Original

शक्यम् अङ्गुलिभिर् उद्धृतैर् अधः शाखिनां पतितपुष्पपेशलैः ।पत्रजर्जरशशिप्रभालवैर् एभिर् उत्कचयितुं तवालकान् ॥

Segmented

शक्यम् अङ्गुलिभिः उद्धृतैः अधः शाखिनाम् पतित-पुष्प-पेशलैः पत्त्र-जर्जर-शशि-प्रभा-लवैः एभिः उत्कचयितुम् ते अलकान्

Analysis

Word Lemma Parse
शक्यम् शक्य pos=a,g=n,c=1,n=s
अङ्गुलिभिः अङ्गुलि pos=n,g=m,c=3,n=p
उद्धृतैः उद्धृ pos=va,g=m,c=3,n=p,f=part
अधः अधस् pos=i
शाखिनाम् शाखिन् pos=n,g=m,c=6,n=p
पतित पत् pos=va,comp=y,f=part
पुष्प पुष्प pos=n,comp=y
पेशलैः पेशल pos=a,g=m,c=3,n=p
पत्त्र पत्त्र pos=n,comp=y
जर्जर जर्जर pos=a,comp=y
शशि शशिन् pos=n,comp=y
प्रभा प्रभा pos=n,comp=y
लवैः लव pos=n,g=m,c=3,n=p
एभिः इदम् pos=n,g=m,c=3,n=p
उत्कचयितुम् उत्कचय् pos=vi
ते त्वद् pos=n,g=,c=6,n=s
अलकान् अलक pos=n,g=m,c=2,n=p