Sri Vani Vilas Sanskrit Series. Varadarajastava WITH COMMENTARY BY APPAYYA DIKSHITA SRIRANGAM: SRI VANI VILAS PRESS. Copyright Registered. No. 11 $32 All rights reserved: ॥ श्रीः ॥ ॥ वरदराजस्तवः ॥ श्रीमदप्पय्यदीक्षितेन्द्रैर्विरचितः तैरेव विरचितया व्याख्यया समुद्भासितः । श्रीरङ्गम् श्रीवाणीविलासमुद्रायन्त्रालये संमुद्रितः १९१७. PREFACE. VARAD ARADARAJASTAVA is one of the most precious gems from the erudite pen of that most renowned all-round scholar and poet, Sri Appaya Dikshita. Appaya Dikshita along with Sri Vidyaranya and Sri Sankara Bhagavatpadacharya form the most illustrious trio that adorn the firmament of the Sanskrit philosophical literature. All these three are mighty intellectual giants of whom any country and any literature might always be proud. It has been the privilege and good fortune of Mother India this Punyabhumi-to produce three such brilliant stars of the first magnitude. All these three are deservedly considered to be divine incarnations, Sri Sankara comes first and Dikshita last in point of time. By the blessings of His Holiness the Jagadguru of Sringeri the Sri Vani Vilas Press had the unique honour and rare distinction of publishing the memorial edition of the collected works of Sri Sankaracharya. And now it has embarked on the ambitious task of publishing the works of Dikshita one after another and if by God's grace all the works are finished then they will be issued in a collected form, in uniform handy ii volumes. Till then each work will be made available to the public separately. Purvottaramimamsa Vadanakshatramala and Sivakarnamrita have already been issued and Varadarajastava is the third. Varadarajastava is a short and sweet poem consisting of 105 stanzas in praise of God Varadaraja at Conjeevaram. It has been commented. upon by the author himself and hence we have the advantage of understanding it in accordance with the author's mind. That Dikshita himself considered this to be one of the finest of his literary compositions is evidenced by the fact of his referring to this in several of his works especially in Kuvalayananda, a standard work on rhetoricsAlankarasastra. The commentary clearly expounds the various alankaras illustrated in the several slokas and we leave it to the readers to appreciate for themselves the marvellous beauty of the piece. The following two slokas are found in the manuscripts containing the text alone of this poem while they are not found in the manuscripts containing the commentary also अक्ष्णोरसेचनमम्बुजलोचनैतद्रूपं निपीय तव तृप्तिमुपैतु कोऽन्यः । iii अष्टाङ्गनत्यवसरेऽपि यदीक्षणाय प्रायो बभार वदनान्यमितः स वेधाः ॥ कल्हारकैरवमुखेष्वपि पङ्कजेषु लोकेषु यत्कमलमेव तथा प्रसिद्धम् । मन्येऽभिजातभवदास्यतुलाऽस्य नेति मर्मप्रकाशनमिदं विधिनैव क्लृप्तम् ॥ It could not be explained why no commentaries are available for these two slokas. From the introduction to the 35th sloka (page 57) we understand that the soundarya of God Varadaraja has been described in seven slokas (slokas 14 to 20) but we find herein only six slokas. Hence we may safely presume that the first of the above two slokas forms one of the seven and has been somehow left out when commenting. Anyhow these two slokas from their style and diction appear to be Dikshitar's and accordingly we have given them here in the preface. We would thank our readers to send us Dikshitar's commentary on these if they come across the same. Similarly the 53rd. sloka (page 76) is not to be found in the manuscripts containing the text alone but since we have it in the Manuscripts with the commentary it is Included in this book. iv We are extremely grateful to Mimamsaratna Brahmasri A. V. Gopalachariar Avl M.A., B.L., for his excellent introduction to this book. Our thanks are no less due to Brahmasri Yajnasvami Sastrigal and Brahmasri S. Subrahmanya Sastrigal for their having kindly gone through the proofs. In the publication of this work, we had the help of two manuscripts-one sent to us by Mr. A. Sambamurti Iyer, Retired Judge and the other by Brahmasri Kunigal Rama Sastrigal from the Government Oriental Manuscripts Library, Mysore. T. K. Balasubramanyam. INTRODUCTION. a E consider it a high privilege to pay our respectful homage in this foreword to the illustrious author of this work which it is the good fortune of the Sri Vani Vilas Press to give out to the world. The poem of Varadarajastava has been well known to the Sanskrit world for a long time. The author appears to have had a great partiality for the work and held it as a favourite. He quotes several slokas from this poem in his Kuvalayananda to illustrate some Alamkaras. In his enumeration of his principal works, he makes prominent mention of the Varadarajastava, short as it is. The reference to the poern as 'the description of the celestial figure of Varadaraja of Kanchi 'कांची वरदराजस्य दिव्यविग्रहवर्णनम्' is indicative of the poet's high appreciation. Mention is made of the author's commentary also in the next line 'व्यारव्या तस्य च संक्लृप्ता नातिसंक्षेपविस्तरा' A commentary has also been written therefor which is neither too short nor too long.' It is very seldom that we have a commentary written by the Poet himself. vi Desikar has written commentaries himself on some of his Sastraic poems. Our author has written commentaries on some of his poems which are synopses of Vedantic systems in sweet and learned verses. This poem has excellent merit as a work of poetry and it is very lucky that we are given a full insight into the poet's heart, Kavihridaya by a complete exposition from his own pen. The author of the Rasikaranjini, a commentary on the Kuvalayananda appears to have had access to this commentary. His commentary on the mangala sloka of the Kuvalayananda which is the first sloka of this poem is a verbatim copy of the poet's commentary. The author of the Rasikaranjini belonged to Dikshitar's family and must have read this work. In our life of Dikshitar printed in 1909 as an introduction to the second volume of Yadavabhyudayam we voiced our high admiration for his great catholicity. This poem and the commentary not only confirm what we have said in that direction, but also make us feel that We have not given enough praise. In these days of bitter communalism and fanaticism, it is certainly very refreshing to find such noble examples of genuine and generous catholicity as vii our author. Dikshitar, no doubt, had Vaishnava blood running in his veins. He takes as much pride in the Vaishnava maternal ancestors of his father Srirangaraja as in his paternal ancestors of Saiva predelictions. The Vedas, Itihasas and Puranas abound in passionate and reverential praise of both and unmistakebly show that the great Rishis worshipped both forms as those assumed by the Godhead. Dikshita's culture was at once profound, liberal and wide and we would ascribe the merit of his catholicity to his culture more than to his paternal grandmother's Vaishnava birth. His characteristic impartiality never failed him even in his out and out militant works. No reader can fail to be struck by the refreshing candour and courageous impartiality of the following passage in the author's Anandalahari where he declares it as his settled conviction that Sri Narayana was also the God-head and that it was nothing short of heresy to call Him a jiva. वेदविभागार्थमेवावतीर्णेन सकलवेदतात्पर्याभिज्ञेन सर्वशशिखामाणना वेदव्यासेन पुलस्त्यवरदानलब्धदेवतापारमार्थ्यवेदनेन श्रीपराशरण अन्यैश्च महर्षिभिर्वेदोपबृह्मणार्थं प्रणीतेषु श्रीमहाभारतविष्णुपुराणादिषु निश्चितपरब्रह्मभावस्य सद्भिः सर्वैरपि अविभागेन परब्रह्मेत्येव पूजितस्य श्रीनारायviii णस्य कचित्कोणे निविष्टमन्त्रार्थवादपुराणवचनादिलेशमवलम्य जीवभावं वक्तुं नास्मज्जिह्वा प्रवर्तते । तथा चेन्मूर्धा च शतधा भवति । वेदवैदिकद्रोहो देवताद्रोहश्च जायते । अतो नारायणः परब्रह्मकोटिरेवेत्यस्माकं सिद्धान्तः । "Our tongue would not rise to assert on the strength of a few mantras, arthavadas and puranic texts found in some corner that Narayana who has been settled to be Parabrahman in the Mahabharata Vishnupurana and other works which have been written with the sole purpose of expounding the heart of the Vedas by great sages like Vedavyasa who descended into the world for classifying the Vedas and analysing them; like Parasara who was blessed with knowledge of the truth about the ultimate Deity by Pulastya's boon-that Narayana who has been unanimously worshipped by all Sadhus as Parbrahmam is a jiva. If we attempted anything like that our head would burst into a hundred pieces and we should be guilty of treachery to the Vedas, Rishis and the Deity itself." The above words deserve to be engraved in letters. of gold. It is earnestly hoped that this rare liberal spirit may be imitated and copied by the whole religious world. In the Sivatatvaviveka, Dikshitar suggests and develops several ways of approach between the rival views. A close study of Dikshiix tar's work is bound to inspire Vaishnavas of all schools with love and respect for his greatness and impartiality and may even unconsciously lead them to adopt and cultivate a similar middle attitude. Dikshitar's contributions to the systems of Ramanuja, Madhva and Srikantha are invaluable. The publication of his Naya-mayukhamalika which is an elaborate commentary on the Brahmasutras on the lines of Sri Ramanuja has revealed his greatness and unrivalled learning to the Visishtadvaita Pandits. Sri Ranga Ramanuja, the Visishtadvaita author of the Upanishad Bhashya and various great works, has acknowledged his high respect and admiration for Dikshitar by copying verbatim the expositions of Dikshitar in his own Visishtadvaitic commentary on the Brahmasutras which is known as the Sariraka Sastrartha Dipika. A close comparison of the two works will show clearly how freely Rangaramanuja copies from Dikshitar. In his elaborate commenatry on the Srutaprakasika, he quotes appreciatively and at length from Dikshitar's Parimalam and Nyayarakshamani although the absence of any reference by name to the work or author quoted from, may leave the reader in ignorance of the source. A publication of Dikshitar's exposition of all the four Vedantic systems known as the ChaturmaX talesasangraha is long overdue and it is earnestly hoped that the work will be taken up at once. His exposition of the Visishtadvaita system which is a part of the whole work has been published by an orthodox Vaishnava Pandit along with the Sariraka Sastrartha Dipika. His exposition of Srikantha's system has been published by the late Halasyanatha Sastrigal in his publication of the Sivarkamani Deepika. His expositions of the Madhva and Advaita sytems have yet to be published. In the beginning of the work he declares that the three other systems are quite near to the system of Sri Sankara which he pronounces to be his own. He says आनन्दतीर्थमुनिलक्ष्मणदेशिकेन्द्र - श्रीकण्ठयोगिपद्वीरवीयसीनः । enariyiçerfor a faferer arg संगृह्यते मतचतुष्टयसारलेशः ॥ The expression are: appears to have been taken by Dikshitar from Desikar with whose works no one was more familiar than he and for whom he had a genuine and warm regard. If Desikar claimed the system of Sri Madhva as quite near to his and called it संनिकृष्टमत (& near faith) Dikshitar went very much farther in the xi direction of tolerance and declared that all the systems were not far from Advaitam. If Desikar composed 50 slokas in praise of Varadaraja of Kanchi, Dikshitar composed more than double that number in honour of the same Deity. The city of Kanchi was a famous seat of learning for a long time. It was the premier city of the Tundira Mandalam. We are told by Dikshitar that the kingdom was named after king Tundira who by the command of Lord Siva established throughout his dominions institutions for Vedic and Sastraic culture. Desikar refers to the Tundira Mandalam in his Hamsa Sandesam. He took a great patriotic pride in the land of his birth and in all the holy shrines there including the famous Saiva shrine at Kanchi. The Brahmotsava of Kanchi Varadaraja appears to have attracted the Royalty of the Kingdom of Vijayanagar. Dikshitar's birth-place was not very far from Kanchi and he appears to have felt a patriotic pride in the holy temples in the city including Varadaraja's. The large parties of Vedic chanters following the Deity in His rounds must have had a peculiar charm for our author who was an ocean of Vedic learning. We have heard that his illustrious descendant, the late Mahamahopadhyaya xii Sastrigal of Mannargudi of revered memory, used to go into raptures while worshipping Sri Rajagopala in His utsavas and that in his last days he had Sri Bhagavatam read and expounded by the late Paruthiyur Krishna Sastrigal of world-wide fame to rivet his Dhyanam upon Sri Krishna. That Dikshitar had a passionate love for Varadaraja is evident from this stotra which is permeated by the deepest feeling. There is abundant proof that the Poet's heart was stirred to its depths. The auther with his characteristic thoroughness studied all the Sthala Puranas and other literature about the shrine and the local tirthas. His knowledge of the local traditions is in no way less than that of the Vaishnava Gurus who have sung of Devaraja. In fact his poem contains a wealth of details. put to fine and sweet uses which we do not find in the other poems on the same theme. Our poet appears to have had in mind amongst others the Vishnupadadikesanta stotra of Sri Sankara and the Varadaraja Panchasat of Desikar. The first sloka of this stotra is a very favourite sloka of the author and is adopted by him as the Mangalasloka of some of his great works such as the Nyayarakshamani and the Kuvalayanandam. Although he does not refer to Varada by name he appears to have treated Mukunda as synonymous with Varada. xiii Mukunda is the giver of Moksha and Varada is the giver of the best. Is not Moksha undoubtedly the best? Does not the Taittiriya Sruti say that the knower or realiser of Brahman attains the best or the Highest? As the opening Mangalasloka of a work is usually an invocation of one's Favourite Deity (Ishtadevata), the conclusion is easy that Sri Varadaraja is an Ishtadevata of the Poet. The Varadarajastava and its learned commentary are works of a very high order and would do credit to the greatest of the Vaishnava writers. To give an idea of the loveliness and sweetness of the poem and the learning and research found in the commentary, we select a few slokas and give their substance and offer our observations on them. The first sloka has an indescribable charm and comes from the heart of a true yogi. The author prays for the best from the hands of Mukunda. The trained yogi is able to uncover and open the mind and free it from all restraint and limitation and get face to face with the Light Infinite. Mukunda also means a Nidhi or treasure which is buried in the bowels of the earth and discovered and opened out by mining experts. The commentary brings out beautifully the truth that V. I. 2 xiv Isvara though meditated upon by the limited as of a limited form discovers Himself to the Devotee in His Infinite grandeur and glory. Various passages in the Sruti are cited to demonstrate this truth. The Taittiriya Sruti which first speaks of meditation on the God-head as centred in a thin line of light brilliant beyond compare immediately describes Narayana, the object of meditation as pervading the whole Universe both within and beyond. Although the object of meditation may not be infinite owing to the obvious limitations of the meditating mind, the Deity will spontaneously lay itself bare to the devotee in its true nature of Infinity. The Daharavidya of the Chhandogya which inculcates the meditation of the most minute Brahman within the infinitesmal ether (Daharakasa) inside the subtle lotus-like mind, says in the next breath that the space within the little mind is as limitless as the space outside. The Sandilya Vidya which speaks of the Brahman within the soul as smaller than the smallest says at once that it is greater than the Heavens, the skies, the earth and the entire Universe put together. The Mundaka says the Purusha in the centre of the mind who is Angushtha Pramana is the warp and woof of the Heavens, the earth and the skies. The limited character of the form meditated upon XV is assumed or Aupadhika whereas the infiniteness which is realised is real. There is therefore no real contradiction between the assumed finite Form and the Infinite Reality. Another explanation is also given by way of reconciliation of the apparent contradiction. The Infinite by its miraculous power may compress itself and in that little form may be imbedded the whole Universe. Was not the whole universe seen by Yasoda within the little inouth of baby Krishna? The same explanation is given as a possible one by Desikar in his Tatparyachandrika. This explanation is developed at great length by Vaysaraya in his Chandrika. Dikshitar gives out here his conviction that whichever favourito form may be meditated upon by a devotee, the object of meditation will in the hour of fruition lay itself bare in all its infinite greatness and splendour, formless and unlimited. True yoga knows of no narrowness, bigotry, bias or limitation. It aims at universality, boundless tolerance and the breaking off of all barriers. Patanjali says 6 quifungua' 'Any form which may be pleasing to the devotee's fancy may be meditated upon.' Badasiva Brahinendra, the great yogi, in his commonlary on the Sutra says यथेष्टं यद्यच्छास्त्रार्थ दैवं रूपं तयानावित्तमच सवेकामतां लभत इत्यर्थः । Dikshitar's xvi use of the expression is evidently a reminder of the Yoga Sutra although he does not specially point it out in his commentary. The true Yogi rises above all bias, prejudices and distinctions and views all life alike and himself as one with it. The second sloka is first half is distinctly taken विष्णो जायमानो न जातो देव simply exquisite. The from the Sruti महिम्नः परमं तमाप । &S he commentary points out. The Sruti with its unquestionable liberty puts the 'to be born' before 'the born'; the poet adopts the natural order. The Sruti may call in aid the Mimamsa Nyaya of the precedence of the Arthakrama over the Padakrama for its correct interpretation. The third Pada is distinctly after the manner of the 3rd Pada of the second sloka of Desikar's Varadarajastavam given below. यस्यानुभावमधिगन्तुमशक्नुवन्तो मुह्यन्त्यभङ्गुरधियो मुनिसार्वभौमाः । तस्यैव ते स्तुतिषु साहसमश्नुवानः क्षन्तव्य एष भवता करिशैलनाथ ॥ The words तस्य स्तुतौ तव तरङ्गितसाहसिक्य: of the 3rd Pada here are so closely alike those of the 3rd Pada above that there can be no doubt that xvii Dikshitar was very familiar with Desikar's stavam. If Desikar would adopt the Bhagavatic word मुह्यन्ति found in the opening Sloks मुह्यन्ति यत्सूरयः Dikshitar points out in his commentary that the last Pada of this Sloka has the idea underlying the famous Bhagavata Sloka स वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्कितानि शृण्वन्ति गायन्ति गुणन्ति साधवः ॥ Would not the poet who attempts the impossible viz., the description of the immeasurable and the unspeakable, become the laughing stock of the wise? This is the first interpretation given in the commentary adopting the reading बुधजनस्य. The poet then gives a beautiful turn by adopting the reading. The good would not deride the words of the meanest poet on God however absurdly ridiculous they might be, but would treasure them and sing them with joy. Fools who may not understand the duty to praise all words in praise of the Infinite, however inartistic and uncouth, may scoff at them. This interpretation may not have occurred to us if the poet himself had not brought it out in the commentary. xviii In the 3rd sloka the poet says the goddess of speech sits on the tongue of great poets and uses them as the instrument for her praising the Lord Varada so as to shove the responsibility for the inevitable faults in the attempted composition on the head of the medium. If the attempt is too difficult even for Sarasvati, why should Dikshitar make the attempt? The answer is very finely given in the 4th Sloka. "True devotees of the Lord would not mind any censure of their involuntary words of praise and acts of piety. They may sing any nonsense without any sense of shame. Does not Suka say 'गायन् विलज्जो विचरेदसंग: ? I am covetous of the sweets of loving and close meditation of your holy name, your ravishing beauty and your priceless virtues. Cavil and ridicule cannot deter me." The words वैकुण्ठ वर्णयितुम स्मि भृताभिलाषः त्वन्नामरूपगुणचिन्तनलाभलोभात् । have a pathetic and sincere ring. The poet goes one step farther in the fifth sloka and says that his dulness and want of quickness are an advantage to him because by having to be slow in his composition he can indulge longer in the thought of Divinity than quicker poets. xix Kalidasa regrets he was मन्द in the sloka - मन्दः कवियशःप्रार्थी Our author uses similar words कवितातिमान्धात् intended to be reminiscent of Kalidasa's sloka and affirms that far from regretting his dulness he congratulates himself upon it as he can dwell longer on the various parts of the Lord's iniage. With the sixth sloka, the regular stotra begins. If the town of Kanchi is a jewel (a golden belt) of the earth, Varada's lovely image shining like a Brilliant on the top of the Elephant-hill is a gem in that jewel. The commentary here quotes profusely from the Puranas about the greatness of the city and of Varadaraja. It is interesting to note that the 4th pada in many of the slokas tersely sums up the Phala or coveted fruit. The following last Padas may be cited by way of illustration. धामत्रयेऽपि कुतुकं विजहाति विद्वान् (७) दृष्ट्वा जनो न पुनरेति भवान्तरार्तिम् (८) गन्धं रसं च गरुडध्वज ते लभन्ते (९) पश्यन् भवन्तमुपयाति भवाब्धिपारम् (११) प्राप्तस्त्वदाकृतिविलोकनज : प्रमोदः (१२) XX आश्चर्यमेतदिति निश्चयमावहन्ते (१३) भूयात्सदैव मम भूतिकरं मुरारे (६१) पश्यामि देव परमं पदमेव साक्षात् (६३) Evidently the poet wishes to emphasise that even one sloka, although only a part-description, will give Purnaphalam. The 8th sloka attempts by various signs to identify Varadaraja with the Lord of Vaikuntha. The poet's comparison of the Palar, the river of his place with the Viraja in the 9th sloka indicates his patriotic love for his native river. The commentary points out that the Heavenly river commonly known as Viraja is called Vijara in the Paryanka Vidya of the Kaushitaki Upanishad and the etymology of the word is explained as making Vijara f him who bathes in its waters. The poet suspects that Vijara may be the more appropriate name and the better reading and says that that reading may be adopted for his own sloka. In the 10th sloka Varadaraja in the centre of the sanctum sanctorum surrounded by a series of enclosures is said to be like the Purusha of the Anandavalli in the centre of the innermost of the kosas. The tolerant spirit of the author appears xxi clearly in his commentary on the sloka, where he says that the Anandamaya might be the outermost Kosa as Sri Sankara would say or might be the innermost Brahman itself as Sri Ramanuja would say. In the 11th Sloka the Poet makes very fine use of the fact that there are 24 steps to be ascended to reach the shrine containing the Lord's image. He says that the 24 steps are the material tattvas which have to be transgressed before reaching the Lord. In the 12th sloka the poet makes use of the name of Punyakoti given for the Vimanana and asks finely 'How can you be reached without attaining Punyakotis (a crore of Punyas)? Did not Brahma (Hiranyagarbha) born of the navel-lotus find it impossible to get sight of you without earning the Punya of Asvamedha ?' This sloka is perhaps reminiscent of Desikar's sloka यं चक्षुषामविषयं ह्रयमेधयज्वा द्राघीयसा सुचरितेन ददर्श वेधाः । तं त्वां करीश करुणापरिणामतस्ते भूतानि हन्त निखिलानि निशामयन्ति ॥ The 16th sloka is simply beautiful although there is a little slesha (pun) on the word Pratyak. The word means both the innermost as Atman and xxii known as the Western direction. Varadaraja faces the West. The worhipper must obviously face the east to get a full vision of the Lord. People who direct their eyes towards the inner Atman are Pratyangmukhas and they by looking inward are able to realise the true beauty of the Lord and sink into wonder and amazement at the sight. It is not to be wondered at that one who is Pratyangmukha (facing the West) should have a clear vision of you who are facing the West!" We are reminded of Desika's sloka in the Sankalpa Suryodaya which makes a similar fine pun on the word Pratyangmukha. प्रत्यङ्मुखीं सुमति दीप्तिमिह प्रचिन्वन् । भास्वानसौ भजति विष्णुपदं विवेकः ॥ The 14th Sloka is superbly fine. 'No hyperbole is possible, because no praise however extravagant can be an exaggeration-nay it must fall far short of the reality. All comparisons become inferior Upamas. Svabhavokti is impossible. How can I beautify you by my description! The word is frequently used by Desikar and he uses it in regard to Varadaraja's loveliness in his sloka. निरन्तरं निर्विशतस्त्वदीयं अस्पृष्टचिन्तापदमाभिरूप्यम् । The 15th Sloka which enjoys the incomparaxxiii ble beauty of the Lord is itself of incomparable beauty. 'You are beloved of Lakshmi; you are the father of Cupid who is the author of all love; you are the presiding Deity of the Love Rasa (Sringara); you are the repositary of the highest virtues so that the highest moral beauty is also yours; who could outline your extraordinary beauty which baffles all description ? In the next sloka he compares the Lord to Mount Meru and uses the word for both. The Meru is the northern most and the Lord is the best of all. A similar pun on the word is made bv Desikar in the following Sloka in the Stotra of Andal of Srivilliputtur. दिग्दक्षिणापि परिपक्रमपुण्यलाभात् सर्वोत्तरा भवति देवि तवावतारात् ॥ "The South which gave birth to you became Sarvottara (the northernmost or the best).' The 17th sloka is a very fine piece of poetry. The worshipper while looking at one limb forgets all that ho saw of another limb before and has no desire to proceed to another limb just like a soul migrating from one birth to another. The words येष्वेकमाप्य न पुराधिगतं स्मरन्ति वाञ्छन्ति नान्यदपि लब्धुमदो विहाय । XXIV have a simplicity and charm of their own. In the 19th sloka the poet imagines that Varadaraja conceals Himself on the hill-top having robbed the minds of those who have an eye for beauty. It is no wonder, says the poet, that people who entrust their minds to such a cheat do not get them back as they become Muktas. We are reminded of the cry of the Gopikas in the Brindavana in thei: search for Krishna that he had run away after stealing their minds. दृष्टो वः कञ्चिदश्वत्थ लक्षन्यग्रोध नो मनः । नन्दसूनुर्गतो हृत्वा प्रेमहासविलोकनैः ॥ Sloka 20: To dispel the Moha of mortals is the primary object of Divinity in assuming a lovely form; but alas! the contrary is the result. The charms enhance our bewilderment. Sloka 21: The well-known saying that close and continuous look at an object insures clearer knowledge and dispels all doubts is falsified by you. The more we gaze on your beauty, the more do we get puzzled. Sloka 23: Here there is a very lovely pun on the word Kumbhaka which means a pot and that process of Pranayamam which represses the breath by stopXXV ping both inhaling and exhaling for a time. 'Yogis who enter into contemplation on your form with the help of Kumbhaka (a pot) surely do so for diving into the ocean of the loveliness and grace of your limbs with their surging waves of charms.' The commentary here informs us that concentration of Vishnu seated in the heart should be by Kumbhakam and that upon Isvara seated in the forehead (Lalata) should be by Rechaka. नाभीचक्रस्थितं ध्यायेत् पूरकेण पितामहम् । हृदयाब्जगतं गतं ध्यायेत् कुंभकेन जनार्दनम् । ललाटस्थं शिवं ध्यायेत् रेचकेन महेश्वरम् । Sloka 24: You bear the Lakshmis born of the milk-ocean on your bosm only; whereas you bear the Lakshmi of the ocean of beauty on every part of your body. You seem therefore to have more fondness for the latter. Sloka 25: The lustre proceeding from your whining limbs looks like the Jumna stream which in emulation of the Stream of Sarasvati flowing from your mouth and the Ganges river proceeding from your foot appears to flow from the whole of your body. This idea appears to have been suggested by the following sloka of Sri Sankaracharya. xxvi मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुन्तलाली कालिन्यारुह्य मूर्ध्नो गलति हरशिरः स्वर्धुनीस्पर्धया नु । Sloka 27: The Lord is declared by the Agamas to be pure white and that colour is the most appropriate, He being wholly Satva in His essence. He appears as dark-blue on account of the thick colour of the waters of compassion flowing profusely from His heart. Does not the white cloud appear dark when charged with water? The commentary informs us that the daily quoted Dhayna Sloka शुढाम्बरघरं विष्णुं शशिवर्णं चतुर्भुजम् is taken from & dialogue between Isvara and Raghava. After the 34th sloka, the commentary analyses the previous Slokas and gives their total number as 35. The 35th sloka found in the edition of the text but for which the author's commentary is not available appears to be genuine. Slok& 36: The poet's expert knowledge of Jaimini's Sutras is here and there put to fine and humorous uses. Sloka 37: The poet here voices the Vaishnava doctrine of Saranagati. धन्याः प्रपद्य सकृदीश भवन्ति मुक्ताः । xxvii The word Isa is very suggestive. Can absolute deliverence be the reward of a momentary feeling of self-surrender? Who can question the pleasure of Isvara, the ultimate Lord whom no one can dare question? Varada would not be Varada if He does not give the best and if he does not give it quickest, i.e., for the first asking. Sloka 56: This sloka is grand and sweet. What in the world will compare with the lovely thighs of the Lord? The right thigh may compare with the left and the left with the right. Urvasi, the best of the celestial nymphs, is a creation of theirs. How can Rambhas (plantain-stems) compare with them? Sloka 63: The Lord's bosom is compared to His celestial abode. It is above the navel, the birthplace of Brahma; it is beyond the tamas produced by the ; it is studded with Muktas (pearls). Sloka 64: The Lord's bosom is very finely described as the harem of the Ocean-King's daughter अन्तःपुरं जलधिराजकुमारिकायाः । As the poet is drawing towards the end of the stora, he seems to experience flashes of light and exclaims in the beginning of slokas 78 and 82. It is interesting to note that his last sloka comin.g out from his most holy lips in his last moments xxviii at Chidambaram before entering into the Lord's shining Sabha of gold also begins with the word The Poet's experience while enjoying Varadaraja appears to have been akin to his last experiences when he was throwing off his mortal coil. Sloka 81: The idea in this sloka is original and charming. Varadaraja does not bear the Varadanamudra. Why? Does not His name itself bear the impress of Varadana. When express speech itself conveys the idea, is it not superfluous to suggest an inference of the same idea by mere linga (sign)? Sloka 97: The Devotee rising up slowly from the Lord's feet reaches the lovely aud cool moonlike light of the Lord's smile and is purified and refresh ed after his ascent. The Poet points out in his commentary that the Bhagavatam emphasises the enjoyment of the Lord's smile while contemplating His lovely image. पादादि यावद्धसितं गदाभृतः । What if the Lord bears the Gada? Will He not smile in all grace upon His Devotee? The Poet seems to suggest that the smile is the dawn of the Lord's pleasure and grace and the reward for the xxix Dhyana-ascent. The devotee had journeyed long on an ascending excursion. Should he not be refreshed by the cool moonlight of the smile ? Sloka 101: Can the lotus, lovely though, compare with the incomparable beauty of your eyes? How does the all-knowing Veda compare your eyes with the Lotus? How can it be helped? Is not the Veda constrained to compare the unlimited with the comparatively limited Ether to give us poor mortals an idea of the greatness of the Infinite? Sloka 105: The idea here is very lovely. The finest black gems on the Lord's crown filled with priceless gems of all colours are not precious stones really; but they are the bees, which breathing the sweet fragrance of your dishevelled hairs, absorb themselves there. Sloka 100: The last sloka in the peroration is distinctly after the manner of Sri Sankara's peroration on a similar theme, आपादादा च शीर्णो वपुरिदमनघं वैष्णवं यः स्वचित्ते भत्ते नित्यं निरस्ताखिलकलिकलुषे संततान्तःप्रमोदः । The 3rd Pada reminds us of Desikar's appeals to Varada at the end of his Stavam. वरद सतत मन्तर्मानसं संनिधेयाः । मातङ्गाद्रौ मरकतरुाचं पुष्णती मानसे नः भूयः श्यामा भुवनजननी देवता संनिधत्ताम् । If the Poet considered the beauty and greatness of Varadaraja as bafiling description, we decidedly entertain the same opinion of his Poem, which is beyond all praise. If we by our humble words of appreciation succeed in throwing some light on the catholic and liberal spirit of one of our most orthodox saints and in creating a desire to emulate hat cominendable spirit, we should be proud of the achievement of a piece of true religious service. ॥ श्रीः ॥ ॥ वरदराजस्तवः ॥ अभिवन्द्य चन्द्रशेखरमाद्यं गौरीसखं परं ज्योतिः । व्याकुर्वे स्वेन कृतां गूढार्थां वरदराजनुतिम् ॥ इह खलु कविर्भक्तानुजिघृक्षया स्वीकृतदिव्यरूपस्य भगवतो वरदराजस्य पादारविन्दप्रभृतिकुन्तलभरपर्यन्तसकलावयवानुसंधानजन्यपरमानन्दं प्रयोजनमुद्दिश्य स्तोत्रं चिकीर्षमाणः स्वाभिमतं फलमाशासान एव चिकीर्षितस्तोत्रस्य निरन्तरायपरिपूरणप्रचयगमनाद्यर्थं तदनुस्मरणरूपं मङ्गलमाचरति- उद्घाट्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथारूचि गृह्यमाण: । यः प्रस्फुरत्यविरतं परिपूर्णरूपः श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥ १ ॥ हृदयाब्जकोशं हृत्पद्ममुकुलं कदलीपुष्पसदृशं योगकलया रेचकप्राणायामाभ्यासरूपयोगशिल्पेन । तद्भ्यासपाटवेनेति यावत् । उद्घाट्य विकास्य चिरात् धन्यैः सुकृतिभिः । चिरका- लसंभृततपोबललब्धेन भगवद्भक्तिविरोधिसकलपापविध्वंसकेन सुकृतपरिपाकेण युक्तैरिति यावत् । 'सुकृती पुण्यवान्धन्यः' इत्यमरः । ' जन्मान्तरसहस्रेषु तपोज्ञानसमाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥' इति हि पुराणवच- नम् । एवंभूतैः पुरुषधौरेयैः यथारूचि ध्यानकालानुसंधेय- त्वेन श्रुतिपुराणप्रतिपन्नानां नीवारशूकाङ्गुष्ठप्रादेशादिपरिमा- णानां मध्ये स्वस्वरुच्यनुसारिणा परिमाणेन गृह्यमाण: हृद- यकमले दृश्यमानोऽपि यः अविरतं नित्यं गगनवत्परिपूर्ण- रूप: प्रस्फुरति प्रकाशते, ध्यानकालेषु यैः परिच्छिन्नो दृश्यते तेषामपि परिपूर्णरूपो भगवान्प्रकाशते । 'नीवारशूकवत्तन्वी पीता भास्वत्यनूपमा । तस्याः शिखाया मध्ये परमात्मा व्यव- स्थितः ॥' इत्येतत्संनिधौ 'अन्तर्बहिश्च तत्सर्वं व्याप्य नारायण: स्थितः' इति, 'अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः' इत्येतत्संनिधौ 'या- वान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः' इति, ' एष आत्मा अन्तर्हृदये अणीयान्व्रीहेर्वा यवाद्वा सर्षपाद्वा ' इत्येतत्संनिधौ · ज्यायान्दिवो ज्यायानन्तरिक्षाज्ज्यायान्पृथि- व्या: ' इति च व्यापित्वस्य, अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति' इत्येतत्संनिधौ ' यस्मिन्द्यौः पृथिवी चान्त- रिक्षमोतं मनः सह प्राणैश्च सर्वैः' इति व्यापित्वनियतस्य जगदाधारत्वस्य. 'केचित्स्वदेहे हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् । चतुर्भुजं कंजरथाङ्गशङ्खगदाधरं धारणया स्मरन्ति ॥' इति भागवतीयहृदयावकाशानुसारिप्रादेशपरि- माणोक्तिसंनिधौ वैराजरूपस्य, वैश्वानररूपमेव गुप्रभृतिपृथि- व्यन्तप्रदेशावच्छिन्नतया प्रादेशमात्रं कृत्वा प्रवृत्ते ' यस्त्वेत- मेषं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते' इत्यत्र विगतमानत्वस्य चाम्नानात्, कृतश्रवणमननानामुपासनाका- लानुसंधेयभगवद्गुणजातसहाम्नातगुणान्तराणामपि स्फुरण- स्यावर्जनीयत्वात्, गायत्रीविद्यायाम् 'पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि' इति श्रुतस्य गायत्रीरू - पेणानुसंधेयतया विहितस्य पादचतुष्टयस्याग्रिमसंदर्भश्रुतप्रा- कयामूर्ध्वान्तसुषिरपञ्चकजाग्रद्ब्रह्मपुरुषलक्षणद्वारपालयुगलपञ्च- फशालिहृदयकमलरूपराजधानीस्थितत्वस्य चानुसंधेयत्वात्, मरविद्याविष्वपि ' आनन्दादयः प्रधानस्य' इति सूत्रे उप- संहर्तव्यत्वेनोक्तस्य त्रिविधपरिच्छेदराहित्यलक्षणस्यानन्त्यस्या- नुसंधानावश्यंभावाच्च । एकस्य ब्रह्मणः परिच्छिन्नतया दृश्य- मानस्यैवापरिच्छिन्नतया स्फुरणमनुपपन्नमित्यनुपपत्त्युद्घाटना- यापि-शब्दः । परिच्छेदापरिच्छेदयोरौपाधिकत्वस्वाभाविकत्वा- भ्याम् , हरिवंशगताश्चर्योपाख्यानोक्तरीत्या भगवतः परमाश्च- र्यरूपत्वेन परिच्छिन्नतया दृश्यमाने भगवन्मुखे यशोदया सर्वस्य प्रपञ्चस्य दृष्टत्वेन च परिच्छेदापरिच्छेदयोः स्वत एव संभवाद्वा तत्समाधानम् । एवंभूतो मुकुन्दः मे मह्यं शाश्वतिकं नित्यं श्रेयो दिशत्वित्यर्थः । अत्र मुकुन्दशब्दशक्त्या निधिवि- शेषोऽपि प्रतीयते । स तु हृदयाब्जवत् गूढप्रदेशे स्थितं कोशं धनागारं योगकलया उपायसामर्थ्येन उद्घाट्य धन्यैः धनलाभ- शीलैः । ' धनगणं लब्धा' इति सूत्रेणोक्तार्थे यत्प्रत्ययः । यद्वा धन्यं धननिमित्तभूतः संयोगस्तद्वद्भिः । 'गोव्यचोऽसं- ख्यापरिमाणाश्वादेर्यत्' इति सूत्रेण धनस्य निमित्तं संयोग इत्यर्थे यत्प्रत्यये सति धन्यमेषामस्तीत्यर्थे 'अर्शआदिभ्योऽच्' इति सूत्रेण मत्वर्थीयोऽच्प्रत्ययः, अर्शआदेराकृतिगणत्वात् । चिरात् बहुकालमारभ्य यथारुचि यथेच्छं गृह्यमाण उपादीय- मानोऽपि न क्षीयते, किं तु अविरतं यथापूर्वं परिपूर्णरूप: प्रस्फुरति ; सः शाश्वतिकं पुनः पुनर्भवं श्रेयो भोगरूपं दिशतु । एवं प्रतीयमानस्याप्रकृतार्थस्य प्रकृतार्थे उपमान - भावं विना अन्वयाभावात् निधिरिव भगवान्मह्यं श्रेयो दिशत्वित्यौपम्यप्रतीतेः शब्दशक्तिमूल उपमालंकारध्वनिः । परिच्छेदापरिच्छेदयोरौपाधिकत्वस्वाभाविकत्वाभ्यां संघटना- यामपिशब्देन प्रत्यायितस्य विरोधस्य वस्तुतत्त्वदृष्ट्या समा- धानाद्विरोधाभासालंकारः । भगवतः परमाश्चर्यरूपत्वेन तत्सं- घटनायामपिशब्देन तस्यैव प्रत्यायनात्तथाभूतसकलवस्त्वन्तरा- पेक्षया आधिक्यरूपो व्यतिरेकालंकारः । अप्रकृतार्थप्रतिपा- दने तु मुकुन्दकोशादिशब्देषु श्लेष: । हृदयाब्जकोशमित्यत्रो- पमा । यथारूचि गृह्यमाणोऽपि परिपूर्णरूपः प्रस्फुरतीत्यत्र प्रतीयमानो लौकिकनिध्यपेक्षया आधिक्यरूपो व्यतिरेकालं- कारश्च । एते प्रधानस्योपमालंकारध्वनेः शरीरिण इव हार- कटककेयूरादयोऽङ्गभूता इति तैः सह प्रकृतस्योपमालंकारस्य संकरः । यथा चाप्रकृतार्थेऽप्यभिधावृत्त्या श्लेषोऽप्यन्त्र प्रती- यते तथोपपादितं वृत्तिवार्त्तिके । लक्षणानि - ' उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः । गङ्गेव भवतः कीर्त्तिः स्वर्नदी भवति प्रभो ॥ पाठान्तरम् - हंसीव कृष्ण ते कीर्त्ति: स्वर्ग- ङ्गामवगाहते ॥ व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला इवोन्नता: सन्तः किं तु प्रकृतिकोमलाः ॥ आभासत्वे विरो- धस्य विरोधाभास इष्यते । तन्वङ्गि तव वक्षोजावहारावपि हारिणौ ॥ नानार्थसंश्रय: श्लेषो वर्ण्यावण्योभयाश्रयः । सर्वदो - माधव: पायात्स यो-गङ्गामदीधरत् ॥' इति दर्शितालंका- राणां लक्षणोदाहरणानि । हृदयाब्जकोशमित्यत्र प्रकृतार्थे अब्जस्य कोशमिति षष्ठीसमासः ; एकस्यैव मुकुलविकसिता- वस्थाभेदेन भेदोपचारात्षष्ठ्युपपत्तिः, अब्जमेव कोशमिति समानाधिकरणसमासो वा; हृदयमब्जकोशमिवेति पुन - रुपमितसमास:, ' पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम्' इति श्रुतेः । अप्रकृतार्थे हृदयाब्जसदृशं कोशमिति शाक- पार्थिवादिसमास: । योगकलयेत्यत्र विषयविशेषे चित्तैका- ग्र्यरूपस्य योगस्याङ्गे प्राणायामे योगशब्दस्य, कोशशब्दस्य धनराशिवाचिनो धनागारे च निरूढा लक्षणा । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इति ' कोशोऽस्त्री कुडूमले खड्गपिधानेऽर्थौघदिव्ययोः' इति चामरसिंहः । शश्वच्छ- ब्दस्य ' पुन:सदार्थयोः शश्वत्' इत्यर्थद्वयेऽनुशिष्टत्वात्प्रकृते ऽर्थे सदार्थवृत्तेरप्रकृतेऽर्थे पौनःपुन्यवृत्तेश्च ततस्तद्धितः । वस- न्ततिलका वृत्तम् ।' उक्ता वसन्ततिलका तभजा जगौ गः ' इति तल्लक्षणम् ॥ १ ॥ जातो न वेत्ति भगवन्न जनिष्यमाणः पारं परं परमपूरुष ते महिम्नः । तस्य स्तुतौ तव तरङ्गितसाहसिक्यः किं मादृशो बुधजनस्य भवेन्न हास्यः ॥ २ ॥ हे भगवन् षाड्गुण्यपरिपूर्ण परमपूरुष, ते तव महिम्नः परं पारं जातो जनिष्यमाणश्च देवासुरमनुष्यादिषु कोऽपि न बत्ति न जानाति । अतः कैमुतिकन्यायेन मनुष्यबुद्धिदूरतरस्य तस्य तथाभूतमहिमशालिनस्तव स्तुतौ तरङ्गितसाहसिक्यो जृम्भितसाहसो मादृशः मनुष्येष्वपि प्रहीणो मद्विधः बुधज- नस्य प्रेक्षावल्लोकस्य तव महिमानं देवा अपि न जानन्तीति बुध्यमानस्य हास्यो न भवेत्किम् ? हास्यो भवेदेवेति संभाव- नायां लिङ् । अबुधजनस्येति वा पदविभागः । बुधजन: ' स वाग्विसर्गो जनताघ विप्लवो यस्मिन्प्रतिश्लोकमबद्धवत्यपि' इति लोकार्थ बुध्यमानो यथाकथंचिदपि स्तुवन्तं प्रशंसेदेव । तस्मा- दिममर्थमबुध्यमानस्य तव महिमा वाङ्मनसातीत इत्येतावज्जा- नतो हास्य एव भवेदित्यर्थः । अत्र कैमुतिकन्यायप्रत्यायनादर्था- पत्तिरलंकारः । कैमुतिकन्यायेन पूर्ववाक्यार्थस्य माहश इत्या- गुन्तरवाक्यार्थ प्रति हेतुत्वाद्वाक्यार्थहेतुकं काव्यालङ्गमलंकारः । सम्मात्तस्य तेन संकरः । कैमुत्येनार्थसंसिद्धिः काव्यार्थाप- यस जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरु- Bाम् ॥ हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् । जितोऽसि म कन्दर्प मञ्चित्तेऽस्ति त्रिलोचन: ॥ जीयादम्बुधितनयाध- रममास्वादयन्मुराराति: । अम्बुधिमथनक्लेशं कलय सफलं विफलं च ॥ ' इति तेषां लक्षणोदाहरणानि । एकत्र नि- ÷ बद्धानामलंकाराणामङ्गाङ्गिभावेन समप्राधान्येन संदेहेनैकवा- चकानुप्रवेशेन वा मेलने संकरः, तदभावे संसृष्टिरिति भेदः । जातो न वेत्तीत्याद्यर्थे श्रुतिः -- 'न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप' इति । नापेति, मनसापि न प्राप्तवानित्यर्थः । तत्रैव पुराणवचनानि च -- 'यो वा अनन्तस्य गुणाननन्ताननुक्रमिष्येत्स तु बालबुद्धि: । रजांसि भूमेर्गण- येत्कथंचित्कालेन नैवाखिलशक्तिधाम्नः ॥ चतुर्मुखायुर्यदि कोटिवक्त्रो भवेन्नरः क्वापि विशुद्धचेताः । स ते गुणानाम- युतैकमंशं वदेन्न वा देववर प्रसीद ॥' इत्यादीनि, 'न मे विदुः सुरगणाः प्रभवं न महर्षयः' इत्यादिभगवद्वचनानि च ॥ २ ॥ मन्ये निजस्खलनदोषमवर्जनीय- मन्यस्य मूर्ध्नि विनिवेश्य बहिर्बुभूषुः । आविश्य देव रसनानि महाकवीनां देवी गिरामपि तव स्तवमातनोति ॥ ३ ॥ हे देव, गिरां देवी सरस्वत्यपि भगवन्महिमस्तुतौ अवर्जनी- यमवश्यंभाविनं निजस्खलनदोषं वाङ्मनसातीते तव महिम्नि आत्मीयमतिविभ्रमदोषमन्यस्य मूर्ध्नि विनिवेश्य अन्यदीयत्वे - नाविष्कृत्य केनचिदुपायेन बहिर्बुभूषुः स्वयं बहिर्भवितुमिच्छुः सती महाकवीनां रसनान्याविश्य तव स्तवमातनोतीति मन्ये योजना । अत्र वाग्देव्येव महाकवीनां रसनाग्रेषु नृत्य- कविप्रौढोक्तिकल्पितस्यार्थस्य भगवन्महिमस्तुताववर्ज- सर्वसाधारणमपि स्खालित्यदोषापवादमसहमानायास्त - केनचिदुपायेन तदपह्नवः फलत्वेनोत्प्रेक्ष्यत इति फलो- । तच्च फलं स्वमर्मगुप्तये परातिसंधानरूपया युक्त्या- णितमिति तयोः गिरां देवीत्यत्रत्यातिशयोक्तेश्च संकरः । सरस्वत्या अप्येतादृशी गतिस्तत्र तव स्तोत्रे मादृशस्य अधिकार इत्यसंभवगमककैमुतिकन्यायरूपकाव्यार्थापत्ति- नमुखेनाक्षेपो दृढीकृतः । 'संभावना स्यादुत्प्रेक्षा वस्तु- फलात्मना । उक्तानुक्तास्पदाद्यात्र सिद्धासिद्धास्पदे परे ॥ स्तोमं तमः शङ्के कोकीविरहशुष्मणाम् । लिम्पतीव तमो- तानि वर्षतीवाञ्जनं नभः ॥ रक्तौ तवाङ्घ्रि मृदुलौ भुवि क्षेपणाद्ध्रुवम् । त्वन्मुखाभेच्छया नूनं पद्मैर्वैरायते शशी ॥ यः किं कुचयोधृत्यै बद्धः कनकदामभिः । प्रायोऽब्जं पदेनैक्यं प्राप्तुं तोये तपस्यति ॥ ' इत्युत्प्रेक्षालक्षणोदाहर- नि । ' युक्तिः परातिसंधानं क्रियया मर्मगुप्तये । त्वामा- खन्ती दृष्ट्वान्यं धनुः पौष्पं करेऽलिखत् ॥ असंभवोऽर्थनि- त्तेरसंभाव्यत्ववर्णनम् । को वेद कुम्भजः कश्चिन्महाम्भोधिं वेदिति ॥' इति युक्त्यसंभवालंकारयोर्लक्षणोदाहरणानि । रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः । पश्य नीलो- त्पलद्वन्द्वान्निः सरन्ति शिताः शराः ॥' इति रूपकातिशयो- क्तिलक्षणोदाहरणे । अधिष्ठानस्य स्वशब्देन ग्रहणं विना तस्मिन्नारोप्यस्य वाचकेनैव ग्रहणं निगरणम् । तत्पूर्वकमधि- ष्ठानस्यारोप्यरूपतयाध्यवसानमाहार्यनिश्चयः । तस्मिन्सति रूपकातिशयोक्तिरिति लक्षणार्थः ॥ ३ ॥ अथ कृतस्याक्षेपस्य समाधानम्- नेतस्तथापि तव निर्ममलोकसेव्यां मूर्तिं मदावलमहीधररत्नभूषाम् । वैकुण्ठ वर्णयितुमस्मि घृताभिलाष- स्त्वन्नामरूपगुणचिन्तनलाभलोभात् ॥ ४ ॥ हे नेतः प्रभो वैकुण्ठ, तथापि इत्थं हास्यो भविष्यन्नपि निर्ममलोकसेव्यां निरहंकारजनसेवनीयां मदावलमहीधररत्न- भूषां हस्तिगिरिशिखरमाणभूषायमाणां तव मूर्तिं त्वन्नाम- रूपगुणचिन्तनलाभलोभात् स्तोत्ररचनाकाले तव नाम्नो रूपस्य विग्रहस्य गुणानां च चिन्तनं लप्स्यत इति लोभात् वर्णयितुं घृताभिलाषोऽस्मि । स्वयं कविरित्यभिमानवता अहंकारिणा खल्वपहासः परिहरणीयः । निरहंकारस्य भगवन्नामादिचि- न्तनमेव फलमर्थयमानस्य लौकिकापहासः किं करिष्यतीति भावः । अनेन भगवद्विषया भक्तिरूपा रतिरभिव्यज्यत इति भावध्वनिः । देवतागुरुनृपादिष्वभिव्यज्यमाना रतिर्भाव इत्यु - च्यते । स्तोत्रनिर्माणप्रतिबन्धकलोकापहासे तथापीत्यनेनावि- ष्कृते सत्यपि स्तोत्रनिर्माणरूपकार्योत्पत्तिनिबन्धनाद्विभावना- विशेषोऽलंकारः सत्यपि प्रतिबन्धके कार्योत्पत्त्यनुकूलमुत्तेजकं स्वस्य कविताद्यभिमानरूपममताशून्यत्वमित्येतन्निर्ममलोकसे- व्यामिति विशेषणेन भगवतो निर्ममप्रियत्वाभिव्यक्त्या यथा- कथंचिद्भगवतः स्तवेनापि स्वाभिमतफलावश्यंभावनिश्चयाभि- प्रायगर्भेण व्यञ्जितमिति परिकरालंकार इत्येतयोः संकरः । रत्नभूषां मूर्तिमित्यत्र रूपकेण तयोः संसृष्टि: ' कार्योत्पत्तिस्तृ- तीया स्यात्सत्यपि प्रतिबन्धके । नरेन्द्रानेव ते राजन्दशत्य- सिभुजंगमः ॥' इति तृतीयविभावनाया लक्षणोदाहरणे । ' अलंकारः परिकरः साभिप्राये विशेषणे । सुधांशुकलितोत्तं- सस्तापं हरतु वः शिवः ॥ वर्ण्यं विषयिरूपेण गद्यते यदि रूपकम् । पद्मं तन्वङ्गि ते नेत्रं मुखं ते चन्द्रमण्डलम् ॥ इति परिकररूपकयोर्लक्षणोदाहरणानि । निर्मम इत्यत्र मम - शब्देनाव्ययेन ममतारूपाभिमानविशेषपरेण निरित्युपसर्गस्य समासः ॥ ४ ॥ ननु तथापि वर्णयितुं धृताभिलाषोऽस्मीत्ययुक्तम्, 'प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः' इत्युक्तलक्षणप्रज्ञाविशेषभूषितशेमुषीकैर्महाकविभिः कृतस्यैव वर्णनस्य सहृदयहृदयाह्लादकारित्वाद्भगवन्महिमतत्त्वपरिज्ञानानपेक्षणेऽपि काव्यसरणौ तन्मात्रापेक्षणादित्याशङ्कय स्वस्य तथाभूतप्रतिभाराहित्यरूपं कवितामान्द्यं स्वाभिलषितफलसाधने भगवद्विग्रहवर्णने साधकमेव न तु बाधकमित्येतदुपपादयति — मन्ये सृजन्त्वभिनुतिं कविपुंगवास्ते तेभ्यो रमारमण मादृश एव धन्यः । त्वद्वर्णने धृतरसः कवितातिमान्द्या द्यस्तत्तदङ्गचिरचिन्तनभाग्यमेति ॥ ५॥ हे रमारमण, कविपुंगवाः कविश्रेष्ठा महाकवयः । ’श्रेष्ठोक्षाणौ तु पुंगवौ' इति वैजयन्ती । तवाभिनुतिं स्तोत्रं सृजन्तु शब्दतोऽर्थतश्च महाप्रबन्धरूपं स्तोत्रं निर्मिमताम् । प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च' इत्यतिसर्गे लोट् । अतिसर्गः कामचाराभ्यनुज्ञानम् । तेभ्यो महाकविभ्यो मादृशो मन्द एव धन्यः सुकृती स्वाभिलषितफलरूपं धनं लब्धा वा इति मन्ये । ’मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मण शारिका' इत्यत्रेवेह मन्ये-शब्दः संभावनामात्रपरः, न तु प्रौढोक्तिकल्पितार्थविषयसंभावनारूपोत्प्रेक्षापरः, इह तदभावात् । यो ' मादृशः त्वद्वर्णने धृतरसो धृतादरः कविताया अतिमान्द्यात्वरितं स्तोत्रं निर्मातुमशक्नुवन् तत्तदङ्गचिरचिन्तनभाग्यम् एति प्राप्नोति । महाकवयस्तु भगवन्तं तुष्टूषवस्तदवयववर्णनोचितविविधचित्रार्थसमूहालम्बनज्ञानवन्तो वश्यवाचः सन्तः क्षणेन भगवत्स्तोत्ररूपं प्रबन्धं सृजन्तीति न तैश्चिराचिन्तनभाग्यं लभ्यत इति भावः । उत्तरवाक्ये सत्यपि यत्पदे पूर्ववाक्ये विशेष्यनिर्देशकपदान्तरवति न तन्निर्देशकं तत्पदं प्रयोक्तव्यम् ; पूर्ववाक्यार्थावगतिसमये यत्पदश्रवणाभावेन तत्प्रतिनिर्देशकाकाङ्क्षाविरहात्, ’वृत्रस्य त्वावसथादीक्षमाणा विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्तु अथेमा विश्वाः पृतना जयासि ॥' 'वीरप्रसूर्जगति भार्गव रेणुकैव या त्वां त्रिलोकतिलकं सुतमभ्यसूत । शक्रेभकुम्भतटखण्डनचण्डधारो येनैष मे न गणितो युधि चन्द्रहासः ॥' इत्यादिलौकिकवैदिकप्रयोगाणां तथैव दर्शनात् । अतोऽत्र पूर्ववाक्ये तत्पदाप्रयोगः । अत्र पूर्ववाक्यार्थे उत्तरवाक्यार्थस्य हेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः, तेभ्यो मादृशो धन्य इति महाकविभ्यः स्वस्याधिक्यवचनात्, कवितातिमान्द्यादिति तेभ्यो निकर्षवचनाच्चाधिकन्यूनरूपौ व्यतिरेकालंकारौ चेत्येतेषां संकरः । इहैकप्रतियोगिकन्यूनाधिक व्यतिरेकयोर्विरुद्धयोरपि ' जीयादम्बुधितनया--' इति श्लोके विफलत्वसफलत्वयोरिव मुखभेदेन प्रवृत्तेः समावेशोपपत्तिः । अलंकारसर्वस्वकृता न्यूनव्यतिरेकमप्यङ्गीकृत्य क्षीणः क्षीणोऽपि शशी भूयो भूयोऽपि वर्धते नित्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥ ' इति तदुदाहरणीकृतम् । काव्यप्रकाशिकाकारेण तु -- अतिरेको विशेषः, विशिष्टोऽतिरेको व्यतिरेक इत्यवयवव्युत्पत्तिमाश्रित्य अधिकव्यतिरेक एवालंकारः न्यूनव्यतिरेकस्य नास्त्युदाहरणम् ’क्षीणः क्षीणोsपि - ' इति श्लोके चन्द्राद्यौवनस्यास्थायित्वगुणे आधिक्यं विवक्षितमिति सोऽप्यधिकव्यतिरेकस्यैवोदाहरणमित्युक्तम् । अस्माभिस्तु कुवलयानन्दे न्यूनाधिकसमानरूपास्त्रविधो व्यतिरेकः सोदाहरणं लिखितः । एवं प्रतिभारहितस्य स्तोत्रनिर्माणनिवृत्तिसाधकशङ्कास्पदस्य तत्प्रवृत्तावेव साधकत्वसमर्थने श्लोकस्य पर्यवसानादुक्तालंकारत्रयपरिष्कृतार्थशक्तिमूलो व्याघातविशेषालंकारध्वनिः । 'सौकर्येण निबद्धा या क्रिया कार्यविरोधिनी । सा तु द्वितीया व्याघातालंकृतिः कथ्यते बुधैः ॥ लुब्धो न विसृजत्यर्थं नरो दारिद्र्यशङ्कया । दातापि विसृजत्यर्थं तयैव ननु शङ्कया ॥ ' इति तल्लक्षणोदाहरणे ॥ एवं स्तोत्रारम्भ उपपादितः । अथ स्तोत्रमारभ्यते- काञ्ची महार्घमणिकाञ्चनधामचित्रा विश्वंभरां विबुधनाथ विभूषयन्ती । भाला गजाद्रिशिखरे तव भक्तचिन्ता- रत्नेन राजतितरां शुभविग्रहेण ॥ ६ ॥ हे विबुधनाथ देवराज, महार्घाणां महामूल्यानां मणिका- ञ्चनानामुत्तमरत्नानां शुद्धसुवर्णस्य च संबन्धीनि यानि धामानि स्वर्णनिर्मितानि अन्तःप्रत्युप्तरत्नानि च नगरवासिनां गृहाणि, महार्घाणि महापूजायुक्तानि मणिस्वर्णरूपाणि भगवन्मन्दि- राणि च तैश्चित्रा भोगमोक्षप्रदत्वेनाश्चर्यभूता नानारूपा च । ’मूल्ये पूजाविधौ चार्घः' इत्यमरः । 'धाम जन्मप्रभास्थानप्र- भावसुखसद्मसु' इति यादवः । ' चित्रं नपुंसकं पुण्ड्रे स्यादा- लेख्येऽप्यथ त्रिषु । आश्चर्ये कर्बुराभिख्यवर्णयुक्तेऽप्यथो पुमान् ॥ ' इति केशवः । अत एव विश्वंभरां भूमिं विभूषयन्ती अलंकुर्वती काञ्ची केन ब्रह्मणा सृष्टिवृद्धयर्थं नित्यमश्चिता पूजि- तेति काञ्ची । तदुक्तं शिवपुराणसंग्रहे-- 'अपूजयच्च तत्क्षेत्रमन्त- र्वेदीति तच्छ्रुतम् । निष्प्रत्यूहा ततः सृष्टिस्तेन प्रावर्तत द्विजाः ॥ केन स्वयंभुवा तेन सा पुरी नित्यमञ्चिता । ततः काञ्चीति विख्याता चतुर्वर्गफलप्रदा ॥' इति । गजाद्रिशिखरे ’दिङ्नागैरर्चितस्तत्र पुरा विष्णुः सनातनः । ततो हस्तिगि- रिर्नाम ख्यातिरासीन्महागिरेः ॥' इति पुराणप्रसिद्धाभिधान- श्रीहस्तिगिरिशृङ्गे भाता भासमानेन भक्तचिन्तारत्नेन भक्तानां चिन्तामणिवद्दर्शनादेवाभिमतसकलार्थप्रदेन तव शुभेन विप्र- हेण सुन्दरेण मङ्गलेन प्रशस्तेन च वपुषा । ’मञ्जुप्रशस्तवो- श्वापि मङ्गलेन समन्विते । शुभशब्दोऽपि नानार्थः प्रशस्त इति केशवः ॥' तरुणीजनमोहनत्वेन भक्तजनभोगमोक्षप्रद- त्वेन भगवद्विग्रहो वर्णनीय इष्यत ’ इति तदनुसारेणार्थत्रयप - रिग्रहः । राजतितराम् । काञ्चीपुरी मणिगृहैर्विराजमाना तव दिव्याविग्रहणात्यर्थं राजतत्यिर्थः । अत्र काञ्चीति मेखला- व्यभिधीयते । सा मणिकाञ्चनानां धामभिः प्रभाभिश्चित्रा । विश्वंभरामिति स्त्रीलिङ्गांद्गम्यमानामुत्तमनायिकां विभूषयन्ती । गजाद्रिशिखर इति शिखरशब्देन प्रतीयमाने नायकरत्ननिधा- नोचिते मध्यदेशे भासमानेन भगवद्विग्रहेणैव दिव्यमणिना राजतितरामिति । अत्र शुभविग्रहेण चिन्तारत्नेनेति व्यस्त - रूपकम् । तदुत्थापितं काञ्चीधामशब्दयोः श्लिष्टरूपकम् । एवमेकदेशे वाच्यतया वर्तमानैर्व्यस्तश्लिष्टरूपकैर्विश्वंभराया मेखलाभूषणीयोत्तमस्त्रीत्वं गजाद्रिशिखरस्य मेखलानायकरत्न - निधानार्हमध्यदेशत्वं च गम्यत इत्येकदेशविवर्तिरूपकालं- कारः । एकदेशे विशेषेण वाच्यतया वर्तते अन्यत्र गम्यतये- त्येवमेकदेशविवर्तित्वमिह रूपकस्य । न च ' अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः' इत्यत्रेव विशेषणसाम्यादप्रस्तु- तस्य गम्यत्वे समासोक्तिरिति लक्षिता समासोक्तिरिह शङ्क- नीया । यत्र प्रस्तुते अप्रस्तुतरूपसमारोपस्तत्र रूपकम्, यत्र प्रस्तुते अप्रस्तुतवृत्तान्तमात्रसमारोपस्तत्र न रूपकं किं तु समा- सोक्तिरिति हि रूपकसमासोक्त्योर्भेदः । ततश्च ऐन्द्रीचन्द्रयोः परवनिताजारपुरुषसमभिव्याहाराभावेन तद्वृत्तान्तमात्रसमा- रोप इति तत्र समासोक्तिरस्तु । इह तु शुभविग्रहचिन्तार- त्नशब्दयोः सामानाधिकरण्यात्प्रस्तुते अप्रस्तुतरूपसमारोपो- Sस्तीति तदानुगुण्याद्विश्वंभरामित्यत्रापि नायिकाताद्रूप्यस्यैव गम्यमानस्य समारोप इत्येकदेशविवर्तिरूपकमेव युक्तम् 'के- लीतल्पं भुवो बाहुशिखरं वेङ्कटप्रभोः' इत्यत्रेवेति सर्वमनव- द्यम् । काशीखण्डे काञ्ची भगवत्प्रसादादैश्वर्यसमृद्धिमती व- र्णिता -- ' एवमाराध्य भूतेशं महाकालं ततो द्विजः । जगाम नगरीं काञ्चीं कान्तां त्रिभुवनादपि ॥ लक्ष्मीकान्तः स्वयं साक्षाज्जन्तूंस्तत्र निवासिनः । श्रीकान्तानेव कुरुते परत्रेह च निश्चितम् ॥' इति । तदर्थस्मारणाय समृद्धिमत्ता वर्णिता । तस्य चान्तर्वेदिरूपायां काञ्च्यां भगवत्प्राधान्यप्रत्यायकस्य स्मारणं नायकरत्नत्वरूपणनिर्वाहार्थमिति । एवमनर्घमणिकाञ्चन- धामचित्रेति विशेषणं साभिप्रायम् । अतः परिकरालंकारः । तत्रैव समृद्धिमद्वस्तुवर्णनरूप उदात्तालंकार इति तयोरेकवा- चकानुप्रवेशलक्षण: संकर: । रूपकेण च तयोरङ्गाङ्गिभावेन संकरः । ’उदात्तं वर्णनं यत्र समृद्धियुतवस्तुनः' इति तल्लक्षणम् । ’रत्नस्तम्भेषु संक्रान्तैः प्रतिबिम्बशतैर्वृतः । ज्ञातः कथंचन मया सभायां वेङ्कटप्रभुः ॥’ इति तस्यो- दाहरणम् ॥ ६ ॥ अस्यां भवन्तमभितःस्थितदुग्धमिन्धौ मध्ये त्रयीमयमहारविमण्डलस्य । पश्यन्नधःकृतचतुर्मुखविष्टपायां धामत्र ऽपि कुतुकं विजहाति विद्वान् ॥ त्रयीमयमहारविमण्डलस्य त्रयीमयो वेदत्रयप्रचुरो महा- नारवो घोषोऽस्मिन्निति तथोक्तम्, तथाभूतस्य मण्डलस्य स्वराज्ये सर्वाणि वेदशास्त्राणि शिवनियोगात्प्रतिष्ठापितवतस्तु - ण्डीराख्यस्य नृपतेर्नाम्नाङ्कितस्य देशस्य मध्ये अभितः- स्थितदुग्धसिन्धौ अन्तिकप्रवहत्क्षीरसरिति समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः' इत्यभिधानकोश: अधः कृत- चतुर्मुखविष्टपायां माहात्म्येन ब्रह्मलोकातिशायिन्याम् अस्यां काञ्च्यां भवन्तं पश्यन्विद्वान् धामत्रयेऽपि श्वेतद्वीपरविम- ण्डलपरमपदरूपे भगवतः स्थानत्रयेऽपि कुतुकं दिदृक्षां वि- जहाति, अस्या एव स्थानत्रयगुणयुक्तत्वात् । तथा हि- अभितःस्थितदुग्धसिन्धावित्यत्र श्वेतद्वीपगुण उक्तः । स हि क्षीरोदमध्ये भगवतो दिव्यस्थानविशेष इति प्रपञ्चितं कूर्म- पुराणे - 'शाकद्वीपं समावृत्य क्षीरोदः सागरः स्थितः । श्वेतद्वीपश्च तन्मध्ये नारायणसमाश्रयः ॥' इत्युपक्रम्य ' तत्र नारायणस्याद्यं दुर्गमं दुरतिक्रमम् । नारायणं नाम पुरं प्रा- सादैरुपशोभितम् ॥' इत्यादिना भगवतः पुरं वर्णयित्वा ’तस्य मध्येऽतितेजिष्ठमुच्चप्राकारतोरणम् । स्थानं तद्वैष्णवं दिव्यं योगिनामपि दुर्लभम् ॥' इति तत्र भगवतः स्थान- मुक्त्वा तन्मध्ये भगवानेकः पुण्डरीकदलद्युतिः । शेतेऽशे- पजगत्सूति: शेषाहिशयने हरिः ॥ विचिन्त्यमानो योगीन्द्रैः सनन्दनपुरोगमैः । आत्मानन्दामृतं पीत्वा परस्तात्तमसः परम् ॥ स पीतवसनोऽनन्तो महामायो महाभुजः । क्षीरोदक- न्यया नित्यं गृहीतचरणद्वयः ॥ सा च देवी जगद्वन्द्या पाद- मूले हरिप्रिया । समास्ते तन्मना नित्यं पीत्वा नारायणामृतम् ॥ न तत्राधार्मिका यान्ति न च देवान्तराश्रयाः । वैकुण्ठं नाम तत्स्थानं त्रिदशैरपि वन्दितम् ॥ न मेऽत्र भवति प्रज्ञा कृत्स्नशस्तन्निरूपणे । एतावच्छक्यते वक्तुं नारायणपुरं हि तत् ॥ स एव परमं ब्रह्म वासुदेवः सनातनः । शेते नारायणः श्रीमान्मायया मोहयञ्जगत् ॥' इति तत्र भगवतो नित्यसंनिधानमुक्तम् त्रयीमयस्य ’आदित्यो वा एष एतन्मण्डलम्' इत्यादित्यमण्डलार्चिःपुरुषस्य वेद- श्रयरूपतयाऽऽम्नातस्य ’नवयोजनलाहस्रो विस्तारो मण्ड- लस्य तु । दशयोजनसाहस्रो विस्तारायामतो रथः ॥' इति वायु- पुराणोक्तेर्नवयोजनसहस्रप्रमाणतया महतो मण्डलस्य सार्चि:- पुरुषस्य मध्ये भगवतोऽवस्थानम् ' य एषोऽन्तरादित्ये हिर- ण्मयः पुरुषो दृश्यते' इत्यादिश्रुतौ ’ध्येयः सदा सवितृमण्डलम- ध्यवर्ती नारायणः -- इत्यादिपुराणवचनेषु च प्रसिद्धम् । ब्रह्मसदनात्परं भगवतः परमपदमिति च तेषु प्रसिद्धम् । यथा तावत्कूर्मपुराणे -- तव नारायणस्यापि भवनं ब्रह्मणः परम् । शेते तत्र हरिः श्रीमान्मायी मायामयः परः ॥ स विष्णुलोक: कथितः पुनरावृत्तिवर्जितः । यान्ति तत्र महा- त्मानो ये प्रपन्ना जनार्दनम् ॥ ऊर्ध्वं तद्ब्रह्मसदनात्पुरं ज्योति- र्मयं शुभम् ॥' इति । काञ्चीसमीपे क्षीरनदी ब्रह्माण्डपुराणे दर्शिता -— ’पुरा कदाचिद्वासिष्ठे कामधेनुस्तपोवने । अवत्सा पयसां पूरं होमार्थं दुहती स्वयम् । तस्थौ शुष्यद्भिरूधस्यैः संप्राप्ता परमं श्रमम् ॥ तस्या विकृतिमालोक्य वसिष्ठस्ताम- पोहितुम् । विधाय कूर्चं मन्त्रेण वत्सरूपं पुरोऽदिशत् ॥ म कूर्च: सहसा भूत्वा वत्सो धेनुमुपाययौ । सा वत्सलैव वत्सं तमङ्गे धेनुर्लिलेह च ॥ प्रीतिकण्टकितैरङ्गैः प्रस्तुतस्तनम- ण्डला । प्रक्षरद्भिस्तदा धेनुर्महौघैः पयसां निजैः । उल्लङ्घि- तोभयतटामुपादयदापगाम् ॥ एषा काञ्चीपुरं प्राप्य कलशा- र्णवकाङ्क्षिणी । अगादालोलशैवाला स्खलन्ती च पदे पदे ॥' इति, 'अस्ति वासिष्ठगोक्षीरधाराकृतमहापगा। क्षीरापगेति विख्याता नाम्ना तेन जगत्त्रये ॥ तस्या दक्षिणतः काञ्च्या नातिदूरे तरङ्गिणी । स्कन्दाभिषेकसंभूता स्कान्दीति प्रथिता- ऽऽपगा ॥ अन्तरालं तयोर्मध्यमन्तर्वेदीति विश्रुतम् । काञ्ची- स्थानमिदं विद्धि ख्यातं द्वादशनामभिः' इति च । वामन- पुराणे तु–' सरस्वती पञ्चरूपा कालिन्दी सहिरण्वती' इत्यु- पक्रम्य ' सरयूश्च समालक्ष्या हिमवत्पादनिःस्रुता' इत्यन्तेन हिमवत्पादप्रभवा नदीः कीर्तयित्वा ततो विन्ध्यपादप्रभवाणा- मपि कीर्तनानन्तरम् ' गोदावरी भीमरथी कृष्णवेणी सर- स्वती' इत्युपक्रम्य एताश्चापि महानद्यः सह्यमूलाद्विनि- र्गताः' इत्यन्तेन सह्योद्भवादिनामसंकीर्तनेऽपि सरस्वती परिग- णिता । सा वेगवती सैव क्षीरनदीति च वामनपुराण एव प्रदेशा- न्तरे स्पष्टीकृतम्--'सरस्वती ततः सह्यमारुह्याशु महानदी । महा- प्रलयसंकाशा प्रायाद्वेगेन भारती ॥ नाम्ना वेगवती सेयं भूलोकेऽतीव विश्रुता । प्रागुदक्प्रवहा वेगात्प्रययौ सागरं प्रति ॥ तां तु क्षीरनदीं प्राहुः प्रसन्नसलिलोद्वहाम् ॥' इति । कालभेदेन प्रवृत्तयोरुभयोरेकीभावान्न विरोधः । हरिवंशे वराहप्रादुर्भावे श्रीवराहरूपेण भगवता पृथिव्युद्धरणानन्तरं तस्यां चतसृष्वपि दिक्षु बहवः शैलाः सृष्टाः । एकैकस्यां दिशि एकैकशैलप्रभवा वसुधारा पयोधारा घृतधारा मधुधा- गेति चतस्रो नद्यश्च विसृष्टा इत्युक्तम् । तत्र दक्षिणस्यां दिशि विन्ध्ये सृष्टा पयोधाराख्या । 'मेदिन्यां कृतवान्देवः प्रति- मेरुमिवाचलम् । सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् ॥ नदीं च विपुलावर्तां पुलिनश्रेणिभूषिताम् । क्षीरसंकाशसलिलां पयोधारामिति श्रुताम् ॥' इति । सैषा क्षीरनद्येव भवितुम- र्हति, तत्र पय:संबन्धिनो नद्यन्तरस्य प्रसिद्ध्यभावात् । न च विन्ध्याद्दक्षिणभाग एव क्षीरनदी वर्णिता न तु विन्ध्य इति शङ्कनीयम्, तस्य दक्षिणसमुद्रतीरपर्यन्तव्याप्तेः श्रीरा- मायणे दर्शितत्वात् । तत्र हि -- एष विन्ध्यो गिरिः श्रीमा- न्नानाद्रुमलतायुतः । एष प्रस्रवण: शैल: सागरोऽयं महो- दधिः ॥' इति हनूमदादीन्प्रति मेरुसावर्णितनयावचनम् । तदनन्तरम् ’ततस्ते ददृशुर्घोरं सागरं वरुणालयम्' इति तत्र स्थितानामेव तेषां दक्षिणसमुद्रदर्शनं दार्शतम् -- ’ते विन्ध्यस्य गिरेः पादे संप्रपुष्पितपादपे । उपविश्य महा- भागाश्चिन्तामापेदिरे तदा ॥' इति तत्र तेषामुपवेशनं तत्र समागतस्य संपाते: सूर्यसामीप्याद्दग्धपक्षः स्वयमिहैव पतित इति कंचित्कालमनवहितः स्थितोऽस्मीत्युक्तवतः 'हृष्टपक्षिगणाकीर्णः कंदरान्तरकूटवान् । दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः ॥' इति । भ्रातुर्जटायोर्मरणं श्रुतवता तेन जटायुमुद्दिश्य निवापाञ्जलिदानं समुद्र एव कृतमिति चो- क्तम् । तदनन्तरवचनं च दर्शितम् । एवं श्रीवराहेण पृथिव्युद्धर- णानन्तरं क्षीरसमानवर्णतया सृष्टत्वेन क्षीरनदीति लब्धसंज्ञा- यामनादिसिद्धायामेव नद्यां कामधेनुप्रभवनद्याः सरस्वतीरूपाया वेगवत्याश्च समागम इति सर्वाविरोध: कल्पनीय: । अत्र काञ्चीस्थानस्यातिदुर्लभस्थानत्रयकुतुकनिवर्तकत्वोक्त्या किंचि त्करणेनाशक्यवस्त्वन्तरकरणाद्विशेषालंकारविशेषः, श्वेतद्वी- पाद्येकैकमपेक्ष्याधिक्यरूपो व्यतिरेकालंकारश्चेति तयोरेक- वाचकानुप्रवेशलक्षण: संकरः । तयोश्च सिन्ध्वाद्यभङ्गश्लेषेण महारवीति सभङ्गश्लेषेण अधःकृतेत्यतिशयोक्त्या चाङ्गाङ्गि- भावसंकरः । यद्यपि श्रीविष्णुपुराणे-- ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः । एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥ निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम् । स्थानं तत्परमं विप्र पुण्यपापपरिक्षये । अपुण्यपुण्योपरमे क्षीणाशे- पार्तिहेतवः । यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ॥ ' इति स्वर्लोकस्योपरितनभूमिभेदरूपं ध्रुवपदं तृतीयं वैष्णवं परमं पदमिति वर्णितम् ,तथापि ब्रह्मलोकाद्धस्तनं तदिह न गृह्यते, किं तूपरितनमेवेति द्रष्टव्यम् ॥ ७ ॥ अस्याममेयगुण पुर्यपराजिताया- मश्वत्थवर्यजुषि दिव्यसरः समीपे । मध्येह्निरण्मयगृहं महिषीयुतं त्वां दृष्ट्वा जनो न पुनरेति भवान्तरार्तिम् ॥ हे अमेयगुण असंख्येयकल्याणगुण, अपराजितायाम् अपराभिः पुरीभिरजितायाम् । सर्वपुर्यतिशायिन्यामिति यावत् । तथोक्तं वामनपुराणे -– ’तेजस्विनां यद्वदिहार्क उक्तो नारीषु रम्भाऽऽश्रमिणां गृहस्थ: । काञ्ची तथा श्रेष्ठतया पुरीणां देशेषु सर्वेषु च मध्यदेशः ॥' इति । सनत्कुमारसंहितायाम्- ’श्रीमत्काशी पुरीवासाद्वासः काञ्चीपुरे वरः । पुराणामुत्तमा द्वारैः शुशुभे द्वारकोपमा ॥ प्रासादैर्गोपुरैः शुभ्रैः प्राकारैरपि सूचकैः । विष्णोः प्रियालयैस्तीर्थैरयोध्येव पुरातनी ॥ योजन- त्रयविस्तीर्णा वासुदेवप्रियालया । नागपर्यङ्कशय्यायां यत्र शेते हरिः स्वयम् । नाशयञ्जगतां पापं काष्ठां गतमपि प्रभुः ॥' इति । अपरैर्विमतैरजितायामिति वा । अस्यां पुरि काञ्चीपुर्यां दिव्य- सरःसमीपे ' पञ्च तीर्थानि सन्त्यत्र नागाद्यैर्नामभिः शुभैः । अन- न्ततीर्थं ब्राह्मं च हेमाम्भोजसरस्तथा ॥ अग्नितीर्थं कुशाख्यं च कीर्तितानि मनीषिभिः । एतेषामपि सर्वेषां श्रेष्ठं नागाह्वयं सरः ॥' इति पुराणप्रसिद्धमनन्तनामाङ्कितं सरो दिव्यसरः तस्य समीपे । कीदृशे ? अश्वत्थवर्यजुषि अनन्तसर:प्राग्भागे श्रीमानश्वत्थवृक्षः प्रसिद्धः तदलंकृते, मध्येहिरण्मयगृहम् । ’पुण्यकोटीति विख्यातं विमानं पुण्यवर्धनम् । वेदिमध्यात्स - मुत्तस्थौ तस्य मूर्तिः स्वयं पुरा ॥ तन्मध्ये भगवान्विष्णुर- भिव्यक्तो हरिः स्वयम् ॥' इति पुराणप्रसिद्धं पुण्यकोटि- विमानं हिरण्मयगृहम् । तस्य मध्ये महिषीयुतं वक्षःस्थलस्थितया श्रिया वा पार्श्वद्वयवर्तिनीभ्यां श्रीभूमिभ्यां वा युतं त्वां जनो यः कश्चिदपि दृष्ट्वा पुनः भवान्तरार्तिं जन्मान्तरक्लेशं नैति न प्राप्नोति । अत्रापराजितादिशब्दशक्त्या भगवद्भक्तैस्तं प्रपन्नै - रर्चिरादिमार्गेणाप्राप्येति, ’ओं नमो नारायणाय' इति मन्त्रोपासको वैकुण्ठं भगवल्लोकं गमिष्यतीति नारायणोपनि- षदि ’ वैकुण्ठे तु परे लोके श्रिया सार्धं जगत्पतिः । आस्ते नित्यमचिन्त्यात्मा भक्तैर्भागवतैः सह ॥' इत्यादिपुराणवचनेषु च प्रख्यातवैकुण्ठनामकपरमपदवद्भगवद्दर्शनमपुनरावृत्तिकारण- मित्यपि प्रतीयते। श्रूयते हि च्छन्दोगोपनिषदि परमपदसंस्था - नम् -- 'अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरंमदीयं सरस्तदश्वत्थः सोमसवनस्तदुपराजिता पूर्व- क्षणः प्रभुविमितं हिरण्मयम्' इति । एवं चात्र सतामुक्तरूपे परमपदे भगवद्दर्शनं यथा अपुनरावृत्तिकारणमेवमिहापीत्यप- राजितशब्दश्लेषेण अश्वत्थाद्यर्थश्लेषेण च प्रतीतेः शब्दा- र्थशक्तिमूल उपमालंकारध्वनिः । ’यत्रार्थिकोऽपि शब्दा- नामनेकत्र समन्वयः । विदग्धहृदयाह्लादी सोऽर्थश्लेषः प्रकीर्त्यते ॥ दिगम्बरं गतव्रीडं जटिलं धूलिधूसरम् । पुण्यही - ना न पश्यन्ति गङ्गाधरमिवात्मजम ॥’ इत्यर्थश्लोषस्य लक्षणो- दाहरणे ॥ ८ ॥ संप्राप्य दुग्धतटिनीविरजां विशुद्धाः सन्तो भवद्भजनदां पदमागतास्ते । त्वत्पादतोयतुलसीकुसुमेषु लग्नं गन्धं रसं च गरुडध्वज ते लभन्ते ॥ ९ ॥ हे गरुडध्वज, भवद्भजनदां त्वयि भक्तिप्रदां विरजापक्षे भवत्प्राप्तिप्रदां दुग्धतटिनीमेव विरजां संप्राप्य दर्शनस्पर्शन- पानावगाहनैः पक्षे सूक्ष्मदेहस्यापि विलयेन विशुद्धा निर्मलाः सन्तः साधवः, ’ सत्ये साधौ च सच्छब्दः' इति स्मरणात् । विरजापक्षे ब्रह्मज्ञाः, ’अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः' इति श्रवणात् । ते तव पदं काञ्चीं पक्षे परमं पद- मागताः प्राप्ताः सन्तः, त्वत्पादतोयतुलसीकुसुमेषु त्वद- ङ्घ्रिपद्मक्षालनजलेषु तदर्चनतुलसीकुसुमेषु च त्वत्सेवावस- रलब्धेषु लग्नं संक्रान्तं ते तव संबन्धिनं त्वदङ्घ्रिकमलयोः कर्पूराद्यनुलेपनप्रयुक्तं सहजं च दिव्यं गन्धं रसं च लभन्ते । क्षीरसरितो भगवद्भक्तिप्रदत्वं विशुद्धिहेतुत्वं च भागवते वर्णि- तम् -- 'कलौ खलु भविष्यन्ति नारायणपरायणाः । क्वचिक्वचि- न्महाराज द्रविडेषु च भूरिश: ॥ ताम्रपर्णी नदी यत्न कृत- माला पयस्विनी। कावेरी च महापुण्या सुप्रती च महानदी ॥ ये पिबन्ति जलं तासां मनुजा मनुजाधिप । प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥' इति । विरजाया: परमपद - प्राप्तिहेतुत्वम् ' स आगच्छति विरजां नदीं तां मनसैवात्येति' इति श्रुतम् । तदुत्तरणानन्तरमेव परमपदप्राप्तेस्तस्याः शुद्धिहे- तुत्वम्, तदुत्तरणानन्तरमेव मध्ये चन्द्रसंवादाद्यर्थं तावत्पर्य - न्तमनुवृत्तस्य प्राकृतस्य सूक्ष्मदेहस्यापि विलयात्ततिक्रमणान- न्तरमेव भगवल्लोकं प्रविष्टस्य भगवद्देहदिव्यगन्धरसप्राप्तिरपि पर्यङ्कविद्यायां श्रुता ’तं ब्रह्मगन्धः प्रविशति तं ब्रह्मरसः प्रविशति' इति च । यद्यपि पर्यङ्कविद्यायाम् 'तद्ब्रह्माहाभिधावत मम यशसा विजरां वा अयं नदीं प्रापन्न वा अयं जरिष्यति' इत्यर्चि- रादिमार्गेण विरजानदीसमीपमागतस्य ब्रह्मज्ञस्य प्रत्यागमनार्थं पञ्चशतान्यप्सरसां प्रेषयत: परब्रह्मणो भगवतो वचने विज- रेति नदीनाम श्रुतं तथैव तत्र निरुक्तं च, तथापि लोकप्र- श्वादानुसाराद्विरजामिति श्लोके प्रयुक्तम् । विजरामिति वा पाठः कार्यः । अत्र भवद्भजनदामिति सामान्यप्रयोगात् दुग्ध- ताटिनीविरजामित्यत्र मयूरव्यंसकादिसमास इति रूपकालं- कारः । तन्मुखेन काञ्चीपुरस्य परमपदत्वरूपणं गम्यत इत्येकदेशविवर्ती । स च शब्दश्लेषेणार्थश्लेषैश्चानुप्राणित इति संकरः ॥ ९ ॥ मोषर्णसालवलयान्समनुप्रावश्य कोशानिव त्रिदशनायक कोऽपि धन्यः । आनन्दवल्ल्युदितदिव्यफलानुरूपं रूपं त्वदीयमवलोकयतेऽभिरूपम् ॥ १० ॥ हे त्रिदशनायक देवराज, सौवर्णसालवलयान् काञ्च्यां भवन्मन्दिरस्य ये काञ्चनप्राकारवलयाः तान् चतुरः पञ्च वा अनुप्रविश्य कोऽपि धन्य: अनेकजन्मार्जितसुकृतपरिपा- कशाली विपश्चित्कश्चित् त्वदीयमभिरूपं सुन्दरं रूपं दिव्य- विग्रहमवलोकयते । कीदृशम् ? आनन्दवल्ल्युदितादिव्यफ- लानुरूपम् आनन्दरूपायां लतायामुदितमुत्पन्नं यत्फलं तद- नुरूपं तत्समानम् । वल्ल्यपेक्षया फलमेव खलु स्वादुतरम् । ततश्चानन्दवल्ल्युत्पन्नफलसाम्योक्त्या लौकिकमानुषानन्दादि- हैरण्यगर्भानन्दपर्यन्तो य आनन्द: प्रसिद्धः तदपेक्षयात्यन्ता- तिशयशाल्यवाङ्मनसगोचरमानन्दरूपत्वमनयोक्तिभङ्गया द- र्शितं भवति । कोशानिवेत्युपमा । तैत्तिरीयाणामानन्दवल्ल्या- ख्येऽनुवाके यन्निरतिशयानन्दपरिपूर्णं परं ब्रह्म प्रतिपादितं ताद्रुष्यमिह भगवद्विग्रहस्यासूत्रितम् ।" तन्निर्व्यूढमुत्तरार्धेन । आनन्दवल्ल्यामन्नमयप्राणमयमनोमयविज्ञानमयाख्याश्चत्वारः कोशाः सानन्दमयाः पञ्च वा प्रतिपिपादयिषितस्य ब्रह्मणः सुखप्रतिपत्त्यर्था निरूपिताः । तेषामनुप्रवेश: प्रतिपत्तिः, ’यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् । अनुप्र- विश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥' इति तस्यां तत्प्र- योगदर्शनात् । एवं च पूर्वपूर्वप्रहाणेनोत्तरोत्तरानुप्रवेशः को- शेषु सालेषु चास्तीति तत्साम्यम् । आनन्दवल्ल्यामुदितमुक्तं यत्फलम् ’सोऽश्नुते सर्वान्कामान्' इति ’आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन' इति च । तस्यानुरूपं तत्प्रदानोचि- तकरणे अभिरूपं विश्रुतं विचक्षणं वा । ’अभिरूप: सुरूपे च विश्रुते च विचक्षणे' इति केशवः । विश्रुतं हि भगव- द्रूपमानन्दवल्ल्यादिषूपनिषत्सु । विपश्चिच्च सः, ’ब्रह्मणा विपश्चिता' इति श्रुतेः । एवंभूतं रूपं निरतिशयानन्दपरि- पूर्णं परब्रह्मस्वरूपमेव । ताद्रूप्यमिह भगवत्स्वरूपस्य कवि- संरम्भगोचरः । न चोपमोपक्रमादग्रेऽप्युपमयैव भाव्यमिति नि- यमोऽस्ति, भेदगर्भोपमापेक्षया रूपकस्योत्कृष्टत्वेनोपमोपक्रम- म्यापि रूपकपर्यवसानोपपत्तेः । रूपकमुपक्रम्योपमापर्यवसा- नकरणे हि प्राक्प्रकर्षता स्यात् । तस्मादुपमया आनन्दवल्ल्यु- दितेत्यादिश्लेषेण चोत्थापिता भगवद्रूपमिदमेवानन्दवल्लीप्रति - पादितं परब्रह्मरूपमित्यभेदाध्यवसानरूपातिशयोक्तिरलंकारः ॥ मातङ्गशैलमणिशृङ्गमहाविमान सोपानपर्वचतुरुत्तरविंशतिर्या । तामेव तत्त्वविततिं पुरुषो विलङ्घ्य पश्यन्भवन्तमुपपाति भवाब्धिपारम् ॥ मातङ्गशैले हस्तिगिरौ प्रादुर्भूतं यत्पुण्यकोट्याख्यं महा- विमानं तत्समीपप्राप्त्यर्थं गिरेरधिरोहणाय चतुर्मुखेण क्लृप्ता या सोपानपर्वणां चतुर्विंशतिः तामेव तत्त्वविततिमिति व्यस्त- रूपकम् । तत्त्वानां मूलप्रकृतिमहदहंकारपञ्चतन्मात्रपञ्चभूतै- कादशेन्द्रियरूपतया चतुर्विंशतिसंख्यानां विततिं पङ्क्तिमतिल- ङ्घ्य पुरुषः पञ्चविंशः भवन्तं षड्विंशमीश्वरं पश्यन्भवाब्धेः पारमुपयाति । विषयदोषदर्शनेन त्यक्तसकलप्रकृतिविकारो विरक्त: खलु पुरुष: परमेश्वरं दृष्ट्वा संसारं तरति इह तु यः कश्चिद्गिरिमारुह्य भगवन्तं पश्यन्संसारं तरतीति व्यस्तरूपकेण तामेव तत्त्वविततिमित्येवकारेण सा- हित्यादयत्नसाध्यत्वसूचकेन यद्ध्वन्यते तेन व्यतिरेकालंकार- पर्यवसायीदमधिकरूपकम् ॥ ११ ॥ नापारि लब्धुमरविन्दभुवापि साक्षा द्यं पूर्वमीश्वर विना हयमेधपुण्यम् । अन्यैरनाप्य स कथं तव पुण्यकोटिं प्राप्यस्त्वदाकृतिविलोकनजः प्रमोदः ॥१२॥ हे ईश्वर, पूर्वं साक्षादरविन्दभुवापि हयमेधपुण्यं विना यं प्राप्तुं नापारि न शक्तमासीत्, स तथाभूतः त्वदाकृति- विलोकनज: त्वद्रूपावलोकनप्रभवः प्रमोदः प्रकृष्ट आनन्दः अन्यैस्तदितरैः पुण्यकोटिं भवद्विमानं सुकृतानां कोटिं च अनाप्य अलब्ध्वा कथं प्राप्यः ? न कथंचिदपीत्यर्थः । अना- येत्यत्र आङ्पूर्वादाप्नोतेः क्त्वाप्रत्ययस्य ल्यबादेशो नञ्समा - मश्च । अत्र पुण्यकोटिशब्दश्लेषोत्थापितोऽर्थापत्तिरलंकारः । भगवद्दर्शनलिप्सया अनादिसिद्धे सत्यव्रतक्षेत्रे हयमेधेन भगव- न्तमाराधयतो हिरण्यगर्भस्य उत्तरवेद्यां तस्मै दर्शनं दातुं भगवानाविर्भूत इति पौराणिकी कथा । तथोक्तं ब्रह्माण्डे विष्णुना- ’पुरा कृतयुगे राजञ्जम्बूद्वीपे तु दक्षिणे । भागे भारतवर्षे च क्षेत्रे सत्यव्रताभिधे ॥ चैत्रे मासि सिते पक्षे चतुर्दश्यां तिथौ मुने । शोभने हस्तनक्षत्रे रविवारसमन्विते ॥ वपाहोमे प्रवृत्ते तु प्रातःसवनकल्पिते । धातुरुत्तरवेद्यां तु प्रादुरासीज्जनार्दनः । आराधितो जगद्धात्रा हयमेधेन तद्गिरौ ।' इति ॥ १२ ॥ प्रत्यङ्मुखं तव गजाचलराज रूपं प्रत्यङ्मुखाश्चिरतरं नयनैर्निपीय । अस्थानमाप्तवचसामवितर्कणीय- माश्चर्यमेतदिति निश्चयमावहन्ते ॥ १३ ॥ हे गजाचलराज, प्रत्यङ्मुखाः प्रत्यग्दृष्टयस्तत्त्वविदः प्र- प्रत्यङ्मुखं पश्चिमाशाभिमुखं तव रूपं दिव्यविग्रहम् । ’अथ रूपं नपुंसकम् । स्वभावाकृतिसौन्दर्यवपुःषु श्लोकशब्दयोः ॥’ इति केशवः । चिरतरं नयनैर्निपीय बहुषु जन्मसु प्रार्थितं साक्षाद्भगवदर्शनं लब्धमित्यादरेण बहुं कालमवलोक्य एत- द्रूपम् अस्थानमाप्तवचसामवितर्कणीयम् आप्तवाक्यैरनुमानैर्वा इदमित्थमिति निर्धारयितुमशक्यम् आश्चर्यं परं ब्रह्मेति निश्चयमावहन्ते निश्चिन्वन्तीत्यर्थः आश्चर्यमिति सकल- जगत्स्रष्टृत्वादिमहिमशालि परं ब्रह्म भगवानुच्यते । अत एव हरिवंशे आश्चर्योपाख्याने श्रीकृष्णं प्रति नारदवच- नंम् - ' आश्चर्यं खलु देवानामेकस्त्वं पुरुषोत्तम धन्य श्चासि महाबाहो लोके नान्योऽस्ति कश्चन ॥' इति कठवल्लीषु च ’आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्ट:' इति परब्रह्मविषये वक्तृ- श्रोतॄगामण्याश्चर्यत्वोक्या तस्यात्यन्ताश्चर्यत्वं कैमुतिकन्या- येन दर्शितम् । अत्र प्रत्यङ्मुखा इत्यनेन प्रत्यगा- शाभिमुखा इत्यपि प्रतीयते । प्रत्यगाशाभिमुख: पुरुष: प्रत्य- गाशाभिमुखैरन्यैः स्वाभिमुखतया न दृश्यते, तथापि तथा दृश्यमानं भगवद्रूपमत्याश्चर्यमिति निश्चिन्वन्तीति ततोऽर्था- न्तरं लभ्यते । तस्मिन्नर्थेऽत्यन्तानुपपन्नमिदं कथमुपपादयितुं शक्यमित्येतदर्थत्वेन । चिरतरदर्शनं योजनीयम् प्रकृतार्थे तु तृष्णातिरेकेणेति स्पष्टमेव । अत्राश्चर्यत्वे द्रष्टृदृश्ययोरुभयो रपि प्रत्यङ्मुखत्वं हेतुरिति श्लेषोत्थापितं पदार्थहेतुकं काव्य- लिङ्गमलंकारः ॥ १३ ॥ यस्मिञ्जहात्यतिशयोक्तिरलंकृतित्वं न्यूनोपमात्वमुपमा समुपैति सर्वा। सूक्ष्मस्वभावकलनापि च न प्रतर्क्या तद्वर्णयामि भवतः कथमाभिरूप्यम् ॥ भवतः आभिरूप्यं सौन्दर्यं तत्कथं वर्णयामि ? कथमपि व- र्णयितुं न शक्नोमि । उक्तिवैचित्र्यं हि वर्णनम् । तन्न तावदतिश- योक्त्यलंकारेण संभवति । अतिशयोक्तिरसत्कल्पनया कविप्रौ- ढोक्तिसिद्धया भवति । यथा - ' सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम्' इति । इह यो यावानतिशयः स्वमत्या परिकल्पित इव स सर्वोऽपि वस्तुवृत्त एव भवेत्, तमप्यतिशयीत वेति ना- तिशयोक्तिरलंकृतित्वं भजते । ततो न्यूनकक्ष्या उपमा सर्वापि न्यूनत्वमयते । यथा— ' वह्निस्फुलिङ्ग इव भानुरयं चकास्ति’ इति । क्वचिदप्युपमानाधिक्यासं भवादलंकाररूपोपमात्र न प्रवर्तते । स्वभावोक्तिमात्रमप्यत्र न संभवति । सूक्ष्मवस्तुस्व- वर्णनं हि स्वभावोक्तिः । यथा - ' तौ संमुखं प्रचलितौ "सविधे गुरूणां मार्गप्रदानरभसस्खलितावधानौ । पार्श्वोपस - "र्वणमुभावपि भिन्नदिक्कं कृत्वा मुहुर्मुहुरुपासरतां सलज्जम् ॥' इति । इह परिदृश्यमानापि रूपसामग्री समुद्रवदप्रतर्क्या, कुतस्तत्र सूक्ष्मस्वभावावगतिरिति । अत्र वाक्यार्थत्रयहेतुकं काव्यलिङ्गमलंकारः ॥ १४ ॥ लक्ष्म्याः प्रियोऽसि रतिकेलिकृतः पितासि विश्वैकमोहनरसस्य च देवतासि । आवासभूमिरसि सर्वगुणोत्तमानां वैकुण्ठ वर्णयतु कस्तव रूपरेखाम् ॥१५॥ हे वैकुण्ठ, लक्ष्म्याः प्रियोऽसि श्रीमहालक्ष्म्याः स्वयंवर - लब्धो वल्लभोऽसि । सा खलु सर्वोत्तमरूपशालिनी स्वानुगुणं पतिमन्विच्छन्ती सर्वान्देवान्परित्यज्य पुरुषोत्तममाससादेति पुराणादिषु प्रसिद्धिः । रतिकेलिकृतः स्मरस्य पुरुषेषु सर्वोत्तर- सौन्दर्यतया प्रसिद्धस्य पितासि । पितापुत्रयोः सारूप्यं लो- कप्रसिद्धम् । उक्तं चापस्तम्बेन- 'अथापि स एवायं वि- रूढः पृथक्प्रत्यक्षेणोपलभ्यते चापि सारूप्यं देहत्वमेवान्यत्' इति । देह एवान्य इत्यर्थः । अथापि अपि चेत्यर्थः । विश्व- स्य एक: प्रधानभूतो मोहनो यो रसः शृङ्गाररसः । ' शृङ्गा- रवीरकरुणाद्भुतहास्यरौद्रबीभत्सवत्सलभयानकशान्तनाम्नः । आम्नासिषुर्दश रसान्कवयो वयं तु शृङ्गारमेव रसनाद्रसमाम- नामः ॥ वीराद्भुतादिषु च येह रसप्रसिद्धिः सिद्धा कुतोऽपि वटयक्षवदाविभाति । लोके गतानुगतिकत्ववशादुपेतामेतां निव- र्तयितुमेष परिश्रमो नः ॥ ' इति भोजराजः । तस्य देवतासि । शृङ्गारस्य देवता विष्णुर्हास्यस्य भृङ्गिरिटिरित्यादि भरतशास्त्र - विदो वदन्ति । सर्वगुणोत्तमानां सर्वेषां कल्याणगुणानामावा- सभूमिरसि । यथा रत्नानि जलधेरसंख्येयानि पुत्रक । तथा गुणा ह्यनन्तस्याप्यसंख्येया महात्मनः ॥ समस्तकल्याणगुणा- स्मकोऽसौ ' इत्यादि मात्स्यवैष्णवपुराणादिषु प्रसिद्धतरमेतत् । ' प्रायो विरूपेषु भवन्ति दोषा यत्राकृतिस्तत्र गुणा वसन्ति' इति सामुद्रिकशास्त्रविदः । नैषधचरितेऽप्युक्तम् –' त्वदुदाह- रणाकृतौ गुणा इति सामुद्रिकसारमुद्रणा' इति । एवंभूतस्य तष रूपरेखां सौन्दर्यस्य निरन्तरालपपङ्क्तिं पादादिकेशान्तेषु सर्वेष्वप्यवयवसंस्थानविशेषेषु रूपस्य सौन्दर्यस्य निश्छिद्रतया सद्भावं को वर्णयतु ? न कोऽपि वर्णयितुं शक्त इत्यर्थः । रेखा त्वकृत्रिमे मार्गे हस्तपादतलादिषु । निरन्तरालपङ्क्तौ च वदन्ति विदितागमाः ॥' इति केशवः । अत्रापि पूर्ववत्काव्य- ( गमेवालंकारः ॥ १५ ॥ सर्वोत्तरोऽसि सकलस्त्रिदशाश्रयोऽसि ज्योतिश्छटाघटितचक्रपरिष्कृतोऽसि । शृङ्गारशेवधिरसि द्विपशैलमाले कल्याणरूप इति कस्त्वयि चित्रवादः ॥ हे द्विपशैलमौले । 'मौलि: किरीटे धम्मिल्ले' इत्यभिधा- नकोश: । किरीटवच्छिरो भूषयतीति तथात्वाध्यवसायरूपा- तिशयोक्ति: । कल्याणरूपः सर्वजनहृदयहारितया शोभनरूपः स एवाक्षीणसुवर्णरूप इति त्वयि कश्चित्रवादः आश्चर्यवादः ? नेदमाश्चर्यमित्यर्थः । कल्याणस्तूत्सवे क्लीबं मङ्गलाक्षयरु- क्मयोः' इति केशवः । श्लेषेणाध्यवसिताक्षयस्वर्णरूपत्वस्यो- पपादनार्थं तदितरमहामेरुगुणगणसद्भावः श्लेषेण प्रदर्श्यते- सर्वोत्तरः सर्वाधिकोऽसि । मेरुरपि तथा, सर्वेषामुत्तरो मेरु: ' इति वचनात् । सूर्याभिमुखस्य सव्यभागस्था उत्तरा भवन्ति । मेरुं प्रदक्षिणीकुर्वाणः सूर्यो यत्पार्श्वस्थेन पुरुषेणा- भिमुखेन निरीक्ष्यते तस्य सर्वस्यापि महामेरुः सव्यभागस्थ एव भवतीति तस्य सर्वोत्तरत्वम् । सकलत्रिदशाश्रयोऽसि सर्वेषां देवानां रक्षकतया भगवानाश्रयः, मेरुरावासतया । ज्योतिश्छटया तेजोनिकरेण घटितं यच्चक्रं सुदर्शनं तेन परि- ष्कृतोऽलंकृतो भवान्, मेरुस्तु आदित्यादिज्योतिःसमूहघटि- तेन ज्योतिश्चक्रेण परिवृतः । शृङ्गारस्य शेवधिर्भवान् । मेरुस्तु शृङ्गमृच्छन्तीति शृङ्गाराः । कर्मण्यण् । तथाभूताः शेवधयो महापद्मादिनिधयो यस्येति शृङ्गारशेवधिः । मेरोर्मध्ये चतुर्मु- खस्य पुरी, तां पुरीं परितो लोकपालानामष्टौ पुर्य इति पौरा-- णिकी प्रसिद्धिः । तदन्तर्गते तत्र कुबेरावासे पद्ममहापद्मा- दिसद्भाव: । निधिसामान्यविवक्षायां तु तत्सद्भाव: सूपपाद: । अत्र सर्वोत्तर इत्याद्यभङ्गश्लेषेण शृङ्गारेति सभङ्गश्लेषेण चो- त्थापितमनेकपदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ १६ ॥ अङ्गानि ते निखिललोकविलोचनानां संभावनीयगुण संसरणानि सत्यम् । येष्वेकमाप्य न पुराधिगतं स्मरन्ति वाञ्छन्ति नान्यदपि लब्धुमदो बिहाय ॥ हे संभावनीयगुण सकललोकश्लाघ्यकल्याणगुणनिकर, ते तव अङ्गानि सकललोकविलोचनानां देवमनुष्यादिसर्वजन- नयनानां संसरणानि नित्यसंचरणार्था महामार्गाः । ’घण्टा- पथः संसरणम्' इत्यमरः । संसरणानीत्यनेन संसारा जन्मभेदा इत्यपि प्रतीयते । तमर्थं परिगृह्योच्यते- सत्यं संस- रणानीत्येतत्साम्प्रतम् । कुतः ? येष्वङ्गेषु क्रमेण दृश्यमानेषु एकमवाप्य प्राप्य पुराधिगतं पूर्वदृष्टमङ्गं न स्मरन्ति, लोक- विलोचनानीति शेषः । अदो विहाय अन्यदपि लब्धुं दृश्य- मानमङ्गं विहायाङ्गान्तरमपि द्रष्टुं न वाञ्छन्ति । तत्तदङ्गद- र्शनजनितपरमानन्दनिमग्नत्वात्पूर्वदृष्टाङ्गविस्मरणमङ्गान्तरदर्श- मानभिलाषश्चेति प्रत्यवयवं सौन्दर्यातिशयाभिव्यक्तिः । संसा- स्याप्ययं स्वभावः यदेकं जन्म प्राप्तः प्राचीनं जन्म न स्मरति उत्कृष्टमपि जन्मान्तरं नाभिलषतीति । अत्र प्रातीतिकस्यार्थस्य प्रकृतार्थे उपमानत्वेनान्वयस्यावश्यंभावादुपमा । अङ्गानि संसरणानीत्यत्र व्यस्तरूपकम् । रूपकोपमयोरङ्गाङ्गिभाव- संकरः ॥ १७ ॥ एकत्र मन्मथमजीजनदिन्दिरायां पूर्वं भवानिति बुधाः किमपूर्वमाहुः । अद्यापि तं न जनयस्परविन्दनाभ कासु प्रसन्नमधुरस्मित कामिनीषु ॥ हे अरविन्दनाभ, एकत्र एकस्यामिन्दिायां लक्ष्म्यां पूर्वं भवान् मन्मथमजीजनदिति बुधाः पुराणविदः किमपूर्व- माहुः ? तच्चित्रं न भवति । अद्यापि कासु कामिनीषु तं रति- भावाभिन्नत्वेनाध्यवसितं मन्मथं न जनयसि ? सर्वास्वपि कामिनीषु जनयस्येव । मधुरस्मितेति विशेषणम् । कामिनीनामु- द्दीपनमुद्दिश्य क्रोधेष्वपि स्मितमस्ति । तन्न प्रसन्नम् । तद्व्यावृ- त्त्यर्थं प्रसन्नविशेषणम् । मधुराकृतिगर्भत्वेन कामिनीनां हृदयेषु रतिभावोत्पादनमेव मन्मथजनकत्वेनाध्यवसितमित्यतिशयो- क्त्यानुप्राणितं काव्यलिङ्गमलंकारः ॥ १८ ॥ निक्षिप्य हृत्त्वयि पुनर्लभते न कोऽपि निर्यात इत्याधिप न त्वयि चित्रमेतत् । हत्वा हठान्मृगदृशां हृदयानि यस्त्व- मेवं निलीय किल तिष्ठसि शैलश्रृङ्गे ॥ हे अधिप प्रभो, त्वयि हृत् हृदयं निक्षिप्य निर्यातो मुक्तः । प्रस्थित इत्यपि प्रतीयते । ' निर्याणं त्वचि हस्तिन: । नेत्रान्ते निर्गमे मोक्षे मरणे च प्रकीर्तितम् ॥' इति केशवः । पुनर्न लभते त्वयि निक्षिप्तं हृदयं पुनर्न प्राप्नोति । षोडशकलाप्रलयेन मुक्तो भवतीत्यर्थ: । कचिद्विस्रम्भेण स्वकीयं धनं निक्षिप्य देशान्तरं प्रस्थितेन कालान्तरे पुनस्तत्प्राप्तव्यं हि । इह तत्प्राप्त्यभावोक्त्या देवस्य परकीयस्वापहारकत्वं प्रतीयते । तत्तदीयसौन्दर्यातिशयाभिव्यञ्जकेन वाक्यार्थेनोपपादयितुमुत्त- रार्धम् । यस्त्वं मृगदृशां हृदयानि हठाद्बलात्कारेण ।’ हठः पार्ष्ण्यां बलात्कारे जलोद्भवतृणान्तरे । वारिपर्णसमाख्ये च' इति केशवः । हत्वा एवं मया मनसि भाव्यमानेन प्रकारेण शैलशृङ्गे निलीय तिष्ठसि, स कथं निक्षिप्तं दद्या इति भावः । अत्र कामिनीमनसां वशीकरणमेव तदीयस्वहरणत्वेनाध्यव- सितमित्यतिशयोक्तिः । अन्त्यकाले भगवत्स्मरणमेव तत्र हृदयनिक्षेपणत्वेनाध्यवसितमिति तत्त्राप्यतिशयोक्तिः । एवमति- शयोक्तिभ्यामुत्थापितं काव्यलिङ्गमलंकारः ॥ १९ ॥ मोहं जगत्रयभुवामपनेतुमेत दादाय रूपमखिलेश्वर देहभाजाम् । निःसीमकान्तिरसनीरधिनामुनैव मोहं विवर्धयसि मुग्धविलोचनानाम् ॥ हे अखिलेश्वर सर्वेषामपि देवमनुष्यादीनां स्वामिन् । स्वामी खलु स्वभूतानामनिष्टनिवारणार्थं प्रवर्तते यथा गोपो गवाम् । अतः स्वामी त्वं जगत्त्रयभुवां लोकत्रयसंभूतानां देहभाजां मोहं संसारकारणमज्ञानमपनेतुम् एतद्रूपमिमं शुभ- विग्रहमादायाङ्गीकृत्य नि:सीमकान्तिरसनीरधिना उद्वेलस्य लावण्यरूपस्य रसस्य आस्वादनीयस्य जलस्य च नीरधिना समुद्रेण अमुनैव रूपेण मुग्धविलोचनानां वामाक्षीणां मोहं रागातिशयकृतं वैचित्त्यं विवर्धयसि प्रवृद्धं करोषि । अत्र मोहापायकारणतयोपात्तेनैव रूपेण मोह: संवर्ध्यत इत्यसंगति- विशेषोऽलंकारः ।' अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिश्च सा । गोत्रोद्धृत्यै कीरिर्भूत्वा गोत्रोद्भेदं हरेऽकरोः ॥' इति तल्लक्ष- णोदाहरणे । सेत्यसंगति: प्राक्प्रकृतोच्यते । हे हरे, त्वं गोत्रोद्धृत्यै भूमेरुद्धरणाय किरि: श्रीवराहो भूत्वा गोत्रोद्भेदं खुरकुट्टनै: पर्वतानां दलनमकरोरित्युदाहरणार्थः । स च श्लेषोत्थापितः ! मोहयोः संसारमूलाज्ञानरागप्रयुक्तसात्त्विक- भावभेदरूपप्रलयाख्यविकाररूपयोरभेदाध्यवसायरूपयातिश- योक्त्या तयोः संकरः ।’ रसो रागे जले वीर्ये तिक्तादौ पारदे द्रवे । रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ॥' इति शब्दरत्नाकरः ॥ २० ॥ उच्छेदमेकविषयात्कथयन्ति बोधा- न्मोहस्य ये खलु कथं न मृषावदास्ते । लावण्यमीश तव यन्नयनैर्निपीय तत्रैव मोहमधिकं दधते तरुण्यः ॥ २१ ॥ एकविषयात्समानविषयाब्दोधाज्ज्ञानात् मोहस्य उच्छेदं वि- नाशं ये कथयन्ति ते कथं न मृषावदाः ? मृषावदा इत्युचि- तमेव । हे ईश, यद्यस्मात्कारणात् तरुण्य: तव लावण्यं चाकचक्यरूपं देहकान्तिविशेषम् ' मुक्ताफलेषु च्छायायास्त- ग्लत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥' इत्युक्तलक्षणं नयनैर्निपीय अत्यादरेण दृष्ट्वा तत्रैव तस्मिन्नेव लावण्ये अधिकं मोहं कारणे कार्योपचारान्मोहहेतुमनुरागं वधते । अत्रापि मोहयोरभेदाध्यवसायरूपातिशयोक्तिः । मृ- भाषदा इत्यत्र प्रपञ्चमिथ्यात्ववादस्यानृतवादत्वाध्यवसायरूपा- तिशयोक्तिः । निपीयेत्यत्र वीक्षणे तृष्णातिशयकृतपानत्वाध्य- वसायकृतातिशयोक्तिः । एतेषां संकरः । उत्तरवाक्यार्थस्य पूर्ववाक्यार्थे हेतुत्वेनान्वयेऽपि न काव्यलिङ्गमलंकारः । यत्र हेतुत्वमार्थं तत्र काव्यलिङ्गम्, यत्र तच्छाब्दं तत्र न काव्य- लिङ्गम् ' नागेन्द्रहस्तास्त्वाचि कर्कशत्वात्' इत्यादाविति खल्वा- लंकारिकमर्यादा ॥ २१ ॥ शुभ्रांशुवक्त्र शुभगोचरलाभतोषा- त्संपस्थितो मृगदृशां नयनाम्बुजौघः । त्वद्भाः सरित्यथ निपत्य बिभर्ति मोहं प्रायः फलन्ति विफलन्ति च दैवचिन्ताः ॥ हे शुभ्रांशुवक्त्र चन्द्रमुख, शुभगोचरलाभतोषात् अति- मनोहरविषयलाभसंतोषात् संप्रस्थितः संभूय युगपत्प्रस्थितः मृगदृशां नयनाम्बुजौघः नयनान्येवाम्बुजानि तेषामोघः समूहः । ' ओघो बृन्देऽम्भसां रये' इत्यमरः । अथ प्रस्था- नानन्तरमेव त्वद्भाःसरिति तव लावण्यकान्तिरेव सरित् तस्यां निपत्य मोहं वैचित्त्यमनुरागातिशयप्रयुक्तं बिभर्ति दधाति । शुभ्रांशुर्वक्त्रं यस्येति व्युत्पत्त्या चन्द्ररूपस्य भगव- न्मुखस्य प्रभानिकरे पतितानामम्बुजानां निमीलनरूपं वैचित्त्यं युक्तमिति भावः । इहार्थान्तरमपि प्रतीयते । ग्रहाणां स्थान - विशेषस्थितिप्रयुक्तमानुकूल्यं प्रातिकूल्यं च गोचर इति दैव- ज्ञानां व्यवहारः । ते च शुभगोचरेषु ’भानौ कुलीरालि- झषैर्विमुक्ते– ' इति । तथैव स्त्रीणां नयनौघः शुभगोचरो लब्ध इति हर्षात्संप्रस्थितः । तदनन्तरमेव क्वचिन्नदीप्रवाहे निपत्य मूर्छितो जात इति । ' मोहः पुनः स्यादज्ञाने मूर्छायां क्रोध एव च ' इति केशवः । अस्मिन्नर्थे अर्थान्तरं न्यस्यति- दैवचिन्ताः दैवं शुभाशुभं कर्म तस्य चिन्ताः तत्सूचकग्रहचा- रादिविचारा दैवज्ञैः कृताः प्रायः फलन्ति क्वचिद्विफलन्ति च । इह प्रकृतार्थे शुभ्रांशुवक्त्रेति नयनाम्बुजेति च रूपकयोः प्रस्तुतमोहाभेदेनाध्यवसिते निमीलने उपकारकत्वात्तस्यताभ्यां संकरः । अप्रकृतार्थे तु त्वद्भाःसरितीति रूपकस्य विषयसौ- न्दर्याकृष्टनयनसंबन्धे निपतनाध्यवसायरूपातिशयोक्तेर्मोहगो- चरशब्दश्लेषमूलातिशयोक्त्योश्चार्थान्तरन्यासोपकारकत्वात्तस्य तैः संकरः ॥ २२ ॥ यत्प्राणसंयमजुषां यमिनां मनांसि मूर्तिं विशन्ति तव माधव कुम्भकेन । प्रत्यङ्गमूर्छदतिवेलमहाप्रवाह- लावण्यसिन्धुतरणाय तदित्यवैमि ॥ हे माधव लक्ष्मीपते. प्राणसंयमजुषां प्राणायामं सेवमा- नानां यमिनां योगिनां मनांसि तव मूर्तिं कुम्भकेन पूरक- कुम्भकरेचकानां मध्ये कुम्भकाख्यावस्थाविशेषेण विशन्ति तद्ध्यानप्रवृत्तानि भवन्ति इति यत् । कुम्भकेन विशन्तीत्युक्ते घटरूपेण साधनेन प्रविशन्तीत्यपि प्रतीयते । तदनूद्य फलो- त्प्रेक्षार्थमुत्तरार्धम् । प्रत्यङ्गं तव सर्वेष्वप्यवयवेषु मूर्छन् प्रसरन् अतिवेल: मर्यादामतिक्रम्य वर्तमान: महाप्रवाहो यस्य तथाभूतस्य लावण्यसिन्धोस्तरणाय तदित्यवैमीत्युत्प्रेक्षा । ' नाभिचक्रस्थितं ध्यायेत्पूरकेण पितामहम् । हृदयाब्जगतं ध्यायेत्कुम्भकेन जनार्दनम् । ललाटस्थं शिवं ध्यायेद्रेचकेन महेश्वरम् ॥' इति हि स्मृतिः । तदिह भगवध्यानसमये पदकमलादि कुन्तलपर्यन्तेष्वयवेषु क्रमेण ध्यातव्येषु तत्तदङ्ग- प्रवहल्लावण्यतटिनीतरणं कुम्भकावलम्बनस्य फलत्वनोत्प्रेक्षि- तम् । सा चोत्प्रेक्षा कुम्भकशब्दश्लेषेण लावण्यसिन्ध्विति रूपकेण चोत्थापितेति संकरः ॥ २३ ॥ लावण्यसागरभुवि प्रणयं विशेषा- दुग्धाम्बुराशिदुहितुस्तव तर्कयामि । यत्तां बिभर्षि वपुषा निखिलेन लक्ष्मी- मन्यां तु केवलमधोक्षज वक्षसैव ॥ २४ ॥ हे अधोक्षज । अधःकृतान्यक्षाणि यैस्ते अधोक्षा जिते- न्द्रिया: तेषु जायते अभिव्यज्यत इत्यधोक्षजो भगवान् । दुग्धाम्बुराशिदुहितुः लक्ष्म्याः लावण्यसागरभुवि लावण्यमेव सागरः तत्प्रभवायां लक्ष्म्यां तव विशेषाद्विशिष्य अधिकं प्रणयं तर्कयामि । तत्र हेतुः - तां लावण्यसागरभुवं लक्ष्मीं निखिलेन कृत्स्नावयवयुक्तेन वपुषा बिभर्षि । अन्यां दुग्धा- म्बुधिदुहितरं तु लक्ष्मीं केवलं वक्षसैव बिभर्षीति यत् । अत्र लावण्यस्य सागरत्वेन रूपणात्तत्प्रभवायां शोभायां तत्क- न्यकात्वारोपो गम्यत इत्येकदेशविवर्तिरूपकालंकारः । न च लावण्यसागरेत्यत्र लावण्यमेव सागर इति रूपकसमासं वि- हाय लावण्यं सागरमिवेत्युपमितसमासाश्रयणे समासोक्तिरपि संभवतीति वाच्यम् , दुग्धाम्बुराशिप्रतिकोटितासिद्ध्यर्थं सा- गरप्राधान्याय मयूरव्यंसकादिसमासस्याश्रयणीयत्वात् ॥ २४ ॥ सारस्वतं वदनपद्मभुवं प्रवाहं त्रैस्रोतसं च तव पादभुवं निरीक्ष्य । सर्वप्रतीकनिकरात्प्रवहन्त्यजस्रं मीर्ष्यावतीश यमुना किमु कायकान्तिः ॥ हे ईश ईश्वर, तव कायकान्तिः सारस्वतं सरस्वतीसंब- न्धिनं प्रवाहं तव वदनपद्मभुवं त्रैस्रोतसं गङ्गासंबन्धिनं प्रवाहं तव पादभुवं च निरीक्ष्य ईर्ष्यावती अक्षमावती तयो- र्भवदङ्गप्रभवत्वकृतमुत्कर्षं सोढुमशक्नुवती ताभ्यां स्वस्या अत्युत्कर्षार्थं तव सर्वप्रतीकनिकरात् सर्वेषामवयवानां समू- हात् अजस्रं प्रवहन्ती यमुना किम्विति स्वरूपोत्प्रेक्षा । सा च वाग्गुम्भ एव सरस्वत्या नद्या: प्रवाह इति तदुभयाभेदा- ध्यवसायरूपातिशयोक्त्या उत्थापितेति तयोः संकरः । वदनं पद्ममिवेत्युपमया तु तयोः संसृष्टिः ॥ २५ ॥ आपूरितत्रिभुवनोदरमंशुजालं मन्ये महेन्द्रमणिबृन्दमनोहरं ते । त्वद्रागदीपितहृदां त्वरितं वधूनां प्राप्ते सरित्महचरं प्रलयेऽभिवृद्धम् ॥ आपूरितं त्रिभुवनस्योदरमन्तरालं येन तत्तथा महेन्द्रमाणि- वृन्दमिव इन्द्रनीलरत्नसमूहमिव मनोहरं तवांशुजालं देहप्र- भानिकरं त्वद्रागेण त्वद्विषयानुरागेण दीपितहृदां वह्निनेवास- ह्येन प्रदीपितहृदयानां वधूनां तरुणीनां प्रलये 'स्तम्भः स्वेदो- ऽथ रोमाञ्चः स्वरसादश्च वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः ॥' इत्युक्तानां सात्त्विकभावानां मध्ये 'प्रलयो नष्टचेष्टता' इत्युक्तलक्षणे प्रलयाख्ये विकारे प्राप्ते सति त्वरितमभिवृद्धं सरित्सहचरं समुद्रं मन्ये । प्रलये कल्पान्ते समुद्रस्य ध्रुवलोकपर्यन्तत्रैलोक्यव्यापिन्यभिवृद्धिर्भ- वत्येवेति भावः । अत्र प्रलयशब्दश्लेषोत्थापितातिशयोक्त्या [रितत्रिभुवनदरमिति कविप्रौढोक्तिकल्पितातिशयोक्त्या थापितः स्वरूपोत्प्रेक्षालंकारः ॥ २६ ॥ युक्त्यागमेन च भवाञ्शशिवर्ण एव निष्कृष्टसत्त्वगुणमात्रविवर्तमूर्तिः । धत्ते कृपाम्बुभरतस्त्विषमैन्द्रनीलीं शुभ्रोऽपि साम्वुरमितः खलु दृश्यतेऽब्दः॥ निष्कृष्टस्य रजस्तमोभ्यां व्यावर्तितस्य सत्त्वगुणमात्रस्य र्तो घनीभावरूपा मूर्तिर्यस्य स तथाभूतो भवान् युक्त्या लसत्त्वमयत्वयुक्त्या आगमेन आप्तवचनेन च शशिवर्ण । प्रसिद्धं हि शिवराघवसंवादस्थम् ' शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्' इति वचनम् । 'तन्मध्ये भगवानेकः डरीकदलद्युतिः । शेतेऽशेषजगत्सूतिः शेषाहिशयने हरिः ॥' यत्कूर्मपुराणवचनं तत्रापि पुण्डरीकदलद्युतिरित्यनेन वर्णत्वमेव विवक्षितम् , पुण्डरीकशब्दस्य सिताम्भोजे षिकनामत्वस्यापि सत्त्वात्, ततः प्राकू 'शाकद्वीपं समा- ' इति श्वेतद्वीपवर्णनं प्रस्तुत्य ' तत्र पुण्या जनपदा नाना- समन्विताः । श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः ॥' तत्रत्यानां सर्वेषामपि शुभ्रवर्णतयोक्तत्वाच्च । वामनपुराणे गजेन्द्रमोक्षाध्याये गजेन्द्रानुसंहितभगवद्रूपप्रतिपादकं वच- नम्- ' मथितामृतफेनाभं शङ्खचक्रगदाधरम् । सहस्रशुभना- मानमादिदेवमजं विभुम् ॥' इति । हरिवंशेऽपि घण्टाकर्ण- ध्यानविषयभगवद्रूपप्रतिपादकं वचनम् - ' ध्यायन्विष्णुं जग- द्योनिं विष्णुं पीताम्बरं शिवम् । कुन्दाममादिपुरुषमेकाकार- मनामयम् ॥' इति । एवं शशिवर्णोऽपि भगवान् कृपाम्बुभरतः कृपैवाम्बु शीतलत्वाद्भक्तजनतृष्णानिवर्तकत्वाच्च तस्य भरतः भरणातिशयेन गरिम्णा वा । ’भरस्त्वतिशये भारे भरणे गरिमण्यपि' इति केशवः । ऐन्द्रनीलीमिन्द्रनीलसंबन्धिनीं त्विषं कान्तिं धत्ते । स्वतः शुभ्रोऽपि खल्वब्दो मेघ: साम्बु- रम्बुभरितः सन्नसितो दृश्यते । अत्र भगवतः स्वतो मेघवर्ण- मूर्तिसहस्रसद्भावेऽपि कविप्रौढोक्तिकल्पितेयं सरणिः । अत्र कृपाम्बुभरत इति रूपकोत्थापितः प्रतिवस्तूपमालंकारः । प्रतिव- स्तु प्रतिवाक्यार्थम् उपमानवाक्ये उपमेयवाक्ये च उपमा समा- नधर्मोऽस्यामस्तीति प्रतिवस्तूपमा । इह नैर्मल्यगुणरूपो भगव- द्वलाहकयोः समानधर्मो वाक्यार्थद्वयेऽपि पृथङ्निर्दिष्ट एव । सा च प्रतिवस्तूपमा कृपाम्बुरूपरूपकोत्थापितेति संकरः । ऐन्द्रनीलीं त्विषं धत्त इत्यत्रासंभवद्वस्तुसंबन्धनिबन्धनो निद- र्शनालंकारः । इन्द्रनीलसंबन्धनी हि कान्तिर्भगवत्यसंभवन्ती तत्संदृशकान्तिमत्तामवगमयति । अनेन निदर्शनालंकारेण प्रतिवस्तूपमालंकारस्य संसृष्टि: । ’ पदार्थवृत्तिमप्येके वदन्त्य - भ्यां निदर्शनाम् । त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥' इति तल्लक्षणोदाहरणे ॥ २७ ॥ सर्वानिशाघिमहद्युतिभूषितस्य विश्वैकनायक विभूषणधारणं ते । आबद्धमौहृदमपारसुखाम्बुराशे र्वीक्षे तवैव विषयादिकुतूहलेन ॥ २८ ॥ हे विश्वैकनायक विश्वस्यैकाधिपते, सर्वातिशायिन्या सह- जया स्वभावसिद्धया द्युत्या प्रभया भूषितस्य ते विभूषणधा- रणम् अपारसुखाम्बुराशेः नित्यनिरतिशयानन्दमहार्णवस्य त- वैव विषयादिकुतूहलेन तुच्छगोपकन्यारमणादिकौतुकेन आ- बद्धसौहृदं कृतसौहार्दं समानं वीक्षे पश्यामि । अत्रोपमालं- कार:, सौहृदादिशब्दानां सादृश्यपर्यवसायित्वस्य दण्ड्यलंका- रादिषूक्तत्वात् । सहजकान्त्या यावती शोभा तावती विभूष- णभाभिर्नास्तीति व्यतिरेकालंकार उपमालंकारेण व्यज्यते ॥ मध्ये स्फुरमन्करतोरणमण्डलस्य चामीकराभरणभूषितसर्वगात्रः । आदित्यबिम्बगतमा प्रपदात्सुवर्णं भासा भवाननुकरोति भवन्तमेव ॥ अर्चाविग्रहाणां शोभार्थं निहितः पार्श्वद्वयमुपरिप्रदेशं च V. 4 परिष्कुर्वन्यन्त्रविशेषस्तोरण: । तदभिप्रायेणोक्तं शब्दरत्नाकरे - 'तोरणोऽस्त्री बहिर्द्वारदारुयन्त्रविशेषयोः' इति । स तु पार्श्व- द्वये मकरमत्स्याङ्कितो मकरतोरणः । स इह जाम्बूनदमयो विवक्षितः । तन्मण्डलस्य मध्ये स्फुरन् भासमान: चामीक- राभरणै: सुवर्णभूषणैः भूषितसर्वगात्रः भूषितसर्वावयवः भवान् आदित्यविम्बगतम् आ प्रपदात् आ पादाग्रात् सुवर्णं हिरण्मयं भवन्तमेव भासा अनुकरोति । ’य एषोऽन्तरा- दिये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आ प्रणखात्सर्व एव सुवर्णः' इत्युपनिषत्प्रसिद्धादित्यमण्डलसं- निहितमूर्तिस्त्वमिव वर्तस इत्यर्थः । अत्रोपमानोपमेययोरभे- देsपि 'गगनं गगनाकारम्' इत्यत्रेव नानन्वयः, एकत्रा- दित्यमण्डलादि अन्यत्र मकरतोरणादीत्युपमानोपमेययोर्बिम्ब- प्रतिबिम्बभावापन्नधर्मभेदात् । किं तु ' उपाददे तस्य सहस्र- रश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । स तद्दुकूलादविदूरमौलि - र्बभौ पतगङ्ग इवोत्तमाङ्गे ॥' इत्यत्रेव धर्मभेदेनोपमानो- पमेयधर्मकल्पनयोपमालंकारः ॥ २९ ॥ सेवारसागतसुराद्यनुबिम्बदृश्यं भूषामणिप्रकरदर्शितसर्ववर्णम् । त्वां विश्वरूपवपुषेव जनं समस्तं पश्यामि नागगिरिनाथ कृतार्थयन्तम् ॥ हे नागगिरिनाथ, सेवारसेन सेवितुमिच्छया आगतानां सुरादीनामनुबिम्बैः प्रतिबिम्बै: दृश्यं दर्शनीयम्, भूषामणीनां प्रकरेण दर्शिताः सर्वे वर्णा अरुणिमादयो येन तं त्वां विश्वरूप- वपुषा समस्तं सेवार्थमागतं जनं कृतार्थयन्तमिव पश्यामि उत्प्रेक्षे। विश्वरूपविग्रहे ’ पश्यामि देवांस्तव देव देहे' इत्यादिना देवर्षिप्रभृतीनां दर्शनमुक्तम् । ’ नानावर्णाकृतीनि च ' इति सर्ववर्णत्वमप्युक्तम् । बृहदारण्यकेऽपि ' तस्य हैतस्य पुरुषस्य रूपं यथा महारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रकोपो यथा ह्यर्चिर्यथा पुण्डरीकम्' इति तस्य सर्ववर्णत्वमुक्तम् । एवं प्रतिबिम्बरूपसकलदेवतादिसत्त्वेन सर्ववर्णसत्त्वेन च निमित्तेनास्य भगवद्विग्रहस्य सकलजनकृतार्थीकरणार्थदर्शित- विश्वरूपविग्रहत्वोत्प्रेक्षणात्फलोत्प्रेक्षागर्भः स्वरूपोत्प्रेक्षालंकारः । 'देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः’ इति पार्थदृष्टस्य तस्य विश्वरूपविग्रहस्य सर्वदृश्यत्वाभाव उक्तः । ’ न तु मां शक्ष्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥' इति भगवता दिव्यचक्षुषैव तस्य दृश्यत्वमुक्तम् । तस्यैवात्र भगवता लोकानुग्रहार्थं सकलजन- दृश्यत्वसंपादनेन पार्थदृष्टपूर्वावस्थातो वैषम्योद्घाटनाद्व्यतिरेका- लंकारश्चेति तद्गर्भितश्चायं स्वरूपोत्प्रेक्षालंकारः । कृतार्थयन्त- मित्यत 'लक्षणहेत्वोः क्रियायाः' इति हेतौ शतृप्रत्ययः, ’अर्ज- यन्वसति' इत्यत्रेव फलस्य हेतुत्वविवक्षणात्कृतार्थीकरणस्य फलत्वलाभः ॥ ३० ॥ शृङ्गीसुवर्णरुचिपिञ्जरितैकभागा- न्यङ्गेषु देव तव भूषणमौक्तिकानि । प्रत्यक्षयन्ति भवतः प्रतिरोमकूप- विश्रान्तसान्द्रजगदण्डसहस्रशोभाम् ॥ हे देव, तवाङ्गेषु शृङ्गीसुवर्णमलंकाररूपेण गृह्यमाणं सुव- र्णम् । अलंकारसुवर्णं यच्छृङ्गीकनकमित्यदः' इत्यमरकोशः । यद्यपि भट्टबाणेन ' वर्षसमूहमिवान्तःस्थितापरिमाणशृङ्गिहेम- कूटम्' इति राजकुलं विशेषयता शुङ्गिहेमेति ह्रस्वान्तशृङ्गि- शब्दः प्रयुक्तः, तथाप्युदाहृते अमरकोशे, 'अलंकारसुवर्णं तु शृङ्गीकनकमाशु च' इति वैजयन्त्याम्, 'आशु पाटल- संज्ञे च व्रीहिभेदे दिवाकरे । अलंकारसुवर्णे च स शृङ्गीकन- काह्वयः ॥' इति केशवकोशे च दीर्घपाठात् तदनुरोधादत्र शृङ्गीसुवर्णेति दीर्घान्तप्रयोगः । तस्य भासा पिञ्जरितः पीत- वर्णनां प्रापितः । शुद्धसुवर्णत्वेन पीतिमातिशयख्यापनाम पीतरक्तवाचिनः पिञ्जरशब्दस्य प्रयोगः । ' पिञ्जरः पीतरक्तः स्यात्' इत्यमरशेषः । एवंभूतः एकभागो येषां तानि भूषणानां मौक्तिकानि भवतः प्रतिरोमकूपं विश्रान्तानां सान्द्राणां च जगदण्डानां ब्रह्माण्डानां यानि सहस्राणि । असंख्यानि ब्रह्माण्डानीति यावत् । 'ब्राह्मणशतं भोज्यताम्' इतिव- दर्थत: संख्येयप्राधान्यम् । ’ सहस्रं पुनरस्त्री स्या- च्छतानां दशके तथा । बहून्यपि' इति केशवः । तेषां शोभां तत्कृतां शोभां प्रत्यक्षयन्ति । भगवति महाविरा- द्रूपे प्रसिद्धा प्रतिरोमकूपविश्रान्तानेककोटिब्रह्माण्डता अत्र भगवति प्रत्यक्षं दृश्यत इत्यर्थः । अत्र भूषणमौक्तिकैर्भगव- न्मूर्तिसंलग्नानेककोटिब्रह्माण्डदर्शनमशक्यसंपादनं संपादित - मित्यशक्यवस्त्वन्तरकरणरूपो विशेषालंकारः । तस्य पिञ्ज- रितेति तद्गुणेन संकरः । यद्यपि ब्रह्माण्डस्याधः कपालं रजत- मूर्ध्वकपालं सुवर्णम् ' असदेवेदमग्र आसीत्तत्सदासीत्तत्सम- भवत्तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशेत तन्निरभिद्यत ते आण्डकपाले रजतं च सुवर्णं चाभवतां तद्यद्रजतं सेयं पृथिवी यत्सुवर्णं सा द्यौः' इति श्रुतेः । इह तु केषांचिन्मौक्ति- कानामधोभागस्तिर्यग्भागो वा सुवर्णसवर्णः । तथापि 'इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः । सर्वगत्वात्प्र- धानस्य तिर्यगूर्ध्वमधः स्थिताः ॥' इति वचनात्केषांचिदू- र्ध्वाधरीभावयत्यासेऽपि न विरोधः । 'तद्गुणः स्वगुणत्या- गादन्यदीयगुणग्रह: । पद्मरागायते नासामौक्तिकं तेऽधरत्वि- षा ॥’ इति तद्गुणालंकारस्य लक्षणोदाहरणे ॥ ३१ ॥ आबद्धपङ्किमहितानि तव त्रिधाम- न्वीघ्राणि हरिशकलानि विभूषणेषु । संमोहनानि सरसीरुहलोचनानां मन्त्राक्षराणि कलये मकरध्वजस्य ॥ हे त्रिधामन् विष्णो । त्रिधामा केशवेऽनले' इति यादवप्रकाश: । त्रीणि श्वेतद्वीपादीनि धामानि स्थानानि यस्ये- ति व्युत्पत्तिमाहुः । हरिवंशे तु कैलासयात्रायाम् ’ ब्रह्मा त्वं सृष्टिकाले तु स्थितौ विष्णुरसि प्रभो । संहारे रुद्रना- मासि त्रिधामा त्वमतः प्रभो ॥' इति प्रकारान्तरेण व्यु- त्पत्तिर्दर्शिता । तव विभूषणेषु आ समन्ताद्बद्धाभिर्विरचि- ताभिः पङ्क्तिभिर्महितानि पूजितानि । मनोहराणीति यावत् । वीघ्राणि विमलानि ।' वीघ्रं तु विमलाथर्कम्' इत्यमरः । हीरशकलानि वज्रखण्डानि सरसीरुहलोचनानां सरोजदृशां तरुणीनां संमोहनानि वशीकरणार्थानि मकरध्वजस्य मन्म- थस्य मन्त्राक्षराणि कलये मन्ये इति स्वरूपोत्प्रेक्षा ॥ ३२ ॥ आपादमौलि विधृतेषु विभान्ति देव स्थूलेन्द्रनीलमणयो मणिभूषणेषु । रागादुपेत्य तव सुन्दर तत्तदङ्गे लग्नानि लोकसुदृशामिव लोचनानि ॥ हे देव सुन्दरेति च संबोधनद्वयम । तव आपादमौलि आ- पादमामौलि च विधृतेषु मणिभूषणेषु मणिमयेषु भूषणेषु प्रत्युप्ताः स्थूलेन्द्रनीलमणयः रागादुपेत्य समागत्य तत्तदङ्गे लग्नानि यत्र यत्राङ्गे प्रथमं पतितानि तत्र तत्रैव लग्नानि लोकसुदृशां त्रैलोक्यसुन्दरीणां लोचनानीव विभान्तीति स्वरूपोत्प्रेक्षा ॥ त्वां वीक्ष्य मुक्तिद जनास्तरणिं सखायं भिन्युः किलेति तव भूषणपद्मरागाः । शङ्के चिरं जनदृशः स्वकरैः क्षिपन्ति तन्मात्रतोऽपि तव मुक्तिदतामबुध्वा ॥ हे मुक्तिद मोक्षप्रद, तव भूषणपद्मरागाः भूषणेषु प्रत्युप्ता: शोणमणयः स्वकरैः स्वकीयैः किरणै: जनदृश: भगवद्दर्शनार्थमागतानां जनानां लोचनानि कर्माणि चिरं क्षिपन्ति निरस्यन्ति इति शङ्के उत्प्रेक्षे । यथा रविमण्डलं द्रष्ट्रुणां लोचनानि स्वप्रभानिकरैश्चिरं निरस्यति तद्वत् । तत्र हेतुरुत्प्रेक्ष्यते- जनास्त्वां वीक्ष्य सखायं सादृश्यात्स्वेषां सुहृदं तरणिं सूर्यं भिन्द्युः किलेति । अनेन मित्रमण्डलभेदसंभावना हेतुत्वेनोपन्यस्ता । तन्मात्रतोऽपि त्वदङ्गभूषणप्रभाभिर्नेत्रप्रति- घातलाभमात्रेणापि तव मुक्तिदतां मुक्तिप्रदत्वमबुद्ध्वा अवि- चार्यैव । चिरमित्युक्त्या अबुद्ध्वेत्युक्त्या च पश्चाद्बुद्ध्यैव न क्षिपन्तीत्यपि गम्यते । रविमण्डलमपि हि कंचित्कालं प्रभा- निकरैर्लोचनानि प्रतिहन्ति । तत्प्रतिघातलेशं सोढ्वापि यत्नेन पुनः पुनर्वीक्ष्यमाणं तु दर्शनं प्रयच्छति । यथा राजकीया: स्वसुहृद्धातुकं राजदर्शनार्थमन्तः प्रविविक्षन्तं द्वार्येव गलहस्त- यन्ति तथा निरुन्धन्ति अप्रवेशेऽपि तस्य फललाभं पश्चात्त- र्कयन्ति चेन्निरोधं विसृजन्ति, तत्साम्यमिह गम्यते । अत्र पद्मरागाणां विमण्डलवदतिवैपुल्यमतिभास्वरत्वं च व्यञ्जित- मित्युपमोत्थापिता वाच्या हेतूत्प्रेक्षा । ततश्चिरमबुद्ध्वेत्याभ्यां पश्चादप्रतिघातोत्प्रेक्षा गम्यते । एवमुपमोत्प्रेक्षाद्वयालंकृते प्रस्तुतपद्मरागवृत्तान्ते वर्ण्यमाने तत्सारूप्यादप्रस्तुतराजकीय- वृत्तान्तप्रतीते: समासोक्तिश्चेत्येतेषां संकरः । उत्प्रेक्षाभ्यां च कृतनिवर्तनरूप आक्षेपालंकारो ध्वन्यते । 'समासोक्ति: परि- स्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । अयमैन्द्रीमुखं पश्य रक्तश्चु- म्बति चन्द्रमाः ॥' इति समासोक्तिलक्षणोदाहरणे । तत्र रक्तमुखविशेषणसाधारण्यादप्रस्तुतवृत्तान्तप्रतीतिः । इह तु सारूप्यादिति विशेषः । सारूप्यनिबन्धनापि समासोक्तिरस्तीति तदुदाहरणपूर्वकं समर्थितं कुवलयानन्दे । 'आक्षेप: स्वयमु- क्तस्य प्रतिषेधो विचारणात् । चन्द्र संदर्शयात्मानमथ वास्ति प्रियामुखम् ॥' इत्याक्षेपालंकारस्य लक्षणोदाहरणे । तत्र स्वयमुक्तप्रतिषेधस्येवेह स्वयंकृतनिवर्तनस्याप्युदाहरणमुपपन्नम्। भगवद्दर्शनं लब्ध्वा अर्चिरादिमार्गेण परमं पदं गच्छतां सूर्यमण्डलमध्ये संभेदनं कृत्वा तेन द्वारेण गमनम् । ’सूर्य- द्वारेण ते विरजाः प्रयान्ति' ' स आदित्यमागच्छति, स तस्मै तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते' इत्यादिश्रुतिप्रसिद्धं च ॥ ३४ ॥ इत्थमिह पञ्चभिः श्लोकैर्मङ्गलाचरणस्तोत्रारम्भाक्षेपसमाधानानि निबद्धानि; काञ्चीपुरी चतुर्भिः, एकेन भगवन्मन्दिरप्राकारः, एकेन गिरिशृङ्गाधिरोहणसोपानपातङ्क्तिः, एकेन पुण्यकोटिविमानः, एकेन तत्र प्रत्यङ्मुखतया भगवतः संनिधानम्, सप्तभिर्भगवतः सर्वावयवसंस्थानविशेषरूपं सौन्दर्यम्, पञ्चभिर्लावण्यम्, त्रिभिर्देहकिरणानां श्यामलिमा, सप्तभिराभराणानि च वर्णितानि । अथैकैकशोऽवयवेषु वर्णनीयेषु अष्टादशभिः श्लोकै: किरणारुणिमरेखानखभूषणसहितश्रीपादवर्णनम् पादावुपेन्द्र सुकुमारतमाविमौ ते भूषाभरादरुणिमानमिवोडमन्तौ । इत्थं किमस्ति सुकुमारमितीव बोद्धुं लोकत्रयेऽपि च करैः स्पृशत पदार्थात् ॥ हे उपेन्द्र, सुकुमारतमौ ये शिरीषादयः सुकुमारत्वेन प्रसिद्धास्तेभ्यः सर्वेभ्योऽप्यतिशयेन सुकुमारौ । ’ बौद्धप्रति- योग्यपेक्षायामप्यातिशायनिकाः' इति वामनसूत्रानुसारेण प्रतियोग्यनिर्देशेऽपि गम्यमानप्रतियोग्यपेक्षस्तमप्प्रत्ययः । भू- षाभराद्भूषणानां बाहुल्यात् तद्भरासहिष्णुतया च अरुणिमा- नमुद्वमन्तौ किरन्ताविव स्थितौ ते तव पादौ इत्थमन्यदपि किंचित्सुकुमारमस्ति किमिति बोद्धुमिव लोकत्रयेऽपि सतः पदार्थान् करै: किरणैः स्पृशतः । सौकुमार्यं हि हस्तस्पर्शेन ज्ञात- व्यम् । अतः करैः हस्तैरित्यपि गम्यते । अत्र उद्वमन्तावि- त्यस्य गौणार्थपरत्वान्न ग्राम्यता । यदाह दण्डी-’निष्ठ्यू- तोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्तु ग्रा- म्यकक्ष्यां विगाहते ॥' इति । अत्रारुणिम्नः स्वतः प्रसरणे भूषणभरासहिष्णुत्वप्रयुक्तोद्वमनतादात्म्योत्प्रेक्षैका, बोद्धुमिवेति फलोत्प्रेक्षान्या । एवं स्वरूपफलोत्प्रेक्षयोः परस्परनिरपेक्षयोः संसृष्टि: । लोकत्रयगतपदार्थजातस्पर्शस्य फलिनः कविप्रौढो- क्तिकल्पितत्वात्तदपेक्षया फलोत्प्रेक्षातिशयोक्त्योः संकरः ॥ मूर्तिं प्रसाधयति ते चरणांशुपुञ्ज- स्तां जैमिनिः कथमधीश निराकरोतु । सर्वत्र योगमुपपादयतारुणिम्न- स्तेनारुणाधिकरणे हि मुनिः स भग्नः ॥ हे अधीश, चरणांशुपुञ्जः चरणकिरणानां समूहः ते तव मूर्तिं प्रसाधयति अलंकरोति । प्रकर्षेण साधयति तत्सद्भावं स्थापयतीत्यपि लभ्यते । तां मूर्तिं जैमिनि: देवताविग्रहास - हिष्णुः कथं निराकरोतु ? कथमपि निराकर्तुं न शक्नोति । हि यस्मात् सर्वत्र सर्वेष्वपि अरुणिम्नो योगमुपपादयता सं- पादयता त्रैलोक्यवर्तिनः सर्वानपि पदार्थान्स्वसंबन्धेन अरु- णीकुर्वता । उपपादयता समर्थयमानेन इत्यपि लभ्यते । मी- मांसासूत्रकर्ता जैमिनि: अरुणाधिकरणे भग्नः । ’अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति' इति वाक्ये श्रुतस्यारु - णिम्नः सर्वेषु सोमक्रयसाधनद्रव्येषु नास्त्यन्वयः, किं तु सम- भिव्याहृतैकहायनीमात्र इत्यरुणाधिकरणे जैमिनिनोपपादितम् । तदुपपादनस्य सर्वत्रारुणिमयोगमुपपादयता भगवच्चरणांशुपु - ञ्जेन भङ्गो जात इत्येकत्र भग्नस्यान्यत्रापि स्वमतस्थापनसा- मर्थ्यं नास्तीत्यवसीयत इति भावः । अत्र क्वचित्तेन भग्नस्या- न्यत्रापि तत्प्रातिभट्यानर्हत्वं भङ्गलिङ्गेन साध्यत इत्यनुमाना- लंकारः । स च प्रसाधनोपपादनशब्दश्लेषं भङ्गातिशयोक्तिं चापेक्षत इति संकरः ॥ ३६॥ अन्तस्तमांसि यमिनामपसारयन्ती हृत्पङ्कजान्यपि च नाथ विकासयन्ती । भक्तप्रवेकभववारिनिधेस्तरण्यो- स्त्वत्पादयोर्जयति कापि मयूखमाला ॥ हे नाथ, भक्तप्रवेकाणां भक्तश्रेष्ठानां सात्त्विकचित्तानां भवः संसार एव वारिनिधिः तस्य तरण्योः तरणसाधननौ- रूपयो: । तरण्यो: सूर्ययोरित्यपि प्रतीयते । एवंभूतयोस्तव पदयोः कापि प्रसिद्धसूर्यमयूखविलक्षणा मयूखमाला जयति सर्वोत्कर्षेण वर्तते । 'जि जये' इति धातुरकर्मक उत्कर्ष- वाची । तद्वैलक्षण्यं पूर्वार्धेन दर्शितम् । यमिनामन्तस्तमांसि आन्तराणि तमोगुणविकारदोषजातानि अपसारयन्ती, हृत्प- ङ्कजानि तेषां हृदयपुण्डरीकाण्यपि विकासयन्ती उल्लासय- न्तीति । अत्र बाह्यतमोमात्रनिवर्तकत्वाद्बाह्यकमलमात्रविकास- कत्वाच्च प्रसिद्धसूर्यकिरणजालादाधिक्यं वर्णितमिति व्यतिरे- कालंकारः । स च तम:शब्दश्लेषोत्थापित इति संकरः । योगिनां हृत्पङ्कजविकासो भगवत्प्रसादाधीन इति तच्चरणयो- राराधितयोर्विकासकत्वमुक्तम् । हृत्पङ्कजायतनस्य चेतसो निर्वृतिरेवात्र विकासत्वेन विवक्षिता । ' प्रवेकानुत्तमोत्तमाः ' इत्यमरः । ' पुंसि स्यात्सूर्यकिरणे तरणिर्वारिधावपि । स्त्री तु नावि च नद्यां च पुष्पस्तम्बान्तरे तथा ॥' इति केशवः ॥ मुष्णन्प्रभातसमयेषु मुरान्तकारि- न्नङ्क्षिद्वयश्रियमहस्करतस्करस्ते । यत्प्राप्यते न करभङ्गममुष्य बाल- मित्रत्वमेव मिषति ध्रुवमत्र हेतुः ॥ ३८ ॥ हे मुरान्तकारिन्, अहस्कर एव तस्करः ते तव अङ्घ्रि - द्वयस्य श्रियं शोभामेव संपदं प्रभातसमयेषु मुष्णन्नपि यत्कर- भङ्गं करच्छेदं न प्राप्यते अत्र अमुष्य अहस्करतस्करस्य बालमित्रत्वं बालसूर्यत्वं तदेव बाल्यमारभ्य सौहार्दं तदेव तद्रूप एव हेतुः कारणं मिषति जागर्ति । वर्तत इति यावत् । ध्रुवमित्युत्प्रेक्षाव्यञ्जकः शब्दः । प्रतिदिनं प्रातःकालेषु सर्वेषां प्रबोधसमयेषु मुष्णतो हस्तच्छेद एवो- चितः । स बाल्यसौहार्दमनुरुध्य न क्रियत इत्युचि- तमेवैतत् । बालस्य सूर्यस्यास्तमेष्यत इव किरणक्षयो नास्तीति स्वाभाविकोऽर्थः । अत्र प्रकृतार्थमपेक्ष्य हेतूत्प्रेक्षा । सा चाहस्करतस्कर इति रूपकेण प्रभातसमयेषु सूर्ये भगव- दङ्घ्रिसमानशोभादर्शनात्कविप्रौढोक्तिमूलतल्लेशमोषणकल्पना- रूपातिशयोक्त्या श्रीकरमित्रशब्दश्लेषैश्चोत्थापितेति संकरः ॥ अङ्घ्रिद्वयस्य तव संतनमन्तरङ्ग- मम्भोजवर्गमिह योजयति श्रिया यत् । उत्कोचदानमिदमुष्णकरस्य बाल्या- त्तत्कान्तिरत्नचयचोरणतत्परस्य ॥ ३९ ॥ तव अङ्घ्रिद्वयस्य संततमन्तरङ्गं सर्वदैवाप्ततमम । सादृ - श्यमात्रात्तथाध्यवसाय: । अम्भोजवर्गं श्रिया कान्त्यैव संपदा योजयतीति यत् । उष्णकरः कर्ता सामर्थ्याल्लभ्यते । इदं श्रिया योजनं बाल्याद्बालभावात्तत्कान्तिरत्नचयचोरणतत्परस्य अङ्घ्रिद्वयस्य कान्तय एव रत्नानि तेषां चयः समूहः तच्चो- रणे तत्परस्य उष्णकरस्य उत्कोचदानमिति मन्ये । राजगृहा- दिषु चौर्यं चिकीर्षमाणा हि तदीयमाप्तवर्गं धनदानादिना स्व- वशीकुर्वन्ति । अत्रान्तरङ्गत्वाध्यवसायरूपातिशयोक्त्या श्रीश- ब्दश्लेषेण कान्तिरत्नेति रूपकेण तच्चोरणकल्पनारूपातिशयो- क्त्या चोत्थापितः स्वरूपोत्प्रेक्षालंकारः । ’ सा तूत्कोच आ- मिषः' इति वैजयन्ती ॥ ३९ ॥ भानुर्निशासु भवदङ्घ्रिमयूखशोभा- लोभात्प्रताप्य किरणोत्करमाप्रभातम् । तत्रोद्धृते हृतवहात्क्षणलुप्तरागे तापं भजत्यनुदिनं स हि मन्दतातः ॥ भानुः भवदङ्घ्र्योः मयूखानां या शोभा सा स्वकिरणा- नामप्यस्त्विति लोभात् निशासु रहस्यत्वेन आप्रभातं स्वकिर- णानामुत्करं समूहं प्रताप्य हुतवहे प्रतप्तं कृत्वा तत्र तस्मिन्कि- रणोत्करे हुतवहादुद्धृते क्षणेन लुप्तरागे सति तापं भजति । यावद्रागानुवृत्ति भानोरौष्ण्यमनाभव्यक्तं पश्चादभिव्यक्तं भवति । स एव तापोऽनुतापः तमनुदिनं भजति । एकस्मिन्दिने स्वप्र- यासवैयर्थ्ये दृष्टे कथमनुदिनमित्थमाप्रभातं प्रयासानुभव इत्य- पेक्षायां तत्समर्थनार्थमिदम् -- स हि मन्दतातः । हि यस्मा- त्सः मन्दस्य शनैश्चरस्यैव मन्दबुद्धेः तातः पिता । पितृगुणाः खलु पुत्रेषु संक्रामन्ति । यथाक्तं रामायणे –- 'सत्यश्चाद्य प्रवा- दोऽयं लौकिकः प्रतिभाति मे । पितृृन्समनुजायन्ते नरा मा- तरमङ्गनाः ॥' इति अत्र रविकिरणानां रात्रिष्वग्नौ प्रवेशः 'अग्निं वा आदित्यः सायं प्रविशति' इत्यादिश्रुतिसिद्धः । तस्य निजकिरणेषु भगवच्चरणारुणिमप्रेप्सया तत्कृतं तेषामग्नौ प्रता- पनं परिकल्प्य तेषामुदयकालदृश्यमरुणिमानं च तप्तोद्धृतलो- हशलाकानामिवाग्निमंतापनप्रयुक्तारुणिमानुवृत्तिं परिकल्प्य सू- र्यस्य महतापि प्रतिदिनं क्रियमाणेन यत्नेन पश्चात्संतापहेतुस्ता- त्कालिकेष्टावाप्तिरेव जायते न सार्वकालिकेष्टावाप्तिरिति प्रति- पादनादिष्टार्थसमुद्यतस्य यावत्स्वेष्टावाप्यभावरूपो विषमालं- कारः । तस्य च शोभालोभादिति निदर्शनया प्रताप्योद्धृत इ- त्यतिशयोक्तिभ्यां तापशब्दश्लेषेण च संकरः । एवमप्रस्तुतभा- नुवृत्तान्तवर्णनेन वर्णनीयत्वेन प्रस्तुतानां भगवदङ्घ्रिकिरणा- नां सर्वाधिकारुणिमोत्कर्षप्रतीतेरप्रस्तुतप्रशंसायां पर्यवसा- नम् ॥ ४० ॥ तौल्यं वदन्तु कवयस्तरुपल्लवानां मुग्धास्त्वदीयचरणेन मुकुन्द किं तैः । तान्येव तत्तदधरोष्ठमिषात्तदानीं कम्पं भजन्ति कथयन्ति किलात्मनैच्यम् ॥ हे मुकुन्द मुग्धा अनभिज्ञाः कवयः तरुपल्लवानां त्वदी- यचरणेन तौल्यं वदन्तु नाम । तैः किम् , तथा वदद्भिस्तैः किं साधितं स्यात् ? न किमपि । तत्र वाक्यार्थरूपो हेतुरु- च्यते -- तानि तरुपल्लवान्येव तत्तदधरोष्ठमिषात् ये कवय- स्तथा वदन्ति तेषामधरोष्ठव्याजेन कम्पं भजन्ति तत्तदुक्तिस- मये चलनं प्राप्नुवन्ति सन्ति आत्मनैच्यं कथयन्ति अभिव्य- ञ्जयन्ति किल । निजस्वरूपाभिज्ञाः स्वपक्षपातिभिर्महता सम- त्वेन स्तूयमानास्तदनौचित्यमालोच्य भयविनयाभ्यां स्वयं क- म्पमाना भवन्तीति लोकसिद्धम् । अत्र किलशब्दो हेत्वर्थ- श्चेन्न काव्यलिङ्गं किंतु प्रसिद्ध्यर्थश्चेदेव । तस्य तौल्यं वद - न्त्विति लोकप्रसिद्धस्योपमानस्योपमेयत्वकल्पनरूपेण प्रतीपेन अधरोष्ठमिदति कैतवापह्नुत्या च संकरः । 'कैतवापह्नुति- र्व्यक्तौ व्याजाद्यैर्निह्नुते: पदैः । निर्यान्ति स्मरनाराचाः का- न्तादृक्पातकैतवात् ॥' इति तल्लक्षणोदाहरणे । कथयन्तीत्य- भिव्यञ्जनमेव स्पष्टतया कथनत्वेनाध्यवसितम् ॥ ४१ ॥ पद्मोपमात्पदयुगास्तव रत्नगर्भा जातेति पद्मसदृशाकृतिमाहुरेनाम् । कार्यं हि कारणगुणानतिवर्ति लोके प्रायः पतङ्गपतिवाह विलोकयामः ॥ रत्नगर्भा वसुंधरा पद्मोपमात्पद्मसदृशात् तव पदयुगाज्जा- ता। 'पद्भ्यां भूमिः--' इति मन्त्रवर्णात् । इति हेतोः एनां वसुंधरां पद्मसदृशाकृतिमाहुः पौराणिकाः । भूवलयपद्मस्य मध्यगतः काञ्चनगिरिः कर्णिका । तां परितः केसराचलाः । ततो बहिः पत्राचला इति हि विष्णुपुराणादिषु प्रतिपादितम् । वामनपुराणेऽप्युक्तं प्रह्लादकृतभगवदन्वेषणप्रस्तावे–- 'भूमिं तु पङ्कजाकारां तन्मध्ये कर्णिकाकृतिम् । मेरुं ददर्श शैलेन्द्रं शा- तङम्भं महर्द्धिमत् ॥' इति । उत्प्रेक्षितो हेतुः सामान्योक्त्या समर्थ्यते -- कार्यं कारणगुणानातवर्ति कारणगुणानुसारिगुण- वत लोके प्रायः बाहुल्येन बिलोकयामः पश्यामः । हिः प्र- सिद्धौ । पतङ्गपतिवाह गरुडवाहनेति संबुद्धिः । उपमोत्था- पितगस्यहेतूत्प्रेक्षामूल: सामान्येन विशेषसमर्थनारूपोऽर्या- बामः । 'उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः । हनुमानब्धिमतरहुष्करं किं महात्मनाम् ॥ इत्यर्थान्तरन्यास- लक्षणोदाहरणे ॥ ४२ ॥ कल्याणशालिकमलाकरलालनीय- मामेवक श्रुतिमनोहरनादिहंसम् । आमोदमेदुर मेरुन्नमितालिकान्तं शङ्के तवेश्वर पदं शतपत्रमेव ॥ ४३ ॥ हे ईश्वर स्वामिन्, कल्याणैर्मङ्गलै: शाली श्लाघ्यः । 'शा- लृ श्लाघायाम्' इति धातोः कर्मण्यौणादिकः । 'शालि स्या- च्श्लाध्यं शालि मनोरमम्' इति केशवः । कल्याणश्रेष्ठ इति वा। 'शालिश्रेष्ठौ समावुभौ' इत्युक्तशेषाध्याये शब्दरत्नाकरः । तेन कमलायाः करेण संवाहनक्रियया कमलपक्षे धारणेन च लालनीयम् आ समन्तात् सेवकाः श्रुतिमनोहरनादिनः वे- दानां यो मनोहरो नादः, पक्षे श्रोत्रसुखो नादः, तद्वन्तो हंसा यतयः पक्षिणश्च यस्य तत्तथोक्तम्, आमोदेन हर्षेण मेदुरैः सान्द्रैर्मरुद्भिर्देवैः नमिता नतिं प्रापिता अलिकानां ललाटानामन्ता यस्मिंस्तत्तथोक्तम्, पक्षे आमोदेन पद्मसौर- भेण मेदुरैः सान्द्रैः मरुद्भिर्मारुतैः नमिता आनीताः ये अल- यो भृङ्गाः तैः कान्तम् । 'हंसोऽर्के विहगे विष्णौ जीवे वेव- वृषे स्मरे । निःसपत्ननृपे भिक्षौ' इति 'ललाटमलिकं फालन इति 'आमोदो मुत्सुगन्धयोः' इति 'मरुद्देवसमीरयोः' इति च शब्दरत्नाकरः । एवंभूतं तव पदं शतपत्रं पद्ममेव शङ्के । अत्र कल्याणशालीत्याद्यर्थश्लेषेण आसेवकेत्याद्यभङ्गशब्दश्लेषेण चोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ४३ ॥ स्पर्शं गयोः समधिगम्य झटित्यहल्या देवी च भूरभवदुज्झित सर्वपङ्का | ताभ्यां घटेन समता भवतः पदाभ्या- माजन्मपङ्कवमनेः कथमम्बुजस्य ॥ ४४ ॥ अहल्या देवी भूर्वसुंधरा च ययोः स्पर्शं समधिगम्य सं- प्राप्य झटिति तदैव उज्झितसर्वपङ्का त्यक्तसमस्तपापा अभ- वत्, ताभ्यां भवतः पदाभ्याम् आजन्म जन्मप्रभृति पङ्क एव वसतिर्यस्य । पङ्कस्य पापस्य वसतेरित्यपि विवक्षितम् । तस्याम्बुजस्य समता कथं घटेत ? स्वपापमपि क्षालयितुमक्ष- मस्य तथाभूताभ्यां भवतः पदाभ्यां समता घटत इति संभा- वनापि नास्तीत्यर्थः । अत्र वाक्यार्थहेतुकं पदार्थहेतुकं च का- व्यलिङ्गमलंकारः । द्वयोरपि पङ्कशब्दश्लेषेण संकरः । 'पङ्को- ऽस्त्री कर्दमैनसोः' इति यादवः । धरण्यहल्ययोरेकक्रियान्वय- रूपेण तुल्ययोगितालंकारेण वाक्यार्थहेतुकस्य काव्यलिङ्गस्य संकरः । कृष्णावतारं कृतवतो भगवतः पादस्पर्शाद्भूमेरिन्द्र- विसृष्टुब्रह्महत्यारूपमहापातकविमोक्षः स्कान्दे नागरखण्डे प्र- तिपादितः । तत्रैतानि वचनानि –- 'आदौ क्षमामेत्य तदा द्यूचुः सर्वे दिवौकसः । एकस्त्वंशस्त्वया ग्राह्यो हत्यायाः का- र्यसिद्धये ॥ सुराणां तद्वचः श्रुत्वा पृथिवी कम्पितावदत् । कथं ग्राह्यो मया ह्यंशो हत्यायास्तद्विमृश्यताम् ॥ अहं हि सर्व- भूतानां धात्री विश्वंभरास्म्यहम् । अपवित्रा भविष्यामि ह्येन- सा संप्लुता भृशम् ॥ पृथिव्यास्तद्वचः श्रुत्वा बृहस्पतिरुवाच ताम् । मा भैषीश्चारुसर्वाङ्गि निष्पापासि न चान्यथा ॥ यदा यदुकुले श्रीमान्वासुदेवो भविष्यति । तदा तत्पदविन्यासैर्नि- ष्पापा त्वं भविष्यसि । कुरु वाक्यं तदस्माकं नात्र कार्या विचारणा । इत्युक्ता पृथिवी चैषा देवानां साकरोद्वचः ॥' इति ॥ ४४ ॥ मातङ्गशैलमाणशेखर ते पदाभ्यां मोहेन साम्यमनुचिन्त्य कृतापराधम् । शङ्के सरोजमनयोरुभयोरुपेत्य रेखाच्छलेन सततं विदधाति सेवाम् || हे मातङ्गशैलमणिशेखर हस्तिशैलस्य रत्नशेखरवच्छोभा- वह, ते तव पदाभ्यां मोहेन अज्ञानेन मौढ्येन वा । 'मोहो वैचित्त्यमौग्ध्ययोः' इति शब्दरत्नाकरः । साम्यमनुचिन्त्य सादृश्यं विचार्य ततः कृतापराधम् अत एव हि तत्सरोजमु- पेत्य रेखाच्छलेन पद्मरेखाव्याजेन अनयोरुभयो: सेवामपरा- धक्षालणार्थं विदधाति इति शङ्के । अत्र नेयं कमलरेखा, किं त्वपराधपरिहारार्थं सदा सेवां कुर्वत्प्रसिद्धं कमलमेवेति च्छ- लशब्देन प्रतीतेः कैतवापह्नुतिरलंकारः । तस्याः साम्यानुचि- न्तनाद्यतिशयोक्त्या संकरः । मणिशेखरेत्यतिशयोक्त्या संसृष्टिः ॥ लेखाधिनाथवनपल्लवधैर्यचोरे रेखामयं पदतले कमलं यदेतत् । तत्रैव विश्रमजुषोऽच्युत रागलक्ष्म्याः क्रीडानिशान्तकमलं तदिति प्रतीमः ॥ हे अच्युत, लेखाधिनाथो देवेन्द्रः तस्य वनं नन्दनं तत्संबन्धिनां पल्लवानां कल्पवृक्षप्रवालानां यद्धैर्यमरुणिमोत्क- र्षाभिमानकृतं तस्य चोरे मोषके तव पदतले रेखामयं रेखा- रूपं यत्कमलं तदेतत् तत्रैव त्वत्पदतल एव विश्रमजुषः वि- श्रान्ते: परां काष्ठां प्राप्तवत्याः रागलक्ष्म्याः रागसंपदः क्रीडा- निशान्तकमलं लक्ष्मीः कमलवासिनीति तस्याः क्रीडागृहरूपं कमलं प्रतीमः जानीमः । तत्रैव विश्रमजुष इत्यतिशयोक्ति- गर्भो लक्ष्मीशब्दश्लेषगर्भश्च स्वरूपोत्प्रेक्षालंकारः । तस्य धैर्य- चोरे इत्यतिशयोक्त्या संसृष्टिः ॥ ४६ ॥ यस्याः स्वमूर्त्यनुगुणाकृतिशक्तियुक्तः पादाम्बुजद्वयमिषात्कमठाधिराजः । मूले वसत्युचितमेव निगद्यते सा मूर्तिर्महापुरुष तेऽखिललोकरूपा ॥ ४७ ॥ हे महापुरुष, ते तव मूर्ति: अखिललोकरूपा चतुर्दशभु- वनात्मिकेत्युचितमेव निगद्यते पौराणिकै: 'पातालमेवास्य हि पादमूलम' इत्याद्यं महापुरुषसंस्थानं वर्णयद्भिः । तदुपपाद्यते पूर्ववाक्येन –- यस्याः स्वमूर्तेर्मूले पादाम्बुजद्वयमिषात् पादा- म्बुजद्वयमिति व्याजात् स्वमूर्त्यनुगुणाकृतिशक्तियुक्तः कमठा- धिराजः श्रीकूर्मो वसति । पागलमूले हि श्रीकूर्मस्य वासो युक्तः । तस्य च 'देवत्वे देवदेहेयं मानुषत्वे चं मानुषी । विष्णोर्देहानुसारेण करोत्येषात्मनस्तनुम् ॥' इति विष्णुपुराण- वचनानुसारेण स्वमूर्तितुल्यमूर्तिधारिण्या शक्त्या श्रीमहालक्ष्मी- रूपया नित्यं योगोऽप्युचितः । त्योर्नित्ययोगसाक्षित्वेन ' इयं सा परमा शक्तिर्मम या ब्रह्मरूपिणी । माया मम प्रियानन्ता ययेदं मोहितं जगत् ॥ अनयैतज्जगत्सर्वं सदेवासुरमानुषम् । मोहयामि द्विजश्रेष्ठ ग्रसानि विसृजानि च ॥ उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम । विज्ञाय वीक्ष्य चात्मानं तरन्ति विपुलामिमाम् ॥ अस्यास्त्वंशानधिष्ठाय शक्तिमन्तोऽभवन्द्विज । ब्रह्मेशानादयो देवाः सर्वशक्तिरियं मम ॥ तस्य मे परमा शक्तिर्ज्योत्स्नेव हिमदीधितेः । सर्वावस्थागता देवी स्वात्मभूता- नपायिनी । अहंता ब्रह्मणस्तस्य साहमस्मि सनातनी ।' इत्या- दिषु कूर्मपुराणलक्ष्मीतन्त्रादिवचनेषु श्रीमहालक्ष्म्या भगव- च्छक्तित्वमुक्तम् । ' लक्ष्मीः पद्मालया शक्तिः क्षीरोदधिसुते- न्दिरा' इति वैजयन्त्याम् । 'शक्तिभूः शूर्पकारातिरिक्षुधन्वा च हृच्छयः' इति शब्दरत्नाकरे । 'शक्तिः साक्ष्यन्तरे पुमान् । स्त्री सांख्यप्रकृतौ लक्ष्म्यां सामर्थ्ये नीतिवेदिनाम् । प्रसिद्धासु प्रभावादिजातासु स्यात्तिसृष्वपि ॥' इति केशवनिघण्टौ च विशिष्यापि तस्यां शक्तिशब्दोऽनुशिष्टः । अत्रापह्नुत्यनुगृहीतं काव्यलिङ्गमलंकारः ॥ ४७ ॥ किं द्वादशात्मनि रवौ भगवन्धृतेर्ष्य- श्चन्द्रस्ततोऽप्यधिकतामधिगन्तुमेव | एते तवेह दश भान्ति पदाङ्गुलीषु स्वात्मान इत्यजनि चित्तदृगर्णवेभ्यः ॥ हे भगवन्, चन्द्रः सूर्यप्रतिद्वन्द्वितया द्वादशात्मनि द्वाद- शदेहशालिनि रवौ सूर्ये धृतेर्ष्यः अक्षमायुक्तः सन् ततोऽप्य- धिकतां त्रयोदशदेहवत्तारूपामधिगन्तुं प्राप्तुमेव तव इह एतासु पदाङ्गुलीषु एते दश स्वात्मानः स्वदेहा नखरूपा भान्तीति मत्वा चित्तदृगर्णवेभ्यः 'चन्द्रमा मनसो जातः' इति श्रुतेः भगवच्चित्तादत्रिनयनात्कलशाम्बुधेश्च अजनि जातः किम् ? दीपजनबुध--' इत्यादिना कर्तरि चिण् । 'आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि' इत्यमरः । अत्राधिगन्तुमिति फलोत्प्रेक्षा धृतेर्ष्य इति कविप्रौढोक्तिकल्पितेर्ष्यासंबन्धातिश- योक्त्या स्वात्मान इति नखेषु चन्द्रताद्रूप्यातिशयोक्त्या चो- त्यापितेति संकरः ॥ ४८ ॥ भासा पदं तब रमाधिप भूषयन्ति संसेवकांश्च विबुधान्परितोषयन्ति | नाथ क्षिपन्ति च तमांसि नखेन्दवस्ते संशोषयन्त्यपि तु भक्तभवाम्बुराशिम् ॥ हे नाथ रमाधिप, ते तव नखेन्दवः नखा एवेन्दवः तव पदं चरणं पक्षे विष्णुपदमाकाशं भासा भूषयन्ति, संसेवका- न्सम्यक्सेवां कुर्वतः विबुधान् विवेकिनः परितोषयन्ति च, पक्षे चन्द्रकलामृतनिषेवणं कुर्वतो विबुधान्वह्न्यादीन् तर्प - यन्ति, तमांसि क्षिपन्ति च । अपि तु एवं प्रसिद्धचन्द्रसाम्ये सत्यपि भक्तानां भवाम्बुराशिं संशोषयन्ति । अत्र आपाततो न्यूनव्यतिरेकः, विवेचने त्वधिकव्यतिरेकः । तस्य श्लेषैः संकरः ॥ ४९ ॥ गङ्गाच्छलेन तव निःसृतमूर्ध्वगाण्ड- संघट्टनात्पदनखाग्रमयूखलेशम् । आलोक्य नूनममराः पतितं पयोधा- वामथ्य तं जगृहुरीश तदिन्दुरूपम् ॥ हे ईश, ऊर्ध्वगाण्डसंघट्टनात् ऊर्ध्वदेशगतं यदण्डं ब्रह्माण्डं तत्संघट्टनात् तव पदनखाप्रमयूखलेशं गङ्गाच्छलेन निःसृतं पयोधौ पतितम् अमराः आलोक्य तद्ब्रहणार्थं तं पयोधिमा- मथ्य इन्दुरूपं नवनीतवन्मथनेन घनीभूय चन्द्ररूपतां प्राप्तं जगृहुः । नूनमित्युत्प्रेक्षा । त्रिविक्रमावतारे ऊर्ध्वप्रसारितभ- गवच्चरणनखाग्रनिर्भिण्णोर्ध्वाण्डच्छिद्रनिःसृतबहिर्जलधारारूपा गङ्गा मेरोरुपरि ब्रह्मपुर्याश्चतसृषु दिक्षु प्रवहानिलेन चतुर्धा विभक्ता पतिता सती सीतालकनन्दा चक्षुर्भद्रेति क्रमेण सं- ज्ञाचतुष्टययुक्ता प्राच्यादिसमुद्रेषु पतितेति विष्णुपुराणादिषु वर्णितम् । अत्र चन्द्रस्य मथनगृहीतभगवच्चरणनखमयूखलेश- परिणतिविशेषतादात्म्यसंभावनारूपा स्वरूपोत्प्रेक्षा संघट्टनस्थ नखमयूखानां नखं विहायान्यत्र गमने हेतुत्वाभावेऽपि हेतु- त्वकल्पनाच्च हेत्वलंकारः । गङ्गाच्छलेनेत्यत्रापहुतिरिति एतै- रलंकारैरुत्प्रेक्षायाः संकरः । 'कयापि विधया हेतुः कल्पितो हेत्वलंकृतिः । असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥' इति हेत्वलंकारस्य लक्षणोदाहरणे । चन्द्रोदयस्य मानिनी- मानविच्छेदाहेतुत्वेऽपि चतुर्थ्या प्रतीतं तदुद्देश्यकत्वमस्तीति तेन रूपेण कल्पितो हेतुः । एवमप्रस्तुतचन्द्रगतभगवच्चरणन- खमयूखलेशपरिणतिविशेषत्वात्प्रेक्षणाद्वर्णनीयत्वेन प्रस्तुतो भग- वच्चरणनखमयूखभूमा प्रतीयते इत्यप्रस्तुतप्रशंसालंकारः । 'प्र- स्तुतस्यावगत्यर्थं यदप्रस्तुतवर्णनम् । अप्रस्तुतप्रशंसा सा किंचि- त्संबन्धसंश्रया ॥' नैषधचरिते-- 'हृतसारमिवेन्दुमण्डलं दमय- न्तीवदनाय वेधसा । कृतमध्याबिलं विलोक्यते धृतगम्भीर- खनीखनीलिम ॥' इति तल्लक्षणोदाहरणे ॥ ५० ॥ पादानमत्सुरशिरोमणिपद्मरागा- न्सद्यः स्फुरत्सहजरुक्प्रकरान्कराग्रैः । मुक्तामयान्विदधतां प्रकटं मुरारे जैवातृकत्वमुचितं ननु ते नखानम् ॥५१॥ हे मुरारे, पादयोरानमतां सुराणां शिरोमणिपद्मरागान् चूडामणिरूपानरुणमणीन् स्फुरत्सहजरुक्प्रकरान् स्फुरन्तः प्र- काशमानाः सहजाः स्वाभाविकाः अरुणवर्णाः रुक्प्रकराः दीप्तिनिकराः येषां ते | पक्षे स्फुरन्तः अभिव्यक्ताः सहजाः जन्मप्रभृत्यनुवृत्ताः अत एव दुःसाधाः रुक्प्रकराः नाना- विधव्याधिसमूहा येषां ते । तथाभूतानपि सद्यः स्वसमा- गमक्षण एव मुक्तामयान्मुक्ताफलरूपान् । पक्षे मुक्तसकल- रोगान् विदधतां ते नखानां जैवातृकत्वमुचितं ननु उचिवं भवत्येव । जैवातृकत्वं प्रकृते चन्द्रत्वं पक्षे भिषक्त्वं दीर्घायुष्ट्वं वा । ' अथ जैवातृकः पुमान् । चन्द्रे च परिखायां च परि- घेऽथ द्वयोः शुके । धने तु क्लीबमायुष्मत्कृषीवलभिषक्षु सः ॥' इति केशवः । यः स्वसमागममात्रेण दीर्घतीव्रामय- निकरग्रस्तानप्युल्लाघयति तस्य वैद्यकेष्वतिनिपुणस्य भिषक्त्वं संभावितं स्वकीयसकलव्याधिपरिहारेण दीर्घायुष्ट्वं वा युक्तमे- वेति भावः । अत्र नखानां जैवातृकत्वं रूपकलभ्यम्, तदेव श्लेषमूलातिशयोक्त्या भिषक्त्वायुष्मत्त्वरूपमध्यवसितमिति रू- पकातिशयोक्त्योरेकवाचकानुप्रवेशलक्षणः संकरः । तदुत्त्था- पकस्य स्फुरत्सहजरुक्प्रकरानित्यत्र मुक्तामयानित्यत्र च श्लेष- स्य तयातिशयोक्त्या अङ्गाङ्गिभावलक्षणः संकरः । मुक्ताफल- त्यप्राप्त्युक्त्या तद्गुणालंकारश्च प्रतीयते ॥ ५१ ॥ यत्ते पदाम्बुरुहमम्बुरुहामनेड्यं धन्याः प्रपद्य सकृदीश भवन्ति मुक्ताः । नित्यं तदेव भजतामतिमुक्तलक्ष्मी- युक्तैव दिव्यमणिनृपुरमौक्तिकानाम् ॥ हे ईश, अम्बुरुहासनेन ब्रह्मणा ईड्यं स्तुत्यं तव यत्प- दाम्बुरुहं धन्याः कृतार्थाः सकृत् एकवारं प्रपद्य मुक्ता भव- न्ति तदेव नित्यं भजतां प्रपद्यमानानां दिव्यमणिनूपुरमौक्ति- कानाम् अतिमुक्तलक्ष्मीः 'अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता' इत्यमरः । तदीयमुकुलानां शोभैव मुक्ताति- शायिनी संपत् सा युक्तैव । सकृत्प्रपन्नेभ्यः सदा प्रपद्यमाना- नामतिशयितफलावाप्तिर्युक्तैवेत्यर्थः । अत्र युक्तत्वोपपादने पूर्व- वाक्यार्थस्य हेतुत्वाद्वाक्यार्थहेतुकं. काव्यलिङ्गम् । अतिमुक्त- लक्ष्मीरित्यत्र अन्यदीया शोभा अभ्यत्रान्वयमलभमाना तत्स- मानशोभां गमयतीत्यसंभवत्तद्वस्तुसंबन्धनिबन्धना निदर्शना तत्रैव श्लेषमूलातिशयोक्तिश्चेति तयोरेकवाचकानुप्रवेशलक्षणः संकरः । काव्यलिङ्गेनातिशयोक्तेरङ्गाङ्गिभावसंकरः । पदाम्बु- रुहमित्यत्र पदमम्बुरुहमिवेति 'उपमितं व्याघ्रादिभिः--' इति सूत्रेण पूर्वपदार्थप्रधान उपमितसमास इत्युपमालंकारस्य तैः सह संसृष्टिः ॥ ५२ ॥ नाथ त्वदङ्घ्रिनखधावनतोयलग्ना- स्तत्कान्तिलेशकणिका जलधिं प्रविष्टाः । ता एव तस्य मथनेन घनीभवन्त्यो नूनं समुद्रनवनीतपदं प्रपन्नाः ॥ ५३ ॥ हे नाथ विष्णो, त्वदङ्घ्रिनखधावनतोयलग्नाः त्वच्चरण- नखप्रक्षालनजले गङ्गारूपे लग्नाः तेषां नखानां कान्तिलेश- कणिकाः जलधिं प्रविष्टाः समुद्रं प्राप्ताः ता एव कणिकाः तस्य जलधेर्मथनेन घनीभवन्त्यः सान्द्रतां प्राप्ताः नूनं समुद्रसंबन्धिनो नवनीतस्य चन्द्रस्य पदं प्राप्ताः चन्द्र- रूपेण परिणता इत्यर्थः । अत्र भगवत्पादाम्बुजक्षालनतो- वरूपायां दिव्यसरिति अलक्तकरसादिवल्लग्नानां तया सह समुद्रं प्रविष्टानां तन्नखकान्तिलेशकणिकानां परिणामतया सं- भाव्यमानेन समुद्रनवनीतपदवाच्येन चन्द्रेण कार्येण तन्नख- कान्त्युत्कर्षः प्रतीयते । तद्धेतुनखकान्त्युत्कर्ष इत्यर्थः अत्रा- प्रस्तुतप्रशंसा स्वरूपोत्प्रेक्षा च । 'समुद्रनवनीतं स्याच्चन्द्रः' इति नानार्थरत्नमाला ॥ ५३ ॥ अथ क्रमेण जङ्घाद्यवयववर्णनानि - सव्यापसव्यशरमोक्षकृतीक्षुधन्वा जङ्घे तव स्वशरधी इति संदिहान: । आलोकतेऽङ्घ्रिकटकोद्गतरुक्छलेन न्यस्याभितो निजशराननुरूपभावम् ॥ सव्यापसव्यशरमोक्षकृती अर्जुन इव सव्यभागेन अपस- व्यभागेन च शराणां मोक्षे कृती पटुः अत एव इषुधिद्वय- वान् इक्षुधन्वा मन्मथः तव जङ्घे पश्यन्नाकृतिसाम्याज्जग- न्मोहनत्वाच्च स्वशरधी स्वकीयाविषुधी इति संदिहानः तत्सं- देहनिवृत्त्यर्थं निजशरान् अभितः जङ्घे परितः अङ्घ्रिकटको- द्गतरुक्छलेन न्यस्य निधाय आलोकते । स्वकीयशरैः प्रमाण- तः साम्ये स्वकीयाविषुधी इति निश्चेतुं शक्यमित्याशयेनेति भावः । अत्र सापह्नत्रोत्प्रेक्षा । सा च व्यञ्जकाप्रयोगाद्गम्या । कुवलयानन्दोक्तप्रकारेण सापह्नवातिशयोक्तिर्वा ॥ ५४ ॥ जानुद्वयं तव जगत्त्रयनाथ मन्ये मारस्य केलिमणिदर्पणतामुपेतम् । आलोकयन्यदवदातमनोज्ञवृत्तं रूपं निजं कलगने विपरीतमेषः ॥ ५५ ॥ हे जगत्त्रयनाथ तव जानुद्वयं मारस्य मन्मथस्य केलि- मणिदर्पणतां क्रीडार्थमणिमयादर्शताम् उपेतं प्राप्तं मन्ये तर्क- यामि । अवदातमनोज्ञवृत्तमतिनिर्मलमनोहरवृत्ताकारं यज्जानु- द्वयमालोकयन्पश्यन् एष मन्मथ: निजमात्मीयं रूपं विपरीतं कलयते सुन्दरमिति प्रसिद्धमात्मीयं रूपं गर्हितत्वेन तद्विपरीतं मन्यते । दर्पणं पश्यन्नपि तत्र प्रतिबिम्बितं स्वं रूपमवलोक- मानः स्वयं प्राङ्मुखस्तद्वैपरीत्येन प्रत्यङ्मुखं पश्यतीति भावः । यो नरः परेषां मारको हिंस्रः स विशुद्धसकलजनरञ्जनचरि- त्रं पश्यन्स्वं रूपं पापमलिनतया तद्विपरीतं यथा मन्यते तद्व- दित्यपि प्रतीयते । तेनोपमालंकारध्वनिः । जानुद्वयस्य मणि- दर्पणत्वेनोत्प्रेक्षणादुत्प्रेक्षा मन्ये इति तद्वाचकप्रयोगाच्च । उत्प्रे- क्षायां निमित्तमुत्तरार्धेनोक्तम् ॥ ५५ ॥ ऊरोः किमन्यदयतामुपमानभावं वामस्य दक्षिणममुष्य च तं विहाय | रम्भादयः सदृश इत्युचित किमेत- द्यस्योर्वशी सुभग मापि विभूतिलेशः ॥ हे सुभग सुन्दर, तव ऊरो: वामस्य दक्षिणम् अमुष्य दक्षिणस्य तं वामं च विहाय किमन्यदुपमानभावमयतां प्रा- प्नोतु ? अन्यत्किमप्युपमानत्वं नार्हतीत्यर्थः । शङ्कितोपमाना- न्तरनिरासेन तदुपपादकमुत्तरार्धम् । रम्भादयः रम्भा गज- कर इत्याद्याः सदृशः भगवदूरोः सदृक्षा इत्येतदुचितं किम् ? नैवोचितम । कुतः ? यस्य भगवदूरोः सदृक्षा स्वर्वेश्यास्वतिसु- न्दरीति प्रसिद्धा उर्वश्यपि विभूतिलेश: भगवदूरोः प्रसूता हि सा पुराणेषु प्रसिद्धा । अत्रोर्वशीप्रतिकोटितया रम्भादव इत्यनेन रम्भातिलोत्तमादयोऽपि प्रतीयन्ते । तत्प्रतीतिमपेक्ष्य कैमुतिकन्यायोपन्यास इति श्लेषसंकीर्णोऽर्थापत्त्यलंकारः । उतरवाक्यार्थः पूर्वदाक्यार्थोपपादक इति काव्यलिङ्गम् । पू- र्वार्धे वामस्य दक्षिणमित्यादिना पर्युदासाद्वामदक्षिणयोः परस्प- रमौपम्यं गम्यत इत्येवं व्यज्यमानोपमेयोपमा सदृशान्तरप- रिवर्जनरूपायां परिसंख्यायामुपकरोतीति गुणीभूतव्यङ्ग्य- भेदः । एतेषामलंकाराणां संकरः ॥ ५६ ॥ नाथ त्वया परिहितं वरवर्णिनीनां रागस्य यद्वसनमास्पदतां बिभर्ति । सौन्दर्यसारनिलयेन कटीतटेन तस्यैष किं नु महिमा परिशीलनस्य ॥ हे नाथ, त्वया परिहितं वसनं पीताम्बरं वरवर्णिनीनां रागस्य आस्पदतां हरिद्राणां वर्णस्याधारताम्, पक्षे सुन्दरी - णाममुरागस्य विषयतां बिभर्तीति यत् एषः तस्य वसनस्य सौन्दर्यसारनिलयेन कटीतटेन यत्परिशीलनं तस्य महिमा किं नु संसर्गगुणोऽयं किम् ? अत्र वरवर्णिनीरागास्पदत्वे हेतूत्प्रेक्षा । सा च वरवर्णिन्यादिशब्दश्लेषापेक्षा, वरवर्णिनी- वर्णास्पदत्वमसंभवत्तत्समानवर्णास्पदत्वं गमयतीत्यसंभवद्वस्तु- संबन्धनिबन्धननिदर्शनापेक्षा, सौन्दर्यसारनिलयेनेति पदा- र्थहेतुककाव्यलिङ्गापेक्षा, चेत्येतेषां संकरः । 'निशाह्रा काञ्च- नी पीता हरिद्रा वरवर्णिनी' इत्यमरः ॥ ५७ ॥ संप्राप्य सारसनमध्यतलोदयाद्रिं मध्याम्बरं मसृणयन्नरुणैर्मयूखैः । संवीक्ष्यते सुकृतिभिर्मणिरेष पूषा संसाररात्र्युपरतिं गतवद्भिरेव ॥ ५८ ॥ सारसनस्य मेखलाख्यस्य कटिदेशाभरणस्य मध्यतलमेवो- दयाद्रिः तं संप्राप्य मध्याम्बरं मध्यमेवाकाशम् अरुणैर्मयूखैः मसृणयन्स्निग्धं मनोहरं कुर्वन् एष मणिः पद्मरागमणिरेव पूषा संसाररात्रे : उपरतिं गतवद्भिः प्राप्तवद्भिरेव सुकृतिभिः संवीक्ष्यते नान्यैः । अत्र मणिः पूषेति व्यस्तरूपकानुरोधात् सारसनमध्यतलोदयाद्रिमित्यादिष्वपि रूपकसमास इति सा- वयवरूपकालंकारः ।'मेखलायां सारसनं रस्यमानेऽपि के- चन' इति केशवः ॥ ५८ ॥ नाभेरभूत्तव चतुर्भुज नान्तरिक्षं यन्नाभिरेव यदुनेतरियं ततोऽभूत् । नाभ्या इति श्रुति विपर्ययगे विभक्ती तां जैमिनेरनुससार पशोश्चसूत्रम् ॥ हे चतुर्भुज यदुनेतः यदुनायक, तव नाभेरन्तरिक्षं ना- भूत् यदियं नाभिरेव ततोऽन्तरिक्षादभूत् । मध्यमत्रान्तरिक्ष- त्वेनाध्यवसितम् । एवं च सति नाभ्या इति श्रुति 'नाभ्यां आसीदन्तरिक्षम्' इति श्रुतौ प्रथमपञ्चम्यौ विभक्ती विपर्य- यगे पञ्चम्यर्थे प्रथमा प्रथमार्थे पञ्चमीत्येवं विपरीतार्थपरे एव । तथा च अन्तरिक्षान्नाभिरासीदिति श्रुतेरर्थः । एवं च श्रुतौ श्रुतयोः प्रथमापञ्चम्योर्विपर्ययः । एवं विपर्ययकल्पनं नायुक्तम्, यतस्तां श्रुतिं जैमिने: पूर्वतन्त्रकृतः 'पशोश्च विप्र- कर्षः--' इत्यादिकं सूत्रम् अनुससार अनुसरति स्म । तथा च सदनुसारेण जैमिनीयमपि सूत्रं प्रवृत्तम् -–'पशोश्च विप्र- कर्षस्तन्मध्ये विधानात्' इति । ज्योतिष्टोमे सौत्येऽहनि सव- नीयपशुस्तन्त्री सवनीयपुरोडाशः प्रसङ्गी, न तु वैपरीत्यम्, पशुप्रयोगस्य व्यापित्वात्पुरोडाशप्रयोगाणां छिद्रापिधानवत्तन्म- ध्यपातित्वादिति प्रतिपादयितुमिदं सूत्रं कृतम् । इदं यथा श्रुतं न विवक्षितार्थसमर्पणक्षमम् । विप्रकर्षो ह्यत्र प्रथमान्तनिर्दिष्टः साध्यत्वेनावगम्यते । तन्मध्ये विधानं तु पञ्चम्यन्तं निर्दिष्टं हेतुतया । एवमन्वयो न संगच्छते यतो विप्रकर्षः प्रातरादिका- बत्रायसंबन्धरूपः 'वपया प्रातःसवने चरन्ति पुरोडाशेन माध्यंदिने सवने अङ्गैस्तृतीयसवने' इति प्रत्यक्षवचनप्रसिद्धो न साघनीयः । पुरोडाशानां पशुतन्त्रमध्ये विधानं तु साध- नीयम्। अतः प्रथमापञ्चम्योर्व्यत्यासेनार्थो ग्राह्यः पशोर्विप्र- कर्षात्प्रातरादिकालत्रयव्यापित्वात्पुरोडाशानां पशुतन्त्रमध्ये विधानमिति । वेदाभ्यासनिरता हि महर्षयस्तदभ्यासवासनाव- शात्प्रायो वेदानुसारेण स्वकृतेष्वपि ग्रन्थेषु शब्दान्प्रयुञ्जते । अतो जैमिनिना 'नाभ्या आसीदन्तरिक्षम्' इति श्रुतौ प्रथमा- पञ्चम्योर्व्यत्ययं दृष्ट्वा तद्वदिदं सूत्रं कृतमिति । अत्र मध्यभागे गगनत्वाध्यवसायरूपयातिशयोक्त्योत्थापितोऽनुमानालंकारः । उत्तरत्राक्यं तदुपपादकं तस्याप्युपपादकं तदुत्तरवाक्यमिति काव्यलिङ्गम् । एतेषां च संकरः । नाभ्या इति श्रुतीत्यत्र श्रुच्छब्दात्संपदादिक्विबन्तात्सप्तमी ॥ ५९ ॥ आरोपमध्यवमितिं च विना तवास्यां नाभौ सरःपदमुपैतु कथं न वृत्तिम् । साक्षादियं सरमिजस्य समुद्रशायि- न्नुत्पत्तिभूरिति हि नायक नायमूह ॥ प्रसिद्धादुपमानादुपमेयस्य भेदमनूध ताद्रूप्यमात्रकल्पन- मारोपः । यथा 'अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः' इति । तस्य प्रसिद्धोपमानाभेदकल्पनमध्यवसायः । यथा 'अवतीर्य हरिः साक्षादेष रक्षति मेदिनीम्' इति । अन्येषां नाभौ तदु- पमानवाचकपदमारोपेणाध्यवसायेन वा प्रवर्तते न तु वाचक- तयेति वस्तुस्थितिः । सा भगवन्नाभावन्यथा क्रियते । आरो- पमध्यवसितिं च विनैव तवास्यां नाभौ सरःपदं वृत्तिं प्रवृत्तिं कथं नोपैतु ? प्राप्तुमर्हत्येव । हे समुद्रशायिन्, नायक स्वा- मिन् इयं तव नाभिः साक्षात्सरसिजस्य उत्पत्तिभूरिति नायमूहः, किं तु प्रत्यक्ष एवायमर्थः । अतो मुख्यसरसिजो- त्पत्तिभुवस्तव नाभेर्मुख्यमेव सरस्त्वं युक्तमित्यर्थः । अत्र सर- सिजयोनित्वेन मुख्यसरःपदवाच्यत्वं साध्यत इत्यनुमानालं- कारः । तद्द्वारा नाभौ सरस्त्वरूपणं गम्यमिति रूपकध्वनिः । नायमूह इति निर्ज्ञातनिषेधानुवादेनातिस्पष्टत्वं व्यज्यते । साक्षादित्यनेनाप्याविष्क्रियत इति प्रतिषेधालंकारः 'प्रतिषे- धः प्रसिद्धस्य निषेधस्यानुकीर्तनम् । विशेषणान्तरद्योत्यविशे- षव्यक्तिकारणम् ॥ न विषेण न शस्त्रेण नाग्निना न च मृत्यु- ना । अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः ॥' इति तल्लक्षणोदाहरणयोस्तत्सिद्धेः ॥ ६० ॥ कल्पान्तरेषु विततिं कमलासनानां भूयोऽपि कर्तुमिव भूरि रजो दधानम् । नाभिह्रदे समुदितं नलिनं तवैत- द्भूयात्सदैव मम भूतिकरं मुरारे ॥ ६१ ॥ हे मुरारे, कल्पान्तरेषु भविष्यत्सु कमलासनानां विततिं कर्तुमिव भूरि रजः परागम्, पक्षे कमलासनसृष्ट्युपयुक्तं रजोगुणं दधानं तव नाभिह्रदे समुत्पन्नमेतन्नलिनं सदैव मम भूतिकरं भूयात् । 'नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः । यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः॥' इति सकललोकसंनिवेशात्मकावयवसंस्थानशालि भगवन्नाभिनलिनं सर्वविधभूतिप्रदानसमर्थमित्येवमाशास्यते । अत्र रजःशब्दश्ले- षोत्थापितः फलोत्प्रेक्षालंकारः । तस्य नाभिह्रदरूपकेण संसृष्टिः ॥ ६१ ॥ उल्लासयत्युदरबन्धनिबद्धदिव्य- शोणाश्मरश्मिकलिकावलिरच्युतैषा । आगाम्यनेकशतकल्पविधातृगर्भ नाभ्युद्गताम्बुरुहकुट्मलपङ्क्तिशोभाम् ॥ हे अच्युत, एषा उदरबन्धाख्ये भूषणे निबद्धानां शोणा- श्मनां रश्मिकलिकाः कलिकाकारा ऊर्ध्वप्रसृता रश्मयः कि- रणाः तेषामावलिः पङ्क्ति: आगामिनामनेकशतसंख्यानां कल्पा- नां स्रष्टृत्वेन स्रष्टव्या ये विधातारः त एव गर्भा गर्भस्था येषां तथाभूतानां नाभेरुद्गतानामम्बुरुहकुट्मलानां पङ्क्ते शो- भामुल्लासयत्युत्पादयति । अत्र यद्यपि कुट्मलपङ्क्तिशोभामि- त्यत्र असंभवद्वस्तुसंबन्धनिबन्धना निदर्शना प्रतिभाति, तथापि वर्णितकुट्मलपङ्क्तिरूपस्योपमानस्य लोकसिद्धत्वाभावा- त्कविना संभाव्यमानत्वाच्चोत्प्रेक्षायामेव पर्यवसानम् । 'गर्भो- ऽपवरकालये । अन्नेऽग्नौ कुक्षिकुक्षिस्थजन्तौ पनसकण्टके ॥' इति केशवः ॥ ६२ ॥ ऊर्ध्वं विरिञ्चिभवनात्तव नाभिपद्मा- द्रोमावलीपदजुषस्तमसः परस्तात् । मुक्तौघमण्डितमुरःस्थलमुन्मयूखं पश्यामि देव परमं पदमेव साक्षात् ॥ विरिञ्चेर्भवनादुत्पत्तिस्थानात्, पक्षे निकेतनात् नाभिप- द्मादूर्ध्वं रोमावलीपदजुषः रोमावलीति शब्दं भजतः तमसः परस्तात्, मुक्तानां मौक्तिकानाम्, पक्षे मुक्तिभाजामोघेन समूहेन मण्डितम् उन्मयूखमुज्ज्वलं तव उरःस्थलं साक्षात्प- रमं पदमेव पश्यामि उत्प्रेक्षे । अत्र भवनतमःशब्दश्लेषेण रोमावलीति नाममात्रेण भेदो वस्तुतस्तु तम एवेत्यतिशयो- क्त्या चोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ६३ ॥ सालैरुदंशुचपरत्नललन्तिकाख्यैः स्फीतोल्लसत्कुसुमया वनमालया च । विभ्राजते विपुलमेतदुरस्त्वदीय- मन्तःपुरं जलधिराजकुमारिकायाः ॥६४॥ उदंशुचया ऊर्ध्वप्रसृतकिरणनिकरा या रत्नललन्तिकाः स्यूतैः पद्मरागरत्नैः मौक्तिकैरिव कृतानि लम्बमानानि कण्ठा- भरणानि । ' ग्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका । स्वर्णैः प्रालम्बिकाथोरःसूत्रिका मौक्तिकैः कृता ॥' इत्यमरः । इह रत्नमात्रोक्तावपि प्राकाराकृतिनिर्वाहौचित्यात्पद्मरागरत्नानि ग्रा- ह्याणि, ऊर्ध्वरश्मिरधोरश्मिः पार्श्वरश्मिश्च यः क्रमात् । पद्मरागः स विज्ञेय उत्तमाधममध्यमः ॥' इति रत्नशास्त्रे पद्मरागाणामूर्ध्वप्रसृतकिरणत्वाभिधानात् । तदाख्यैः रत्नलल- न्तिका इत्याख्यामात्रेण भिन्नै: सालै : प्राकारैः, स्फीतोल्लसत्कु- सुमया समृद्धविकसत्पुष्पया वनमालया वैजयन्त्या पक्षे उप- वनपङ्क्त्या च विपुलम् एतत्त्वदीयमुरःस्थलं जलघिराजकुमा- रिकाया अन्तःपुरं विभ्राजते । 'भ्राजू दीप्तौ' । अत्रातिशयो- क्तिश्लेषोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ६४ ॥ प्रालम्बिकामुपगतास्तव पद्मरागाः प्रत्यग्रघर्मकरमण्डलनिर्विशेषाः । पर्यङ्कके वरद वक्षसि भान्ति लक्ष्म्याः क्रीडोपबर्हतिलका इव पार्श्वभाजः ॥ हे वरद, तव प्रालम्बिकां लम्बमानसुवर्णकण्ठभूषाम् । ' लम्बनं स्याल्ललन्तिका' इत्येतदनन्तरम् 'स्वर्णैः प्रालम्बि- का' इत्यमरः । तामुपगताः प्राप्ताः प्रत्यग्रादभिनवाद्धर्मकर- मण्डलात्सूर्यबिम्बान्निर्विशेषाः विशेषरहिताः तत्समानाः पद्म- रागाः लक्ष्म्याः पर्यङ्कके तव वक्षसि पार्श्वभाज: पर्यङ्कपार्श्व- द्वयनिवेशिताः क्रीडोपबर्हतिलकाः क्रीडार्थास्तिलकवद्वर्तुला- कारा उपबर्हा उपधानानीव भान्ति । ' उपधानं तूपबर्हाः इत्यमरः । उपमारूपकोत्थापित उत्प्रेक्षालंकारः ॥ ६५ ॥ अस्तु त्रयीमयतनुस्तव लम्बनालीरत्नैस्तिरस्क्रियत एव तथापि भानुः । सोढः सतां बत निशान्तमुपागतानामेवं तिरस्कृतिकृदीश्वर कः सुवृत्तैः । भानुस्त्रयीमयतनुरस्तु नाम । तथापि तव लम्बनालीरत्नैः ललन्तिकापङ्क्तिनिबद्धैररुणमणिभिः तिरस्क्रियतेऽभिभूयत एव । त्रयीविद्यस्याप्यभिभवमौचित्येनोपपादयति-- निशान्तं नि- शाया अवसानं प्रभातम्, पक्षे गृहम् उपगतानां प्राप्तानां सतां सत्पुरुषाणाम् , पक्षे नक्षत्राणाम् एवं तिरस्कृतिकृत् भानुवदभिभवकारी कः सुवृत्तैः शोभनस्वरूपैः सुष्ठु सम्यग्व- तुलैर्वा, पक्षे सुचरितैः साध्वाचारै: सोढः ? ' आचारहीनं न पुनन्ति वेदाः ' इति स्मृतेः । सकलवेदविप्याचारहीनः प्राज्ञानामनादरणीय इति भावः । अवः रत्नैस्तिरस्क्रियत इत्यतिशयोक्तिः । निशान्तसुवृत्तशब्दश्लेषोत्थापितः सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । स च समासोक्तिगर्भ इति संकरः । ' नक्षत्रं सन्नपुंसकम्' इति केशवः । ' वृत्तं स्व- रूपे चरिते वृत्तं छन्दोविधासु च त्रिष्वतीते दृढे वीधे वर्तु लेऽपि च दृश्यते ॥' इति यादवः ॥ ६६ ॥ नष्टेऽपि भस्मनि वने गिरिशेन दग्धं स्त्रीणां हृदीश मदनं प्रतिबोधयन्तः । भस्मोच्चये कृतकचप्रतिबोधनं तं शुक्रं जयन्तु न कथं तव हारताराः ॥ हे ईश, गिरिशेन दग्धं मदनं भस्मनि तद्देहभस्मनि वने स्थाणुवने नष्टेऽपि तत्रैव वाय्वादिविक्षिप्तत्वेनादर्शनं गतेऽपि स्त्रीणां हृदि प्रतिबोधयन्तः उद्दीपयन्तः, पक्षे दग्धं मदनं पुनरप्युज्जीवयन्तः तव हारताराः हारस्यूतानि शुद्धमुक्ता- फलानि । 'तारस्तु शुद्धमुक्तायाम्' इति केशवः । भस्मोच्चये भस्मराशौ कृतकचप्रतिबोधनं कृतं कचस्य प्रतिबोधनं पुनः संजविनं येन तथाभूतं शुक्रं कथं न जयन्तु नाभिभवन्तु ? जयन्तीत्येतदुचितमेव । 'जि अभिभवे' इति धातुः सक- र्मकः । कचो नाम बृहस्पतेः पुत्रो मृतसंजीवनीविद्यां प्राप्तुं शुक्रं शुश्रूषमाणस्तदसहमानैरसुरैः पुनः पुनर्मारितः शुक्रेण पुनः पुनः संजीवितः । पश्चादसुरास्तं मारितं भस्मीकृतं सुरायां मिश्रीकृत्य शुक्राय ददुः । तत्पानेन स्वोदरं प्रविष्टे भस्मनि तत्रैव शुक्रः कचमुज्जवियामास । ततः स्वोदर एव स्थिताय कचाय मृतसंजीवनीं विद्यामुपदिदेश । स्वोदरं विदार्य निर्ग- तेन कचेन मृतः शुक्र: पुनरुज्जीवित इति महाभारते कथा । एवं मृतस्य भस्मान्वीक्ष्यैव मृतमुज्जीवयतः शुक्रात्तद्भस्मानपे- क्ष्यैव यत्र कचिद्भस्मीकृतमन्यत्र संजीवयन्ति हारमौक्तिका- नीत्युचितं शुक्रजयनमिति भावः । अत्र स्त्रीणामनुरागस्य साक्षान्मदनत्वेनाध्यवसायादनुरागोद्दीपनस्य मदनपुनःसंजीव- नत्वेनाध्यवसायाच्चातिशयोक्तिः । तदुत्थापितश्च मौक्तिकानां शुक्रादाधिक्यरूपो व्यतिरेकालंकारः ॥ ६७ ॥ उत्प्रेक्षयत्यधिभुजान्तरमुल्लसन्ती पार्श्वद्वये परमपूरुष हारमाला । तत्रत्यकान्तिसरितस्तरलैः प्रणुन्ना- मूर्म्युत्करैरुभयतः सितफेनपङ्क्तिम् ॥ हे परमपूरुष, तव अधिभुजान्तरं भुजान्तरस्य वक्षसः । षष्ठीविभक्त्यर्थेऽव्ययीभावः । पार्श्वद्वये उल्लसन्ती भ्राजमाना हारमाला मुक्तागुणानां पङ्क्तिः तत्रत्यकान्तिसरितः वक्षसि प्रवहन्त्याः कान्तेरेव सरितः तरलैश्चञ्चलैः ऊर्म्युत्करैः तरङ्ग- निकरै: उभयतः तीरद्वये प्रणुन्नां क्षिप्तां सितानां फेनानां पङ्क्तिम् उत्प्रेक्षयति । अत्र कान्तिसरित इति रूपकेण कान्तिविवृद्धावूर्म्युत्करत्वाध्यवसायरूपयातिशयोक्त्या चोत्था- पितः स्वरूपोत्प्रेक्षालंकारः ॥ ६८ ॥ त्वां सर्वभूतमयमाश्रितसर्ववर्णं यद्वैजयन्त्युपगताच्युत सर्वगन्धम् । तेनैव किं त्रिभुवनैकमहावदान्य सारूप्यमावहति ते सकलाभिनन्द्यम् ॥ हे. त्रिभुवनैकमहावदान्य अच्युत, सर्वभूतमयं सर्वेषां प्राणिनामन्तरात्मतया सर्वभूतात्मकम् आश्रिताः सर्वे वर्णा विप्रादयो यं तथाभूतं सर्वगन्धम् ' सर्वकर्मा सर्वकामः सर्व- गन्धः सर्वरसः' इति श्रुतेः सर्वविधदिव्यसौरभशालिनं त्वां वैजयन्ती उपगता समाश्रितेति यत् तेनैव हेतुना सकलाभि- नन्द्यं ते तव सारूप्यम् आवहति बिभर्ति किम् ? वैजय- न्त्यपि 'पञ्चरूपा तु या माला वैजयन्ती गदाभृतः । सा भूतहेतुसंघातभूता माला च वै द्विज ॥' इति वचनात्पृ- थिव्यादिसर्वभूतमयी आश्रितसर्ववर्णा च । पृथिव्यादीनामा- गमेषु पीतशुक्लरक्तकृष्णधूम्रवर्णध्यानविधानाद्धूम्रवर्णो यद्यपि रक्तमिश्रकृष्णवर्णरूपः तथापि स एव हरितवर्णस्थाने कथंचन द्रष्टव्यः । यद्वा वैजयन्त्यां भूतात्मकानि पुष्पाणि रत्नपुष्पाणि रत्नेषु च वज्रमुक्ताफलपद्मरागेन्द्रनीलगारुत्मतानि प्रशस्ता- नीति ताद्रूप्यात्सर्ववर्णता । नवसु रत्नेषूक्तानां पञ्चानां प्राश- स्त्यं च रत्नशास्त्रेऽभिहितम् –- 'व्युप्तानि वज्रवरमौक्तिकप- द्मरागगारुत्मतोपलसुरेश्वररत्नवर्यैः । धार्याणि भूपतिभिराभर- णानि लक्ष्मीसौभाग्यदान्यपररत्नकृतानि नैवम् ॥ वैदूर्यगो- मेधकपुष्परागप्रवालरत्नानि तथा नृपाणाम् । शोभावहान्य- ल्परुचीनि सार्धं तैर्धारितानि श्रियमावहन्ति ॥' इति । यद्यपि ' श्वेतालोहितपीतमेचकतया च्छायाश्चतस्रः क्रमात्' इति वज्रस्य वर्णचतुष्टयमुक्तं तथापि पीतवर्णमेव प्रशस्तम्, 'वज्रं विद्युत्प्रभं स्निग्धं सुन्दरं लघुलेखनम् । षडरं तीक्ष्ण- धारं च सुसौम्यारं श्रियं दिशेत् ॥' इति वचनात् । इत्येवं वैजयन्ती सर्ववर्णा सर्वविधसौरभयुक्ता च भगवद्धार्यपुष्पदा- मत्वात् । एवं श्लेषमूलभगवत्सारूप्यप्राप्तौ तत्समाश्रयणस्य हेतुत्वसंभावनाच्छ्लेषोत्थापितो हेतूत्प्रेक्षालंकारः ॥ ६९ ॥ ताराभिरामपरिणाहलसत्सिताभ्रं तापिञ्छमेचकमुरःशरदन्तरिक्षम् । प्राप्यैव देव तव कौस्तुभपूर्णचन्द्रः पूर्णां बिभर्ति पुरुषोत्तम कान्तिरेखाम् ॥ हे देव पुरुषोत्तम, तारै: शुद्धमौक्तिकैः अभिरामे परि- णाहे विस्तारे लसन्सिताभ्रोऽनुलेपनकर्पूरो यस्य तत्तथो- क्तम् । 'परिणाहो विशालता' इति 'घनसारश्चन्द्रसंज्ञ: सिताभ्रो हिमवालुका' इति चामरः । अन्तरिक्षपक्षे तारा- भिर्नक्षत्रैरभिरामे परिणाहे लसन्ति सिताभ्राणि शुभ्रमेघा यस्य तत्तथोक्तम् । तापिञ्छमेचकं तमालश्यामलम् । 'का लस्कन्धस्तमालः स्यात्तापिञ्छोऽपि ' इत्यमरः । तव उर एव शरदन्तरिक्षं प्राप्यैव कौस्तुभ एवं पूर्णचन्द्रः पूर्णां कान्तिरेखां कान्त्यतिशयं बिभर्ति निरन्तरालपङ्क्तिवाचिना रेखाशब्देना- तिशयो लक्ष्यते । 'रेखा त्वकृत्रिमे मार्गे हस्तपादतलादिषु । निरन्तरालपङ्कौ च' इति केशवः । यथा शरदन्तरिक्षं प्राप्त एव चन्द्रः पूर्णां कान्तिं बिभर्ति एवं भगवदुरःस्थलं प्राप्त एव कौस्तुभ इति तात्पर्यम् । अत्र शरदन्तरिक्षमित्यत्र रूपकसमासः; न तूपमितसमासः, तापिञ्छमेचकमित्यादि- सामान्यप्रयोगात् । तदनुरोधादन्यत्रापि रूपकसमास इति श्लेषानुप्राणितो रूपकालंकारः ॥ ७० ॥ नाभीसरोजकिरणैर्मणिराजभाभि- रात्मप्रभाभिरपि संवलितं विभाति । श्रीवत्सविग्रहजुषः प्रकृतेस्त्वदीयं वक्षः परीतमिव सत्त्वरजस्तमोभिः ॥ नाभीसरोजस्य किरणैः मणिराजस्य कौस्तुभस्य भाभिः आत्मनः स्वस्य प्रभाभिश्च संवलितं त्वदीयं वक्षः श्रीवत्सवि- ग्रहजुषः श्रीवत्सरूपं प्राप्तायाः प्रकृतेः त्रिगुणायाः गुणैः सत्त्वरजस्तमोभिः परीतमिव विभाति । केचिन्नाभिसरोजं धवलं वर्णयन्ति । यथा -- ' नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृतः' इति मुरारिनाटके । हरिवंशे त्वरुणं वर्णितम्-- 'हुताशनज्वलितशिखोज्ज्वलत्प्रभं समुत्थितं शर- दमलार्कतेजसम् । विराजते कमलमुदारवर्चसं महात्मनस्तनु- रिव चारुदर्शनम् ॥' इति कौस्तुभं धवलं केचिद्वर्णयन्ति । यथा नैषधचरिते -- ' हित्वा दैत्यरिपोरुरः स्वभवनं शून्यत्वदो- वस्फुटासीदन्मर्कटकीटकृत्रिमसितच्छत्रीभवत्कौस्तुभम्' इति । हरिवंशे तु – 'अस्यैव देवस्य हरे: स्तनान्तरे विराजते कौस्तुभरत्नदीपः' इति दीपसाम्येनारुणो वर्णितः । प्रपञ्चसारे तु श्यामल इति तद्ध्यानमुक्तम् । अनेन अनेकधा प्रसिद्ध- त्वात्कौस्तुभनाभीकमलयोः क्वचन क्वचन श्लोके कश्चन कञ्चन वर्णो वर्ण्यते, 'न तत्तत्त्वं न तच्छास्त्रं न सा विद्या न सा कला । यन्न काव्याङ्गतां याति काव्यं सर्वात्मकं यतः ॥ ' इति काव्यस्य सर्वमतसाधारण्यवचनात् । अतोऽत्र न पूर्वा - वरविरोधः शङ्कनीयः । श्रीवत्सः प्रकृतिरूप इति विष्णुपुराणे वर्शितम् -– ' श्रीवत्सरांस्थानमयमनन्ते च समाश्रितम् । प्र- धानं बुद्धिरप्यास्ते गदारूपेण माधवे ॥' इति । स च वक्षसि दक्षिणभागगतो बिल्वरूपो लाञ्छनविशेष इति सार्व- भौम: प्रवादः । हरिवंशे —- ' श्रीवत्सेनोरसि श्रीमान्रोमजा- लेन राजते' इति रोमावर्त इत्युक्तम् । वामनपुराणे भूष- णविशेष इति सूचितम् । तत्र हि श्रीदामनामानमसुरमुपक्रम्यो- क्तम्-- ' निःश्रीकास्तु त्रयो लोकाः कृतास्तेन दुरात्मना । श्रीवत्सं वासुदेवस्य हर्तुमैच्छन्महाबलः ॥ ' इति । कण्ठत- श्रोक्तं तत्रैव विष्णुपञ्जरस्तोत्रे-- 'वैजयन्तीं प्रगृह्याथ श्रीवत्सं कण्ठभूषणम् । वायव्यां रक्ष मां देव अश्वशीर्ष नमोऽस्तु ते ॥ ' इति । अत्र स्वरूपोत्प्रेक्षालंकार ।'अजामेकां लो- हितशुक्लकृष्णाम् ' इति सत्त्वादीनां शुक्लारुणकृष्णवर्णत्वश्रव- णादेवमुत्प्रेक्षा ॥ ७१ ॥ वक्षःस्थलं वरद नन्दनमाश्रितस्ते येषां विभाति हरिचन्दन एष मध्ये । एते चतुर्भुज भुजास्तव तस्य शाखाः शङ्के कराब्जदलकोमलिताग्रभागाः ॥ हे वरद चतुर्भुज, नन्दनं सर्वेषां परमानन्दकरम्, पक्षे नन्दनवनं ते तव वक्षःस्थलमाश्रितः एष हरिचन्दनः हरि- चन्दनाङ्गरागः, पक्षे हरिचन्दनाख्यः कल्पवृक्षः येषां मध्ये विभाति, तवैते समीपतरवर्तिनः भुजाः चत्वारो बाहवः कराब्जदलकोमलिताप्रभागाः करा एवाब्जदलानि तैः कोम - लिता अप्रभागा यासां तास्तथाभूताः तस्य हरिचन्दनस्य शाखा लता इति शङ्के उत्प्रेक्षे अत्र स्वरूपोत्प्रेक्षाया हरि- चन्दनादिशब्दश्लेषेण कराब्जदलेति रूपकेण च संकरः । कराब्जेत्यत्र यद्युपमितसमासस्तदोपमया संसृष्टिः । यदि मयूरव्यंसकादिसमासस्तदा दण्ड्युक्तप्रकारेण रूपकरूपकम् । 'मुखपङ्कजरङ्गेऽस्मिन्भ्रूलता नर्तकी तव । लीलानाट्यामृतं दृष्ट्योर्यूनां साख निषिञ्चति ॥ ' इति हि तदीयं रूपकरूपको- दाहरणम् । उभयथा संदेहे तु संदेहसंकरः । ' हरिचन्दनमस्त्री स्याद्देवानां पादपान्तरे चन्दने ताम्नसारे च पीतचन्दनसं- ज्ञके ॥ ' इति केशवः ॥ ७२ ॥ जात्यैव यद्वरद पल्लवराग एष यल्लाल्यते च भवता कटके निवेश्य । मन्ये मणिस्तदुपगम्य मदान्धभावं साक्षादयं सवितुरेव करोत्यवज्ञाम् ॥७३॥ माणिक्यस्य चातुर्वर्ण्यरूपाश्चतस्त्रो जातयः पद्मरागकुरु- विन्दसौगन्धिकनीलगन्धिभेदात् । तानि क्रमाद्रक्तमतिरक्त- मीषत्पीतप्रभं पिञ्जरमीषन्नीलप्रभं धूम्रं च रत्नशास्त्रविदो वर्ण- यन्ति । तत्र कुरुवि दस्य पल्लवराग इति नामान्तरम् । अत एव 'प्रचक्रमे पल्लवरागताम्रा' इति कालिदासश्लोकव्या- ख्याने पल्लवरागो रत्नविशेषे योगरूढ इति चक्रवर्तिनोक्तम् । इह करकङ्कणस्थः स मणिर्वर्ण्यते । हे वरद, एषः अयं मणिः जात्यैव पल्लवराग इति यत्, यच्च भवता कटके निवेश्योप- लाल्यते तत्तेन हेतुना मदान्धभावमुपगम्य एत्य साक्षात्प्रत्यक्षं पुरत एव सवितुः सूर्यस्यैव, पक्षे पितुरेव अवज्ञां करोति ! प्रभया सूर्यं च परिभवतीत्ययं सूर्यस्य तिरस्कारः । यः खलु जन्मप्रभृत्येव पल्लवेषु विटेषु रज्यति राज्ञः कटके सैन्ये सम- घिकृतश्च स मदेनान्ध्यं कृत्याकृत्यविवेकाभावं प्राप्य साक्षा- त्पितुरप्यवज्ञां कुर्यादेव । अत्र पल्लवरागकटकसवितृशब्दश्ले- षेणोत्थापितो हेतूत्प्रेक्षालंकारः । मन्य इति तद्व्यञ्जकः शब्दः । सवितुरेवेत्येवकारेणान्येषामवज्ञां करोतीति किमु व- क्तव्यमित्यर्थापत्त्यलंकारश्च गम्यते । 'जाति: समूहे मालत्यां सामान्ये जन्मगोत्रयोः' 'पल्लवोऽस्त्री किसलये पत्रमात्रप्रको- ष्ठयोः । विस्तारे विटपे चाथ रभसे संबलेऽपि च पुंलिङ्गस्तु भवेत्षिङ्गे' 'कटकस्त्वस्त्रियां शैलनितम्बे वलयेऽपि च । सैन्ये च राजधान्यां च' इति केशवः । पल्लवेषु रागोऽस्येति सप्तमीगर्भो बहुव्रीहिः ॥ ७४ ॥ ऐन्द्रोपलप्रभमधो भुजदण्डनाल- मेकत्र चक्रमपरत्र च शङ्खहंसम् । दृष्ट्वा कथं न कलयेमहि कान्तिसिन्धो- रुत्फुल्लपद्मयुगमूर्ध्वकरद्वयं ते ॥ ७५ ॥ अध: अधस्तात् ऐन्द्रोपलप्रभमिन्द्रनीलमणिप्रभं भुजदण्ड- मेव नालम्, एकत्र करे चक्रं सुदर्शनम, पक्षे चक्रवाकम्, अपरत्र करे शङ्खमेव हंसं च दृष्ट्वा कथं ते तब ऊर्ध्वकरद्वयं कान्तिसिन्धोः संबन्धि उद्गतं उत्फुल्लपद्मयुगं न कलयेमहि ? तथा कलयितुं युक्तमेव । अत्र रूपकै: चक्रशब्दश्लेषेण इन्द्रो- पलप्रभमित्युपमया चोत्थापितः स्वरूपोत्प्रेक्षालंकारः, नाला- दिलिङ्गादनुमानालंकारो वा ॥ ७५ ॥ चन्द्रार्कचारुतरशङ्स्वरथाङ्गशोभा- संभाव्यरात्रिदिवसात्मकपार्श्वयुग्मम् । नक्षत्रदृश्यनवमौक्तिकहारिरूपं मन्ये महापुरुषरूपधरं भवन्तम् ॥ ७६ ॥ चन्द्रार्कयोरिव चारुतरयोः शङ्करथाङ्गयोः शोभया संभा- व्यरात्रिदिवसात्मकं संभावनायोग्यरात्रिदिवसस्वभावशालि पा- र्श्वयुग्मं यस्य स तथोक्तः तम , नक्षत्रैरिव दृश्यैः नवमौक्ति- कैः हारि मनोहरं रूपं यस्य स तथोक्तः तमेवंभूतं भवन्तं महापुरुषरूपधरम् 'वेदाहमेतं पुरुषं महान्तम्' इत्युक्तस्य महापुरुषस्य यद्रूपं वर्णितम् 'अहोरात्रे पार्श्वे' 'नक्षत्राणि रू- पम्' इति तस्य धारकं तद्रूपमास्थाय संनिदधानं मन्ये । अ- त्रोपमारूपकोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ७६ ॥ संवर्तजृम्भितविकर्तनदुर्निरीक्षं पश्यामि दक्षिणकरे तव चक्रराजम् । दैत्यौघसिन्धुपतिमन्थमहाचलस्य बाहो: प्रतापघनमिद्धमिवोद्गतं ते ॥ तव दक्षिणकरे संवर्ते प्रलये जृम्भितं विकर्तनं सूर्यमिव दुर्निरक्षं चक्रराजं चक्राणां राजानं सुदर्शनं दैत्यौघ एव सि- न्धुपतिर्नदीपतिः तस्य मथने मन्थमहाचलस्य मन्थानरूपम- हाशैलस्य त्वद्बाहोः इद्धं दीप्तं प्रतापघनं प्रतापस्य कठिनीभा- वमिव पश्यामि । 'घनाः कठिनसंघातमेघकाठिन्यमुद्गराः ' इति केशवः । अत्रोपमारूपकोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ आभाति देव विधृतस्तव सव्यपाणा- वन्तर्बहिश्च शुचिरच्युत पाञ्चजन्यः । अन्तेवसन्निव गलस्य गुरोर्गभीर- ध्वानक्रियोपनिषदध्ययनार्थमेषः ॥ ७८ ॥ हे देव अच्युत, तव सव्यपाणौ विधृतः अन्तर्बहिश्च शु- चि: धवलः, शिष्यपक्षे मानसकायिकशुद्धियुक्तः एष पाञ्च- जन्यः पाञ्चजन्यनामा शङ्कः गभीरा ध्वानक्रियैव उपनिषद्रह- स्यविद्या तदध्ययनार्थं गुरो: पीवरस्य, पक्षे आचार्यस्य गल- स्य अन्ते समीपे वसन् शिष्य इव आभाति प्रकाशते । अत्र शुचिगुरुशब्दश्लेषेण अध्ययनार्थमिति फलोत्प्रेक्षया चोत्थापितः स्वरूपोत्प्रेक्षालंकारः । 'अथ स्याच्छुचिरीशाने सूर्ये चन्द्रेऽग्नि- शुद्धयोः' इति केशवः ॥ ७८ ॥ कौमोदकी स्फुरति ते करपल्लवाग्रे वैरिञ्चिवाक्यविकृतेव सरस्वती सा । त्रिस्त्रोतमस्तव पदाब्जभुवो विशेष- माकाङ्क्ष्य पाणिकमलात्तव निःसरन्ती ॥ ते तव करपल्लवाग्रे करपल्लवस्याग्रे कौमोदकी नाम गढ़ा तब पदाब्जभुवः त्रिस्रोतसः गङ्गायाः विशेषं तदपेक्षया स्व- स्योत्कर्षमाकाङ्क्ष्य तव पाणिकमलात् निःसरन्ती नदीरूपेण प्रवहन्ती सरस्वतीव भाति । कौमोदकी प्रपञ्चसारे पीतवर्णा वर्णिता—-' चक्रं शङ्खगदाम्बुजकौस्तुभमुसलाः सखड्गवनमा- लाः । रक्ताच्छपीतकनकश्यामलकृष्णशुशुक्लभासः स्युः ॥' इति । अतः सरस्वतीनदीत्वोत्प्रेक्षा । सरस्वत्या गङ्गापेक्षया हेतुगर्भविशेषणं वैरिञ्चवाक्यविकृतेति । इत्थं ब्रह्माण्डपुराणे कथा -- लक्ष्मीसरस्वतभक्तौ कौचिद्द्विजौ स्वस्वदेवतोत्कर्षे विवदमानौ ब्रह्माणमुपससृपतुः । ब्रह्मा च लक्ष्मीरुत्कृष्टेत्यु - वाच । तेन सरस्वत्यतिमात्रं रुष्टा बभूवेत्येवं पौराणिकी प्रसिद्धिः सेति पदेन निबद्धा । अत्र पदार्थहेतुककाव्यलिङ्गानुप्राणितः स्वरूपोत्प्रेक्षालंकार इति तेन तस्याः संकरः । करपल्लवाद्युप- माभिस्तु संसृष्टिः । करपल्लवाग्रशब्दस्य कृत्स्नस्यापि करपर- तया प्रयोगे तु न तत्रोपमा । 'बाहुर्बाहा भुजः पाणिर्भरणं करपल्लवः' इति यादवः । ' अथ ना करपल्लव: । बाहौ किसलयप्रख्यकरेऽप्येष नृषण्डयोः' इति केशवः ॥ ७९ ॥ हस्ते विराजति तवाभयमुद्रितेऽस्मि- न्नव्याजकोमलरुचिपकराभिरामे वज्रोर्मिकांशुनिकरः कमलाधिराज्य पट्टाभिषेकसलिलौघ इवावदातः ॥ ८० ॥ हे जनार्दन, अभयमुद्रिते अभयाभिनयेन संजातमुद्रे अव्याजकोमलेन अलंकारादिहेत्वन्तरमनपेक्ष्य हस्तसौन्दर्या- वहेन रुचिप्रकरेण प्रभासमूहेन अभिरामे तव हस्ते अवदात: शुभ्रवर्ण : पीतवर्णो वा । 'अवदातः सिते पीते प्रधाने शुद्ध एव वा' इति केशवः । वज्रोर्मिकांशुनिकरः प्रत्युप्तवज्रस- रितानामङ्गुलीयकानां किरणसमूहः कमलाधिराज्ये अस्य हस्तस्य सकलकमलाधिराजभावे निमित्ते यः पट्टाभिषेक: तदर्थः सलिलानामोघः समूहः परम्परेव विराजति । 'ओघः परम्परायां स्याज्जलस्रोतसि संचये' इति केशवः । पट्टा- भिषेकार्थमपि जलमवदातं शुद्धं भवति, सरित्समुद्रादिभ्य- स्तस्याहरणीयत्वात् । स्वरूपोत्प्रेक्षालंकारः । अत्र सकलकम- लातिशायिनी शोभा व्यज्यते । कोमलशब्दात्सौन्दर्यलाक्ष- णिकात्कोमलं करोतीत्यर्थे तत्करोतीति ण्यन्तात्पचाद्याचि 'णेरनिटि' इति णिलोपे च सत्यत्र कोमलशब्द: सौन्द- र्यावहवाची ॥ ८० ॥ अभयमुद्रावत्स्वामिना वरमुद्रा किमिति न धार्यत इत्याकाङ्क्ष्यामिदमुच्यते – नामैव ते वरद वाञ्छितदातृभावं व्याख्यात्यतो न वहसे वरदानमुद्राम् । न ह्यागमोदितरसः श्रुतिसिद्धमर्थं लिङ्गेन बोध्यमुररीकुरुने विपश्चित् ॥ ८१५ हे वरद, ते तव नामैव वाञ्छितदातृभावं सकलभक्तज- नेष्टार्थदातृत्वं व्याख्याति विशेषेणाख्याति स्पष्टमाचष्टे । अतो हेतोर्वरदानमुद्रां न वहसे । उक्तमर्थमर्थान्तरन्यासेन समर्थ- यते –- आगमोदितरसः आगमे वेदे उत्पन्नादरः विपश्चि मीमांसान्यायालोचनेन दृढं वैदुष्यं प्राप्तः श्रुतिसिद्धमर्थं श्रुतिलिङ्गादीनां मध्ये प्रथमप्रमाणभूतया श्रुत्या निश्चितं प्रमेयं लिङ्गेन श्रुतिमुखनिरीक्षकतया ततो विलम्बितप्रवृत्तिकेन द्वि- तीयप्रमाणेन बोध्यं बोधनीयं न ह्युररीकुरुते नाङ्गीकरोति । 'अर्थिभ्यो वै वरं दत्ते प्रणतार्तिविनाशनः । आख्यां वरद- राजेति ययौ नित्यं कृतार्थयन् ॥' इति वामनपुराणे भग- वतो वरदनाम निरुक्तम् । अतोऽभिधानश्रुत्या प्रसिद्धं वरदा- तृत्वं न वरमुद्रालिङ्गेन बोधनीयमिति सा न धृतेत्यर्थः । भगवानप्यागमोदितरस: । 'रसो वै सः । रसँ ह्येवायं लब्ध्वानन्दी भवति' इत्यागमप्रतिपादितरसः, विपश्चित् 'ब्रह्मणा विपश्चितेति' इति मन्त्रवर्णात् । अत्र सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । स च श्लेषानुप्राणित इति संकरः ॥ ८१ ॥ आभाति मौक्तिकगुणग्रथितैरनल्पै- र्नीलोत्पलैर्वलयितस्तव नाथ कण्ठः । संवर्तमेघवसतिं ध्वननैस्तदन्त- र्निश्चित्य तन्निकटगैरिव मेघडिम्भैः ॥ हे नाथ, मौक्तिकगुणप्रथितैः मौक्तिकसराणामन्तरालेषु स्यूतैः अनस्पैः स्थूलैः नीलोत्पलैर्वलयितः तव कण्ठः ध्वननैः महामेघगर्जितनिभैः कण्ठध्वनिभिः तस्यान्तः संवर्तमेघानां वसतिं निश्चित्य तन्निकटगै: तत्समीपं प्राप्तैः मेघडिम्भैः मेघार्भकैः वलयित इवाभाति । स्वरूपोत्प्रेक्षालंकारः ॥८२ ॥ यद्ब्रह्मणश्च जनिभूः प्रियमिन्दिरायाः सस्पर्धमोषधिपतौ च सकर्णिकं च । एतैर्गुणैर्गुणनिधे कतमस्त्वदीयं वक्त्रं मनोज्ञमवगच्छतु नारविन्दम् ॥ हे गुणनिधे, त्वदीयं वक्त्रं ब्रह्मणः ब्राह्मणजातेः, पद्म- पक्षे चतुर्मुखस्य जनिभूः उत्पत्तिस्थानम्, इन्दिरायाः प्रियं प्रीत्यास्पदम्, ओषधिपतौ चन्द्रे सस्पर्धं च । एकं सादृ- श्यादन्यत्तदुदये स्वस्य निमीलनात् । सकर्णिकं कर्णिकया कर्णाभरणेन, पक्षे मध्यावयवेन सहितं चेति यत् ॥ एतै- गुणैर्मनोज्ञं तव वक्त्रम् अरविन्दं कतमो नावगच्छतु ? सर्वस्याप्यरविन्दमित्यवगन्तुमर्हमित्यर्थः ॥ ८३ ॥ वक्त्रेण ते यदभिभूतमभूत्सरोजं तन्नाभिभूतमिति शब्दमवाप्य नूनम् । शब्दच्छलादपनिनीषु जनापवाद नाभेरभूत्तव रमाधिप विश्रुतायाः ॥८४॥ हे रमाधिप, ते वक्त्रेण सरोजमभिभूतमभूदिति यत् तेन हेतुना जातं जनापवादं नाभिभूतमिति शब्दमवाप्य शब्दच्छलादपनिनीषु सत् विश्रुतायाः प्रसिद्धायाः तव नाभे- रभूत् । प्रसिद्धान्नाभितो भवनादेव नाभिभूतमिति शब्दः प्रसिद्धो भवतीति भावः । अत्र सरोजस्य भगवन्नाभिसंभूते- र्जनापवादापनयनं फलत्वेनोत्प्रेक्षितमिति फलोत्प्रेक्षा नूनमिति व्यञ्जकशब्दप्रयोगाद्वाच्या नाभिभूतशब्दश्लेषापेक्षेति संकरः ॥ उन्मीलयन्कुमुदमुज्ज्वलयन्गिरीश- मुन्मूलयन्विषमवाहभवाभितापम् । उद्दीपयन्वरवधूजनतानुराग- मुद्द्योतते वरद ते वदनामृतांशुः ॥८५॥ हे वरद, कुमुदं कोर्भूमेः मुदम अहमपि भगवतः परि- पूर्णस्य वरदरूपेण मयि नित्यसंनिधानात्परमशुद्धा जातास्मी- त्येवमानन्दं भूगतानां मनुष्याणामानन्दं वा, चन्द्रपक्षे कैर- वम्, उन्मीलयन्विकासयन्, गिरीशं गिरिवरं हस्तिशैलम् पक्षे शिवम् उज्ज्वलयन्भूषयन् , विषमवाहभवाभितापं विष- ममतिकृच्छ्रं दुःखं वाहयति प्रापयतीति विषमवाहो यो भवः संसारः तत्कृतमभितापम् , पक्षे विषमवाहः सूर्यः तद्भवं तत्संभवमभितापमुन्मूलयन् नाशयन् वरवधूजनताया अनु- रागमुद्दीपयन् । उभयत्र सममेतत् । तव वदनमेवामृतांशुः उद्दयोतते । सभङ्गाभङ्गशब्दार्थश्लेषानुप्राणितो रूपकालंकारः ॥ पक्षद्वयक्रशिमपोषविभाव्यमानचान्द्रायणव्रतनिषेवण एव नित्यम् । कुर्वन्प्रदक्षिणमुपेन्द्र सुरालयं ते लिप्सुर्मुखाब्जरुचिमेष तपस्यतीन्दुः । हे उपेन्द्र, ते तव मुखाब्जरुचिं लिप्सुः एष इन्दुः प्रसि द्धश्चद्रः पक्षद्वये कृष्णशुक्लपक्षद्वये यौ क्रशिमपोषौ ताभ्यां विभाव्यमानं चान्द्रायणव्रतनिषेवणं यस्य सः तथाभूत एव सन् सुरालयम् इष्टदेवतालयं रत्नसानुं च नित्यं प्रदक्षिणं कुर्वन् तपस्यति । अत्र लिप्सुरिति फलोत्प्रेक्षया चान्द्रायण- व्रतनिषेवणकल्पनारूपातिशयोक्त्या मेरावदृष्टार्थिपुरुषप्रदक्षि- णीकर्तव्येष्टदेवतालयत्वाध्यवसानरूपातिशयोक्त्या चोत्थापितः चन्द्रगततपोरूपधर्मोत्प्रेक्षालंकारः । कृष्णप्रतिपदि पञ्चदश ग्रासाः द्वितीयामारभ्यैकैकग्रासहानिः ततः शुक्लप्रतिपदमार- भ्यैकैकग्रासवृद्धिरित्येवं ग्रासनियमयुक्तो व्रतविशेषश्चान्द्राय - णम् तदनुष्ठानेऽपि ग्रासह्रासवृद्ध्यनुसारेण क्रशिमपोषौ संभाव्येते ॥ ८६ ॥ नाथ त्वदीयमकलङ्कमिमं मुखेन्दु- मापीय तृप्यति सदा वसुधा यतस्ते । तेनैव किं नवसुधारसगोचरोऽभू- दिन्दु: कलङ्कमलिनीकृतमध्यभागः ॥ हे नाथ, त्वदीयमकलङ्कमिमं मुखेन्दुं वसुधा सदा नि- त्यम्, आपीय तृप्यति यतः तेनैव हेतुना किं कलक्कमलिनी- कृतमध्यभाग: इन्दुः प्रसिद्धश्चन्द्रः नवसुधारसगोचरः अभूत् नवस्य सुधारसस्य आस्पदमभूत् । वसुधाया रसस्य आस्वा- दनेच्छाया गोचर आस्पदं नाभूदित्यपि सभङ्गश्लेषेण प्रतीयते । तत्र च हेतु: कलङ्काकलङ्कविशेषणपदाभ्यामुक्तः । पदार्थहे- तुककाव्यलिङ्गानुप्राणितः श्लेषमूलो हेतूत्प्रेक्षालंकारः ॥ ८७ ॥ आश्रित्य नूनममृतद्युतयः पदं ते देहक्षये विधृतदिव्यपदाभिमुख्या: । लावण्यपुण्यनिचयं सुहृदि त्वदास्ये विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥ प्रतिमासं भिन्ना अमृतद्युतयः चन्द्राः ते तव विष्णोः पद- माकाशम्, पक्षे चरणमाश्रित्य देहक्षये कृष्णपक्षावसाने प्राप्ते विधृतदिव्यपदाभिमुख्या: सन्तः लावण्यमेव पुण्यनिचयं सुहृदि सादृश्यात्सुहृत्त्वेनाध्यवसिते त्वदास्ये तव मुखे वि- न्यस्य मिहिरं यान्ति सूर्यं प्राप्नुवन्ति नूनमित्युत्प्रेक्षा । ये भगवच्चरणं प्रपन्नास्ते देहावसानकाले भगवच्चरणप्रपदनमहिम्ना अर्चिरादिमार्गेण परमं पदं प्राप्तुमभिमुखाः सन्तः स्वकीय- मभ्युदयसाधनं स्वानपेक्षितं पुण्यनिचयं सुहृदि निवेश्य उत्क्र- मणानन्तरमेव सूर्यं प्राप्नुवन्तीति शास्त्रमर्यादा । 'तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्याम्' इति यथा ब्रह्मविदः पुत्रा दायमुपयन्ति तथा तत्सुहृदां तदीयपुण्यप्राप्तिश्रवणात् 'स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति' इति त्वरितमेवादित्यप्रा- प्तिश्रवणाच्च तदर्थोपजीविन्यत्रोत्प्रेक्षा । शुक्लप्रतिपादितस्य च- न्द्रस्यामावास्यायामत्यन्तादर्शनात् 'नवो नवो भवति जाय- मान: ' इति श्रुतेश्च प्रतिमासं भेदोऽध्यवसितः । तेनातीता- श्चन्द्रा अनन्तकोटय इति लभ्यते । ते सर्वेऽपि चन्द्रा भगव- त्पदमाश्रयन्ते देहावसानकाले च दर्शे सूर्यं प्राप्नुवन्ति सहज- लावण्येन न दृश्यन्ते चेति संप्रतिपन्नमेवैतत् । एवं च सूर्यं प्राप्नुवन्तस्ते परमपदाभिमुखाः सन्तो लावण्यरूपं स्वकीयं पुण्यनिचयं सुहृदि भगवन्मुखे विन्यस्य यान्ति किमित्युत्प्रेक्षा । तस्याश्च पदशब्दश्लेषेण लावण्यपुण्यनिचयमिति रूपकेण सुहृत्त्वप्रतिमासभिन्नत्वाध्यवसायरूपातिशयोक्त्या संकरः । 'सुहृदः साधुकृत्याम' इति बहुवचनश्रवणात्सुहृत्सु बहुषु तावत्स्वपुण्यसंक्रमणावश्यंभावेऽपि अत्र सुहृदीत्येकवचनेन भगवन्मुखमेव चन्द्राणां सुहृन्न मुखान्तराणीति तस्येतरमुखे- भ्यो व्यतिरेकोऽपि व्यञ्जितः । ततश्च तस्मिन्नेव चन्द्राणां सर्वेषां स्वस्वयावल्लावण्यपुण्यविन्यसनेनोत्प्रेक्ष्यमाणेन कारणेन तत्कार्यं भगवन्मुखस्यानन्तकोटिचन्द्रलावण्यशालित्वं वर्णनी- यतया प्रकृतं प्रतीयत इत्यप्रस्तुतप्रशंसालंकारः ॥ ८८ ॥ त्वद्वक्रमाम्यमयमम्बुजकोशमुद्रा- भङ्गात्ततत्सुषममित्रकरोपक्लृप्त्या । लब्ध्वापि पर्वणि विधुः क्रमहीयमानः शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥ अयं विधुः प्रसिद्धश्चन्द्रः पर्वणि पूर्णिमायाम् अम्बुजस्य कोश: कुट्मलः स एव अम्बुजरूपभाण्डागारं तस्य मुद्रा मुकुलीभावो मुद्रणं च तस्य भङ्गेन विकासनात्मकेन, तद्वारे- त्यर्थः । आत्ता गृहीता तत्सुषमा तच्छोभा यैस्तादृशा ये मि- त्रकरा: सूर्यकिरणाः सुहृत्पाणयश्च तेषामुपक्लृप्त्या लाभेन त्वद्वक्त्रस्य साम्यं लब्ध्वा प्राप्यापि क्रमेण हीयमानः क्षीय- माणः सन् स्त्रयमनीत्योपचितामन्यायेन वर्धितां श्रियम् आशु नाशो यस्यास्तामाशुनाशां शीघ्रनाशां शंसति । अत्र चन्द्रस्य भगवन्मुखलक्ष्मीं लिप्समानस्य सुहृत्त्वेन सूर्यं मित्रशब्दश्लेषेण परिकल्प्य तत्किरणजालस्य कमलमुकुलविकासकस्य चन्द्रानुप्र- वेशं च सुहृत्पाणेर्भगवन्मुखलक्ष्मीनिधानकोशगृहमुद्रामोचनपू- र्वकं ततो गृहीतभगवन्मुखलक्ष्म्या चन्द्रप्रसाधनार्थं चन्द्रस्प- र्शरूपं च परिकल्य एतावतापि प्रयत्नेन पौर्णमास्यामेव भग- वन्मुखसाम्यरूपेष्टप्राप्तिर्जायते न सार्वकालिकीति प्रतिपादना- दिष्टार्थं समुद्यतस्य परिपूर्णतत्प्राप्त्यभावरूपो विषमालंकारभेदः । त्वद्वक्त्रसाम्यं लब्ध्वेति प्रसिद्धोपमानस्योपमेयत्वकल्पनात्प्र- तीपालंकारः । कोशमुद्राशब्दयोः श्लेषमूलातिशयोक्त्यलंकारः । कमलमुकुलविकासनस्य तत्रत्यभगवन्मुखलक्ष्मीग्रहणार्थसुहृत्क- रव्यापारत्वस्य तद्विकासकसूर्यकिरणजालगतचन्द्रानुप्रवेशस्य गृहीतया भगवन्मुखलक्ष्म्या चन्द्रप्रसाधनार्थसुहृत्करव्यापार- त्वस्य च परिकल्पनरूपातिशयोक्तिः । शंसतीत्यनेन स्वयं दृ- ष्टान्तो भूत्वा अन्यायोपार्जिता श्रीराशुनाशेति परान्बोधय- तीति प्रतिपादनादसंभवद्वस्तुसंबन्धनिबन्धनो निदर्शनाभेदः । एवमप्रस्तुतचन्द्रवृत्तान्तवर्णनेन स्वयं दृष्टान्तो भूत्वा वर्णनीय- त्वेन प्रस्तुतो भगवन्मुखशोभातिशयः प्रतीयत इत्यप्रस्तुतप्रशं- सालंकार इत्येतेषां संकर: । 'निदर्शना स्वक्रियया परेषां बो- धनं मतम् । नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः ॥' इत्यसंभवद्वस्तुसंबन्धनिबन्धननिदर्शनाया लक्षणोदाहरणे । अत्र नश्येदिति बोधयदित्यस्य गम्यमानत्वादप्रयोग: । शंसतीत्ये- तत्स्वार्थबाधादतिस्पष्टं बोधयतीत्यर्थे पर्यवसितम् ॥ ८९ ॥ दृग्भ्या मुकुन्द मृगलोचनकोमलाभ्यां जाताधिकद्युति विलोक्य तवाननाब्जम् । मन्ये स्वमण्डलमितोऽप्यधिकं विधित्सु- स्तस्मिन्बिभर्ति मृगमेव जडः सितांशुः ॥ हे मुकुन्द, मृगलोचनाभ्यामिव कोमलाभ्यां मनोहराभ्यां दृग्भ्यां तवाननाब्जं मुखं जाताधिकद्युति संभूताधिककान्तिकं जडः शिशिर: अज्ञश्च सितांशुश्चन्द्रः विलोक्य स्वमण्डलम् इतः त्वन्मुखादपि अधिकं विधित्सुः सन् तस्मिन्स्वमण्डले मृगमेव बिभर्तीति मन्ये । मृगलोचनसदृशाभ्यां लोचनाभ्या- मेव कान्तिर्भवति न तु कृत्स्नेन मृगेणेति विवेकरहितश्चन्द्रो मृगमेव बिभर्तीति भावः । अत्रोपमानुप्राणिता फलोत्प्रेक्षा । ततः पूर्ववदप्रस्तुतप्रशंसालंकारः ॥ ९० ॥ मालिन्यमब्जशशिनोर्मधुलिट्रकलङ्कौ धत्तो मुखे तु तव दृक्तिलकात्मनाभाम् । दोषावितः वचन मेलनतो गुणत्वं वक्तुर्यथेश वचसि भ्रमविप्रलम्भौ ॥ हे ईश, मधुलिट्कलङ्कौ अब्जशशिनोः मालिन्यं धत्तः । मधुलिहा हि पद्मस्य कलङ्केन चन्द्रस्य च मालिन्यं प्रसिद्ध- मेव । तौ मधुलिट्कलङ्कौ तव मुखे तु दृक्तिलकात्मना दृगा- त्मना मधुलिट् तिलकात्मना कलङ्कश्च आभां शोभामेव धत्तः । एकैकस्यापि दोषत्वे कथमुभयं मिलितं गुणः स्यादिति शङ्का- यां तदुपपाद्यते –- दोषावपि सन्तौ मेलनतो मेलनेन हेतुना क्वचन गुणत्वम् इतः प्राप्नुतः । वक्तुर्वचसि यथा भ्रमविप्र- लम्भौ वक्तुः केवलं भ्रमः केवलं विलम्भश्च वाक्यस्याप्रा- माण्यावहो दोषो भवति । उभौ मिलितौ तत्प्रामाण्यावहतया गुणत्वमेव भजतः । यथा विप्रलम्भकः सत्येव सद्मनि देव- दत्ते स नास्तीति भ्राम्यन्सद्मनि देवदत्तोऽस्तीति परं बोधयति तद्वाक्यं प्रमाणमेव भवति । अत्र प्रथमप्रदर्शितविशेषोपपाद- नार्थं सामान्यमुपन्यस्य तत्राप्युपपादनापेक्षायां तदुपपादनार्थं विशेषान्तरस्योपमानत्वेन निबन्धनाद्विकस्वरालंकारः । 'यस्मि- न्विशेषसामान्यविशेषाः स विकस्वरः । स न जिग्ये महा- न्तो हि दुर्धर्षाः सागरा इव ॥' इति तल्लक्षणोदाहरणे ॥ आमोदकान्तिभृदहर्निशमेकरूप- मासेविनं द्विजगणैर्दिविषद्गुणैश्च । अङ्काधिरूढसहजश्रि मुखं त्वदीयं शङ्कामहे वरद संहतमब्जयुग्मम् ॥ ९२ ॥ हे वरद, त्वदीयं मुखं संहतं परस्पर मेलनेनैकीभूतम् अब्जयोः पद्मचन्द्रयोः युग्मं शङ्कामहे इत्युत्प्रेक्षा । तथोत्प्रे - क्षानिमित्ततया भगवन्मुखे पद्मचन्द्रोभयगुणयोगो विशेषणैः प्रदर्श्यते -- आमोदकान्तिभृत् आमोदमात्रं पद्मे कान्तिमात्रं चन्द्रे । मुखं तु तदुभयशालि । अहर्निशमेकरूपम् अहन्येव पद्मस्य प्रसादः रात्रावेव चन्द्रस्य । अह्नि रात्रावपि मुखस्य । पद्मं द्विजगणैः पक्षिगणैरासेवितं चन्द्रो दिविषद्गणैरमृतं पि- बद्भिः । इदं तु ब्राह्मणगणैर्देवगणैश्चासेवितम् । पद्ममङ्काधिरूढ- लक्ष्मीकं चन्द्रः सहोदरलक्ष्मीकः । इदं तु अङ्काधिरूढा समीपदेशव्याप्ता सहजा आजानसिद्धा श्री कान्तिर्यस्येति व्युत्पत्त्या अङ्काधिरूढसहजश्रि । 'अङ्क: समीप उत्सङ्गे चिह्ने स्थानावमानयोः' इति केशवः । 'सहजं निजमाजा- नम्' इति यादवः । अत्रोत्प्रेक्षाया द्विजाङ्कसहजश्रीशब्दश्ले - षेण संकरः ॥ ९२ ॥ बिम्बस्तवायमधरः प्रतिबिम्बनेन युक्तं सदा युवतिमानसदर्पणेषु । बिम्बाधर: कविभिरीश्वर वर्ण्यसे त्व- मेतावतैव न तु तुच्छफलोपमानात् ॥ हे ईश्वर, तवायमधरो बिम्ब: । युक्तम् । केन हेतुना ? सदा युवतिमानसदर्पणेषु प्रतिबिम्बनेन । यावत्प्रतिबिम्बानु- वृत्ति बिम्बत्वं युक्तमेव । एतावतैव त्वं बिम्बाधर इति कवि- भिर्वर्ण्यसे, न तु तुच्छफलोपमानात् अतिक्षुद्रबिम्बाख्यफल - सादृश्यात् । अधिकव्यतिरेकालंकारोऽपह्नुतिविशेषगर्भः ॥ विद्यामयेषु तव निःश्वसितेष्वपूर्वं विद्याविशेषमिव शिक्षितुमन्तरात्मन् । वाण्याः सदा तव मुखाम्बुरुहे वसन्त्याः कायप्रभेव लसति स्मितचन्द्रिका ते ॥ हे अन्तरात्मन्, ते तव स्मितचन्द्रिका विद्यामयेषु 'अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदः इत्यादिश्रुतेः सकलविद्यारूपेषु तव निःश्वसितेषु अपूर्वं प्राग- गृहीतं विद्याविशेषं शिक्षितुं ग्रहीतुमिव ।' शिक्ष विद्योपादाने' इति धातुः । सदा तव मुखाम्बुरुहे वसन्त्याः वाण्याः कायप्र- भेव लसति । अत्र शिक्षितुमिवेति फलोत्प्रेक्षा । वाण्या इति कवितादिरूपायां वाचि मूर्तिमत्सरस्वतीतादात्म्याध्यवसायरूपा- तिशयोक्तिः । ताभ्यां कायप्रमेवेति स्वरूपोत्प्रेक्षायाः संकरः । मुखाम्बुरुहेति स्मितचन्द्रिकेत्युपमाभ्यां संसृष्टिः ॥ ९४ ॥ तापत्रयौषधवरस्य तव स्मितस्य निःश्वासमन्दमरुता निबुसीकृतस्य । एते कडङ्गरचया इव विप्रकीर्णा जैवातृकस्य किरणा जगति भ्रमन्ति ॥ तापत्रयमाध्यात्मिकादिभेदभिन्नं तस्यौषधवरस्य तच्छा- न्त्यर्थदिव्यौषधस्य निःश्वासरूपेण मन्दमरुता निबुसीकृतस्य, बुसम् अन्तस्तण्डुलादिबीजरहितमुपरित्वङ्मात्ररूपं धान्यं खले बलीवर्दपदैर्घट्टितेन धान्यस्तम्बक्षोदादिना सहितम् । 'कडङ्गरो बुसं क्लीबे' इत्यमरः । बुसमिश्रितं धान्यं मारु- तवति प्रदेशे पवनक्रियया बुसरहितं कुर्वन्ति । तथा कृतस्य तव स्मितस्य विप्रकीर्णाः कडङ्गरचया इव मारुतेन धान्य- राशेः पृथक्कृत्य तत्र तत्र नीता बुसनिकरा इव एते जैवा- तृकस्य चन्द्रस्य किरणा जगति भ्रमन्ति । कडङ्गरा अपि अन्तस्तण्डुलरहिता लघुत्वेन वायुवशात्तत्र तत्र भ्रमन्ति । अत्रौषधवरस्येति रूपकम् । निबुसीकृतस्येति तदुत्थापिता- तिशयोक्तिः । कडङ्गरचया इवेति ताभ्यामुत्थापिता स्वरूपो- त्प्रेक्षा । तैरनुप्राणितस्त्वप्रस्तुतप्रशंसालंकारः ॥ ९५ ॥ सिद्धौषधं जयति तेऽधररत्नपात्रे तापत्रयी झटिति मुञ्चति येन सिक्तम् । मन्ये तुषारकिरणं गुणलेशयोगा- दस्यैव वारिजविलोचन कल्कपुञ्जम् ॥ ते तवाधर एव रत्नपात्रं तस्मिन् सिद्धौषधं जयति । येन व्याधिः शीघ्रं शाम्यतीत्यनुभवसिद्धं तत्सिद्धौषधमित्युच्यते । मन्दस्मितं तथात्वेनाध्यवसितम् । तस्य सिद्धौषधत्वमेवोप- पाद्यते -- येन सिक्तं तापत्रयी झटिति मुञ्चति । अथैतन्नारा- यणतैलादिवत्पाकसिद्धं कल्पयित्वा तदुपजीव्योत्प्रेक्ष्यते -- हे वारिजविलोचन, तुषारकिरणं गुणलेशयोगात् किंचिदाधि- भौतिकतापहरे तस्मिन्नेतदीयगुणलवयोगात् अस्यैव सिद्धौष- धस्य कल्कपुञ्जं तैलस्य निष्पीडनात्सिद्धं सहपक्वमूलिकादि- कल्कसंघं पिण्डीभूतं मन्ये । कल्केऽपि हि किंचिल्लेशतस्तैल- गुणानुवृत्तिरस्ति । अत्र अधररत्नपात्र इति रूपकम् । सिद्धौ- षधमित्यतिशयोक्तिः । तापत्रयीत्यादिवाक्ये काव्यलिङ्गम् । उत्तरत्र तैरुत्थापिता स्वरूपोत्प्रेक्षेति संकरः ॥ ९६ ॥ आतन्वतामवयवेषु गतागतानि युक्तात्मनां वरद यौवतचक्षुषां च । विश्रान्तिभूर्विधुकरप्रकरावदाता मन्दस्मितच्छविरियं तव मां पुनातु ॥ हे वरद, तवावयवेषु गतागतानि आतन्वतां युक्तात्मनां भगवन्मूर्तिध्यानपराणां योगिमनसां यौवतचक्षुषां युवति- समूहचक्षुषां च विश्रान्तिभूः गतागतानि कुर्वतां छायावृक्ष- वद्विश्रान्तिस्थानभूता विधुकरप्रकरावदाता चन्द्राकरणच्छटेव शुभ्रा तवेयं मन्दस्मितच्छवि: मां पुनातु । योगिनां मनांसि भगवतः सर्वावयवानारोहावरोहक्रमेण चिरमनुसंधाय मन्द- स्मितचन्द्रिकायां पश्चाञ्चिरमवतिष्ठन्ते, "तस्मिंल्लब्धपदं चित्तं सर्वावयवसंस्थितम् । विलोक्यैकत्र संयुज्यादङ्गे भगवतो हरेः ॥ ' इति, 'एकैकशोऽङ्गानि धिया विभावयेत्पादादि यावद्धसितं गदाभृतः । जितं जितं स्थानमपोह्य धारयेत्परं परं शुध्यति धीर्यथा यथा ॥' इति च भागवतवचनात् । का- मिनीनां चक्षूंष्यपि नायकस्य सर्वेष्ववयवेषु चरित्वा नितान्तं मदनोद्दीपकसाकूतमन्दस्मिते चिरस्थायितां प्राप्नुवन्तीति वि- श्रान्तिभूरित्युक्तम् । अत्र योगिमनसां कामिनीचक्षुषां च गतागताचरणलक्षणैकक्रियायोगात् उभयोश्च भगवतो मुमुक्षु- ध्येयपरब्रह्मभावे सौन्दर्यातिशये च वर्णनीये उपयोगित्वेन प्रस्तुतत्वाविशेषाच्च तुल्ययोगितालंकारः । युवतिशब्दात्समू- हार्थे ' भिक्षादिभ्योऽण्' इत्यण्प्रत्यये यौवतमिति रूपम् । ' भस्याढे तद्धिते' इति पुंवद्भावस्तु न भवति, युवति शब्दस्य भिक्षादिषु पाठसामर्थ्यात् ' तस्य समूह : ' इत्येव युवतिशब्दात्प्राग्दीव्यतीये सिद्धेऽप्यण्प्रत्यये तस्य भिक्षादि- गणपाठस्य पुंवद्भावपालनार्थत्वात् । भाष्यवार्त्तिकयोस्तु समू- हार्थे यौवनमित्येव रूपमङ्गीकृत्य युवतिशब्दस्य भिक्षादिगणे पाठ: प्रत्याख्यातः । तत्पक्षे ' यौवनचक्षुषाम् ' इति पठनीयम् ॥ निःश्वासमन्दमलयानिलकन्दलेन निर्हारिणा बहुतरेण च सौरभेण । नासापुटौ नलिनलोचन ते मनोज्ञौ मन्ये सदैव मधुमाधवयोर्निवासौ ॥९८ ॥ हे नलिनलोचन, ते मनोज्ञौ नासापुटौ सदा नित्यमेव मधु- माधवयोः वसन्तर्तुमासयो: निवासौ मन्ये । अत्र स्वरूपो- त्प्रेक्षायां निमित्तमुच्यते -- निःश्वास एव मन्दमलयानिलः तस्य कन्दलेनाङ्कुरेण निर्हारिणा दूरं विसृमरेण बहुतरेण सौरभेण च । 'समाकर्षी तु निर्हारी' इत्यमरः । उत्प्रेक्षाया नि:- श्वासमन्दमलयानिलेति रूपकेण संकरः ॥ ९८ ॥ संचारशालि तव निःश्वसिते समस्त- वेदेतिहासवपुषि द्विपशैलनाथ । नाभीसरोरुहनवारुणमण्डले च मन्ये मधुव्रतकुलं मधुविद्ययोक्तम् ॥ ९९ ॥ हे द्विपशैलनाथ, समस्तवेदेतिहासवपुषि सकलवेदेति- हासस्वरूपे तव निःश्वसिते नाभीसरोरुहमेव नवारुणमण्डलं तत्र च संचारशालि संचारेण श्लाघ्यं श्रेष्ठं वा । तदुभये सौरभलोभात् उभयत्रापि गतागताभ्यां परिभ्रमत् मधुव्रत- कुलं मधुकरपटलं मधुविद्यया मधुविद्याप्रतिपादकोपनिषद्भा- गेन उक्तं मधुव्रतकुलं मन्ये । छन्दोगानामुपनिषदि ' असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवंशोऽन्तरिक्षम- पूपो मरीचयः पुत्राः । तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्य ॠच एव मधुकृत ऋग्वेद एव पुष्पम्' इत्यादिना मधुविद्योक्ता । तत्र द्यौः तिरश्चीनः तिर्यग्गतो वंशदण्डः यत्र मध्वपूपो लम्बते । अन्तरिक्षमपूपो मधुपटलं यन्मध्ये मधुकरैः संभृतं मधु तिष्ठति । मरीचयः पुत्राः भ्रमरबीजभूता मध्वपूपच्छिद्रस्था: सूक्ष्मकीटाः । प्राच्यादिषु दिक्षु प्रसृता रश्मयो मधुनाड्यो मध्वाधारच्छिद्राणि । आ- दित्यमण्डलं मध्वपूपमध्यगतं मधु मधु च मधुकरैः पुष्पे- भ्यो रसं समाहृत्य संपाद्यते । अत्र ऋग्यजु:सामाथर्ववेदा इतिहासश्च पुष्पाणि । तेष्वाम्नाता ऋगादयो मन्त्रा मधु- कराः ऋग्वेदादिविहितेषु कर्मसु सोमाज्यपयःप्रभृतीनि मन्त्रै- रग्नौ हूयन्ते । तान्यादित्यरश्मिसंवलितैरग्निभिरुत्पन्नपाकान्यमृ- तभावमापन्नान्यादित्यमण्डलं प्राप्नुवन्ति 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते' इति साधारण्यात् । अतस्तत्तत्कर्म- बोधका ऋक्सामादयो मधुसमाहरणे मूलोपादानत्वात्पुष्पत्वेन निरूपिताः । मन्त्रास्त्वाहुतिकरणत्वेन तत्तद्रसानामेकीकरण- कृत्त्वेन मधुनेतृत्वान्मधुकरत्वेन निरूपिताः । ततश्च मधुकराणां रससमाहरणार्थं पुष्पेषु समाहृतरससंयोजनार्थं मध्वपूपगते मधुनि च पुनः पुनर्गतागतं लोके दृष्टम् । अतो वेदेतिहास- रूपेषु भगवन्निःश्वासेषु नाभीपद्मरविमण्डले च पुनः पुनर्गतागतं कुर्वन्मधुकरकुलं मधुविद्योक्तमधुकरकुलत्वेनोत्प्रेक्ष्यते । सा चोत्प्रेक्षा रूपकोत्थापितेति संकरः ॥ ९९ ॥ देहाद्वदन्ति जननं मुनयस्तिलानां देवेन्द्रवन्द्यचरणाम्बुज तावकीनात् । नारायणैतदुचितं प्रकटीकरोति नासाभिधानमिह दिव्यतिलप्रसूनम् ॥ हे देवेन्द्र वन्द्यचरणाम्बुज नारायण, मुनयः तावकीना- द्देहात् तिलानां जननं वदन्ति । एतत् तेषां वचनम् इह तव देहे नासाभिधानं दिव्यं नित्यमम्लानत्वेनाश्चर्यभूतं तिलप्रसूनं कर्तृ उचितं प्रकटीकरोति । अत्राप्तवाक्यप्रतिपन्नस्यार्थस्याति- शयोक्तिकल्पितेन लिङ्गेन दार्ढ्यं क्रियत इति तदुत्थापितोऽनु- मानालंकारः ॥ १०० ॥ नेत्रे तव क्व भगवन्क्व च पुण्डरीकं ब्रूते तयोस्तदुपमानमथापि वेदः । सर्वात्मनस्तव समाधिकवस्त्वलाभा- दाकाशवत्स खलु सर्वगतत्वमाह ॥ अप्राकृते तव नेत्रे व तुच्छमिदं पुण्डरीकं क्व ? अथापि वेदः तयोस्त्वन्नेत्रयोः तत्पुण्डरीकमुपमानं ब्रूते आह ' तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी' इति । अधिकगुणं खलूपमानं निबद्धव्यम् । इदं पुण्डरीकं भवन्नेत्राभ्यां न्यूनगुणमिति वक्तु- मपि प्रसक्तिरहितं कथमुपमानभावमश्नुवीत ? अतस्तस्योप- मानत्वेन निबन्धनमत्यन्तमनुचितमेव । एतदनौचित्यं वेद- शैल्या परिह्रियते -- स खलु वेदः सर्वात्मनः सकलचराचर- प्रपञ्चात्मतया परिच्छेदातीतस्य तव सदृशाधिकवस्त्वलाभात् आकाशवत्सर्वगतत्वमाह । न हि प्रतिब्रह्माण्डं भिन्नभिन्न- मित्यत्यन्तमेव परिच्छिन्नमाकाशं भगवतः सर्वगतत्वे उपमा- नतामर्हति । अथापि भगवतः सर्वगतत्वं केनचिदुपायेन बोधयितुं प्रवृत्तो वेदः आकाशातिरिक्तं व्यापि वस्त्वपश्यन् तमेवोपमानीचकार । एवं शैल्या दर्शनादिदमपि तथेत्यनौ- चित्यपरिहारः । अत्र पूर्वार्धे विरूपघटनारूपो विषमालंकार- भेदः । उत्तरार्धे वेदशैलीप्रदर्शनेन तदुपपादनम् । ततश्च सदृशाधिकवस्त्वलाभादाकाशस्येव पुण्डरीकस्योपमानत्वकल्प - नमित्यौपम्यस्य गम्यत्वात् ब्रूत इत्याहेति चैकस्या एव क्रिया- याः पृथगुपमानोपमेययोर्निबन्धनात्प्रतिवस्तूपमालंकार इति तेन विषमालंकारस्य संकरः । तेन वैषम्यसमाधानारीरस्कोऽयं विषमालंकारः । ' विषमं वर्ण्यते यत्र घटनाननुरूपयोः । केयं शिरीषमृद्वङ्गी क्व तादृङ्भदनज्वरः ॥ वाक्ययोरेकसा- मान्ये प्रतिवस्तूपमा मता । तापेन भ्राजते सूरः शूरश्चापेन राजते ॥' इति विषमप्रतिवस्तूपमयोर्लक्षणोदाहरणानि । प्रतिवस्तु प्रतिवाक्यार्थमुपमा समानधर्म एक एव शब्दभेदेन पृथङ्निर्दिश्यत इति प्रतिवस्तूपमा ॥ १०१ ॥ साम्यभ्रमादविनयेन समुन्नतस्य सव्यं तवाक्षि हरति श्रियमम्बुजस्य । तस्यापि तां समधिकां तनुते यदन्य- द्दाक्षिण्यमेव दनुजाहित तत्र मूलम् ॥ हे दनुजाहित दैत्यरिपो, तव सव्यमक्षि चन्द्ररूपं साम्य- भ्रमात् त्वदक्षिभ्यां स्वयं सममिति भ्रमात् अविनयेन गर्वेण समुन्नतस्य अम्बुजस्य श्रियं विकासशोभां संपदं च हरति । उत्कृष्टा हि राजादयः स्वसाम्यभ्रमादवलिप्तस्य प्रावण्यरहि- तस्य गर्वशान्तये संपदं हरन्ति । अन्यद्दक्षिणमक्षि सूर्यरूपं तस्यापि तथाभूतस्यापि अम्बुजस्य समधिकामधिकतरां श्रियं तनुते इति यत् तत्र दाक्षिण्यमेव वामेतरत् परच्छन्दानुवर्ति च दक्षिणम् । 'विदग्धे च परच्छन्दानुवर्तिन्यपि दक्षिणम् । कुशली भट्टनन्द्याह तथा यः कुत्र वाहवे । शरीरावयवे चापि वामस्य प्रतियोगिनि ॥' इति केशवः । तस्य भावो दाक्षिण्यं वामेतरत्वं तदेव दाक्षिण्यं परच्छन्दानुवर्तितापादक: सापराधेऽपि हिताचरणप्रवर्तकः आनुकूल्याख्यश्चेतोवृत्तिवि- शेषः । 'दाक्षिण्य मनुकूलता' इति शब्दरत्नाकरः । उक्त- रूपं दाक्षिण्यमेव तत्र कृतापराधस्याम्बुजस्य श्रीप्रदानेन बहू - करणे मूलम् । अत्र पद्मस्य जले प्ररूढस्य स्वतः सिद्धा समुन्नतिरवलेपहेतुकाप्रावण्यरूपाध्यवसितेत्यतिशयोक्तिः । त- दीयविकासशोभाहरणं श्लेषेण तदीयैश्वर्यहरणत्वेनाध्यवासित- मिति तत्राप्यतिशयोक्तिः । उभयोरप्यतिशयोक्तिसिद्धयोरर्थ- योर्हेतुहेतुमद्भावस्य हेतुगर्भविशेषणेन प्रतीतेर्हेत्वलंकारः । उत्तरवाक्ये दाक्षिण्य रूपमनोवृत्तितयाध्यवसितस्य वामेतर- त्वस्य तस्यापि तां समधिकामिति निर्दिष्टार्थस्य च हेतुहेतु- मद्भावो मूलशब्देनैवोक्त इति तत्रापि श्लेषमूलातिशयोक्त्यु- त्थापितो हेत्वलंकार इत्युभयोः समप्रधानयोः परस्परानुप्रा- णितत्वेन संकरः । सव्यमन्यदिति विशेषणद्वयमक्ष्यन्वयि - क्रियाद्वयोपपादनार्थमक्षिद्वयस्य चन्द्रसूर्यरूपत्वाभिप्रायगर्भमि- ति परिकराभ्यामपि हेत्वलंकारयोः संकरः ॥ १०२ ॥ पद्मानुरागजुषि लोहितशुक्लकृष्णा- मासेदुषि प्रकृतिमादृतमीनरूपे श्रुत्यन्तभासिनि मदावलशैलनाथ त्वल्लोचने त्वयि च भाति न मे विशेषः ॥ हे मदावलशैलनाथ मदावलशैलो नागाचल: तस्य स्वा- मिन्, पद्मानुरागजुषि सादृश्यरूपकमलसौहार्दजुषि लोहि- तशुक्लकृष्णां प्रकृतिं रेखासु गोलके कनीनिकायां च लौहि- त्यादिवर्णत्रयशालिनं स्वभावमासेदुषि प्राप्तवति आदृतमीन- रूपे अङ्गीकृतमीनाकारे श्रुत्यन्तभासिनि कर्णान्तविश्रान्ते त्व- ल्लोचने त्वयि च विशेषो न मे भाति । साम्यमेव भाती- त्यर्थ: । विशेषणानां भगवति योजनायाम्, पद्मा लक्ष्मीः, प्रकृतिस्त्रिगुणा । 'अजामेकाम्--' इत्यादिश्रुत्या प्रकृतेर्लोहिता- दिवर्णत्रयशालित्वम् । मीनरूपं मत्स्यावतारः । श्रुत्यन्तो वेदान्तः । श्लेषोत्थापित उपमालंकारः ॥ १०३ ॥ मुक्तः प्रजापतिरयं मम दर्शनादित्यन्यं विधातुमनसस्तव भालजाता । धर्माम्बुबिन्दुततिरेव किरीटमूलप्रत्युप्तमौक्तिकततिच्छलतो विभाति । अयं प्रजापतिः योऽश्वमेधेनाराधयामास अयमुत्तरवेद्या- माविर्भूतस्य मम दर्शनान्मुक्तो जात इति हेतुना अन्यं वि- धातुमनसः लोकसृष्ट्यर्थमन्यं प्रजापतिं स्रष्टुकामस्य तव भालजाता ललाटोत्पन्ना घर्माम्बुबिन्दूनां स्वेदजलकणिकानां ततिरेव किरीटमूलप्रत्युप्तमौक्तिकततिच्छलतः मुकुटमूलभाग- निबद्धमुक्ताफलपङ्क्तिव्याजेन विभाति । अत्र चतुर्मुखस्य सृष्टिर्भगवल्ललाटस्वेदनिदानेति महोपनिषद्याम्नायते –- ' अथ पुनरेव नारायणः सोऽन्यत्कामो मनसाध्यायत । तस्य ध्यानान्तस्थस्य ललाटात्स्वेदोऽपतत् । ता इमा आप- स्ताभ्य: सुतेजो हिरण्मयमण्डमभवत् । तत्र ब्रह्मा चतु- र्मुखोऽजायत ।' इति तदर्थमुपजीव्य नेमानि मौक्तिकानि किंतु ललाटबद्धस्वेदबिन्दव एवेति च्छलशब्देनापह्नुतिर्नि- बद्धा । प्रजापत्यन्तरासिसृक्षायां स्थितस्य प्रजापतेर्मुकत्वं हेतु- त्वेन निबद्धमिति हेत्वपह्नुत्यलंकारयोः संकरः ॥ १०४ ॥ राजन्त्यनर्घमणिसंघमये किरीटे राजीवलोचन न नीलमणिप्रवेकाः । आघ्राय गन्धमलिनस्तव कुन्तलाना- मन्तः प्रवेष्टुमनसः परितो निलीनाः ॥ हे राजीवलोचन, अनर्धमणिसिंघमये अमूल्यरत्नबृन्दप्रचुरे तव किरीटे नीलमणिप्रवेकाः इन्द्रनीलरत्नोत्तमाः न राजन्ति किं तु अभितः समन्ताद्विसृमरं तव कुन्तलानां गन्धमात्राय अन्तः प्रवेष्टुमनसः गन्धलोभादन्तः प्रवेष्डकामाः तदर्थं परितो निलीना: अलिनो मधुव्रताः राजन्ति । अत्र विषया- पह्नवेन विषय्यारोपाद्वाक्यभेदेनापह्नुत्यलंकारः ॥ १०५ ॥ आपादमाचिकुरभारमशेषमङ्ग- मानन्दबृन्दलसितं सुदृशामसीमम् । अन्तर्मम स्फुरतु संततमन्तरात्म- न्नम्भोजलोचन तव श्रितहस्तिशैलम् ॥ हे अन्तरात्मन्, अम्भोजलोचन, सुदृशां सुलोचनाना- मुत्तमस्त्रीणां सम्यग्ज्ञानवतां ब्रह्मज्ञानां च ' हग्ज्ञानं त्रिषु ' इत्यमरः । असीमममर्यादं निरतिशयम् आनन्दबृन्दलसित - मुल्लसद्रसं विजृम्भमाणं श्रितहस्तिशैलम् आपादमाचिकुरभारं तव अशेषमङ्गं सर्वेऽवयवाः । जातावेकवचनम् । यद्वा सर्वं वपु: ' सर्व: पटोऽयमरुण: ' इतिवत् अवयवकार्त्स्न्ये अशेष- शब्दः । सर्वावयवयुक्तं च वपुरिति यावत् । ' अङ्गं शरी- रावयवे शरीरोपाययोर्गुणे' इति केशवः । मम अन्तः हृदि संततं सदा स्फुरतु प्रकाशताम् । हेतुहेतुमतोर्भगवद्वि- ग्रहतदालोकनजनितातिशयानन्दयोरैक्यस्य व्यपदेशाद्धेत्वलं- कारभेदः । 'हेतुहेतुमतोरैक्यं हेतुं केचित्प्रचक्षते । लक्ष्मीवि- लासा विदुषां कटाक्षा वेंकटप्रभोः ॥' इति तल्लक्षणोदाहरणे । फलावश्यंभावतच्छैघ्र्य प्रत्यायनमैक्यव्यपदेशस्य प्रयोजनम् ॥ इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्य श्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरिवरसूनुना श्रीमदप्पयदीक्षितेन कृतं वरदराजस्तवविवरणं संपूर्णम् । --