Original

ऊरुमूलनखमार्गराजिभिस् तत्क्षणं हृतविलोचनो हरः ।वाससः प्रशिथिलस्य संयमं कुर्वतीं प्रियतमाम् अवारयत् ॥

Segmented

ऊरू-मूल-नख-मार्ग-राजिभिः तद्-क्षणम् हृत-विलोचनः हरः वाससः प्रशिथिलस्य संयमम् कुर्वतीम् प्रियतमाम् अवारयत्

Analysis

Word Lemma Parse
ऊरू ऊरु pos=n,comp=y
मूल मूल pos=n,comp=y
नख नख pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
राजिभिः राजि pos=n,g=f,c=3,n=p
तद् तद् pos=n,comp=y
क्षणम् क्षण pos=n,g=m,c=2,n=s
हृत हृ pos=va,comp=y,f=part
विलोचनः विलोचन pos=n,g=m,c=1,n=s
हरः हर pos=n,g=m,c=1,n=s
वाससः वासस् pos=n,g=n,c=6,n=s
प्रशिथिलस्य प्रशिथिल pos=a,g=n,c=6,n=s
संयमम् संयम pos=n,g=m,c=2,n=s
कुर्वतीम् कृ pos=va,g=f,c=2,n=s,f=part
प्रियतमाम् प्रियतम pos=a,g=f,c=2,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan