Original

पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरूपसंशयम् ।मारुते चलति चण्डि केवलं व्यज्यते विपरिवृत्तम् अंशुकम् ॥

Segmented

पश्य कल्पतरु-लम्बिन् शुद्धया ज्योत्स्नया जनित-रूप-संशयम् मारुते चलति चण्डि केवलम् व्यज्यते विपरिवृत्तम् अंशुकम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
कल्पतरु कल्पतरु pos=n,comp=y
लम्बिन् लम्बिन् pos=a,g=n,c=1,n=s
शुद्धया शुध् pos=va,g=f,c=3,n=s,f=part
ज्योत्स्नया ज्योत्स्ना pos=n,g=f,c=3,n=s
जनित जनय् pos=va,comp=y,f=part
रूप रूप pos=n,comp=y
संशयम् संशय pos=n,g=n,c=1,n=s
मारुते मारुत pos=n,g=m,c=7,n=s
चलति चल् pos=va,g=m,c=7,n=s,f=part
चण्डि चण्ड pos=a,g=f,c=8,n=s
केवलम् केवलम् pos=i
व्यज्यते व्यञ्ज् pos=v,p=3,n=s,l=lat
विपरिवृत्तम् विपरिवृत् pos=va,g=n,c=1,n=s,f=part
अंशुकम् अंशुक pos=n,g=n,c=1,n=s