Original

मान्यभक्तिर् अथवा सखीजनः सेव्यताम् इदम् अनङ्गदीपनम् ।इत्य् उदारम् अभिधाय शङ्करस् ताम् अपाययत पानम् अम्बिकाम् ॥

Segmented

मानय्-भक्तिः अथवा सखि-जनः सेव्यताम् इदम् अनङ्ग-दीपनम् इत्य् उदारम् अभिधाय शङ्करस् ताम् अपाययत पानम् अम्बिकाम्

Analysis

Word Lemma Parse
मानय् मानय् pos=va,comp=y,f=krtya
भक्तिः भक्ति pos=n,g=m,c=1,n=s
अथवा अथवा pos=i
सखि सखी pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
सेव्यताम् सेव् pos=v,p=3,n=s,l=lot
इदम् इदम् pos=n,g=n,c=1,n=s
अनङ्ग अनङ्ग pos=n,comp=y
दीपनम् दीपन pos=n,g=n,c=1,n=s
इत्य् इति pos=i
उदारम् उदार pos=a,g=n,c=2,n=s
अभिधाय अभिधा pos=vi
शङ्करस् शंकर pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अपाययत पायय् pos=v,p=3,n=s,l=lan
पानम् पान pos=n,g=n,c=2,n=s
अम्बिकाम् अम्बिका pos=n,g=f,c=2,n=s