Original

स व्यबुध्यत बुधस्तवोचितः शतकुम्भकमलाकरैः समम् ।मूर्च्छनापरिगृहीतकैशिकैः किन्नरैर् उषसि गीतमङ्गलः ॥

Segmented

स व्यबुध्यत बुधः ते उचितः शतकुम्भ-कमल-आकरैः समम् मूर्छन-परिगृहीत-कैशिकैः किन्नरैः उषसि गीत-मङ्गलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
व्यबुध्यत विबुध् pos=v,p=3,n=s,l=lan
बुधः बुध pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
उचितः उचित pos=a,g=m,c=1,n=s
शतकुम्भ शतकुम्भ pos=n,comp=y
कमल कमल pos=n,comp=y
आकरैः आकर pos=n,g=m,c=3,n=p
समम् समम् pos=i
मूर्छन मूर्छन pos=n,comp=y
परिगृहीत परिग्रह् pos=va,comp=y,f=part
कैशिकैः कैशिक pos=n,g=m,c=3,n=p
किन्नरैः किंनर pos=n,g=m,c=3,n=p
उषसि उषस् pos=n,g=f,c=7,n=s
गीत गा pos=va,comp=y,f=part
मङ्गलः मङ्गल pos=n,g=m,c=1,n=s