Original

तत्क्षणं विपरिवर्तितह्रियोर् नेष्यतोः शयनम् इद्धरागयोः ।सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च ॥

Segmented

तद्-क्षणम् विपरिवर्तय्-ह्री नेष्यतोः शयनम् इद्ध-रागयोः सा बभूव वशवर्तिनी द्वयोः शूलिनः सु वदना मदस्य च

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
क्षणम् क्षण pos=n,g=m,c=2,n=s
विपरिवर्तय् विपरिवर्तय् pos=va,comp=y,f=part
ह्री ह्री pos=n,g=m,c=6,n=d
नेष्यतोः नी pos=va,g=m,c=6,n=d,f=part
शयनम् शयन pos=n,g=n,c=2,n=s
इद्ध इन्ध् pos=va,comp=y,f=part
रागयोः राग pos=n,g=m,c=6,n=d
सा तद् pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
वशवर्तिनी वशवर्तिन् pos=a,g=f,c=1,n=s
द्वयोः द्वि pos=n,g=m,c=6,n=d
शूलिनः शूलिन् pos=n,g=m,c=6,n=s
सु सु pos=i
वदना वदन pos=n,g=f,c=1,n=s
मदस्य मद pos=n,g=m,c=6,n=s
pos=i