Original

आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः ।अत्र लब्धवसतिर् गुणान्तरं किं विलासिनि मदः करिष्यति ॥

Segmented

आर्द्र-केसर-सुगन्धि ते मुखम् मत्त-रक्त-नयनम् स्वभावतः अत्र लब्ध-वसतिः गुण-अन्तरम् किम् विलासिनि मदः करिष्यति

Analysis

Word Lemma Parse
आर्द्र आर्द्र pos=a,comp=y
केसर केसर pos=n,comp=y
सुगन्धि सुगन्धि pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
मत्त मद् pos=va,comp=y,f=part
रक्त रक्त pos=a,comp=y
नयनम् नयन pos=n,g=n,c=1,n=s
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
अत्र अत्र pos=i
लब्ध लभ् pos=va,comp=y,f=part
वसतिः वसति pos=n,g=f,c=1,n=s
गुण गुण pos=n,comp=y
अन्तरम् अन्तर pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=2,n=s
विलासिनि विलासिनी pos=n,g=f,c=8,n=s
मदः मद pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt