Original

स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः ।दर्शनप्रणयिनाम् अदृश्यताम् आजगाम विजयानिवेदनात् ॥

Segmented

स प्रिया-मुख-रसम् दिवानिशम् हर्ष-वृद्धि-जननम् सिषेविषुः दर्शन-प्रणयिन् अदृश्य-ताम् आजगाम विजया-निवेदनात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रिया प्रिया pos=n,comp=y
मुख मुख pos=n,comp=y
रसम् रस pos=n,g=m,c=2,n=s
दिवानिशम् दिवानिशम् pos=i
हर्ष हर्ष pos=n,comp=y
वृद्धि वृद्धि pos=n,comp=y
जननम् जनन pos=a,g=m,c=2,n=s
सिषेविषुः सिषेविषु pos=a,g=m,c=1,n=s
दर्शन दर्शन pos=n,comp=y
प्रणयिन् प्रणयिन् pos=a,g=m,c=6,n=p
अदृश्य अदृश्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
विजया विजया pos=n,comp=y
निवेदनात् निवेदन pos=n,g=n,c=5,n=s