Original

एष चारुमुखि योगतारया युज्यते तरलबिम्बया शशी ।साध्वसाद् उपगतप्रकम्पया कन्ययेव नवदीक्षया वरः ॥

Segmented

एष चारु-मुखे योगतारया युज्यते तरल-बिम्बया शशी साध्वसाद् उपगत-प्रकम्पया कन्यया इव नव-दीक्षया वरः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
चारु चारु pos=a,comp=y
मुखे मुख pos=a,g=f,c=8,n=s
योगतारया योगतारा pos=n,g=f,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat
तरल तरल pos=a,comp=y
बिम्बया बिम्ब pos=n,g=f,c=3,n=s
शशी शशिन् pos=n,g=m,c=1,n=s
साध्वसाद् साध्वस pos=n,g=n,c=5,n=s
उपगत उपगम् pos=va,comp=y,f=part
प्रकम्पया प्रकम्प pos=n,g=f,c=3,n=s
कन्यया कन्या pos=n,g=f,c=3,n=s
इव इव pos=i
नव नव pos=a,comp=y
दीक्षया दीक्षा pos=n,g=f,c=3,n=s
वरः वर pos=n,g=m,c=1,n=s