्रूणहत्याकृतं चापि पापं जह्यान्न संशयः ॥ २०५ ॥
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि ।अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ॥ २०६ ॥
यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः ।स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ॥ २०७ ॥
चत्वार एकतो वेदा भारतं चैकमेकतः ।समागतैः सुरर्षिभिस्तुलामारोपितं पुरा ।महत्त्वे च गुरुत्वे च ध्रियमाणं ततोऽधिकम् ॥ २०८ ॥
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ।निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ २०९ ॥
तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः ।प्रसह्य वित्ताहरणं न कल्कस्तान्येव भावोपहतानि कल्कः ॥ २१० ॥
« »