Original

लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु बिभ्रती स्वयम् ।त्वाम् इयं स्थितिमतीम् उपस्थिता गन्धमादनवनाधिदेवता ॥

Segmented

लोहित-अर्क-मणि-भाजन-अर्पितम् कल्पवृक्ष-मधु बिभ्रती स्वयम् त्वाम् इयम् स्थितिमतीम् उपस्थिता गन्धमादन-वन-अधिदेवता

Analysis

Word Lemma Parse
लोहित लोहित pos=a,comp=y
अर्क अर्क pos=n,comp=y
मणि मणि pos=n,comp=y
भाजन भाजन pos=n,comp=y
अर्पितम् अर्पय् pos=va,g=n,c=2,n=s,f=part
कल्पवृक्ष कल्पवृक्ष pos=n,comp=y
मधु मधु pos=n,g=n,c=2,n=s
बिभ्रती भृ pos=va,g=f,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
स्थितिमतीम् स्थितिमत् pos=a,g=f,c=2,n=s
उपस्थिता उपस्था pos=va,g=f,c=1,n=s,f=part
गन्धमादन गन्धमादन pos=n,comp=y
वन वन pos=n,comp=y
अधिदेवता अधिदेवता pos=n,g=f,c=1,n=s