Original

तौ क्षणं शिथिलितोपगूहनौ दम्पती चलितमानसोर् मयः ।पद्मभेदपिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः ॥

Segmented

तौ क्षणम् शिथिलित-उपगूहनौ दम्पती चलित-मानस-ऊर्मयः पद्म-भेद-पिशुनाः सिषेविरे गन्धमादन-वनान्त-मारुताः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
क्षणम् क्षण pos=n,g=m,c=2,n=s
शिथिलित शिथिलय् pos=va,comp=y,f=part
उपगूहनौ उपगूहन pos=n,g=m,c=1,n=d
दम्पती दम्पति pos=n,g=m,c=1,n=d
चलित चल् pos=va,comp=y,f=part
मानस मानस pos=n,comp=y
ऊर्मयः ऊर्मि pos=n,g=m,c=1,n=p
पद्म पद्म pos=n,comp=y
भेद भेद pos=n,comp=y
पिशुनाः पिशुन pos=a,g=m,c=1,n=p
सिषेविरे सेव् pos=v,p=3,n=p,l=lit
गन्धमादन गन्धमादन pos=n,comp=y
वनान्त वनान्त pos=n,comp=y
मारुताः मारुत pos=n,g=m,c=1,n=p