Original

समदिवसनिशीथं सङ्गिनस् तत्र शम्भोः शतम् अगमद् ऋतूनां साग्रम् एका निशेव ।न तु सुरतसुखेषु छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गतस् तज्जलेषु ॥

Segmented

सम-दिवस-निशीथम् सङ्गिनस् तत्र शम्भोः शतम् अगमद् ऋतूनाम् साग्रम् एका निशा इव न तु सुरत-सुखेषु छिन्न-तृष्णः बभूव ज्वलन इव समुद्र-अन्तर्गतः तद्-जलेषु

Analysis

Word Lemma Parse
सम सम pos=n,comp=y
दिवस दिवस pos=n,comp=y
निशीथम् निशीथ pos=n,g=n,c=1,n=s
सङ्गिनस् सङ्गिन् pos=a,g=m,c=6,n=s
तत्र तत्र pos=i
शम्भोः शम्भु pos=n,g=m,c=6,n=s
शतम् शत pos=n,g=n,c=1,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
ऋतूनाम् ऋतु pos=n,g=m,c=6,n=p
साग्रम् साग्र pos=a,g=n,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
निशा निशा pos=n,g=f,c=1,n=s
इव इव pos=i
pos=i
तु तु pos=i
सुरत सुरत pos=n,comp=y
सुखेषु सुख pos=n,g=n,c=7,n=p
छिन्न छिद् pos=va,comp=y,f=part
तृष्णः तृष्णा pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
ज्वलन ज्वलन pos=n,g=m,c=1,n=s
इव इव pos=i
समुद्र समुद्र pos=n,comp=y
अन्तर्गतः अन्तर्गम् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
जलेषु जल pos=n,g=n,c=7,n=p