Original

शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका ।तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्य् अभूत् ॥

Segmented

शूलिनः कर-तल-द्वयेन सा संनिरुध्य नयने हृत-अंशुका तस्य पश्यति ललाट-लोचने मोघ-यत्न-विधुरा रहस्य् अभूत्

Analysis

Word Lemma Parse
शूलिनः शूलिन् pos=n,g=m,c=6,n=s
कर कर pos=n,comp=y
तल तल pos=n,comp=y
द्वयेन द्वय pos=n,g=n,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
संनिरुध्य संनिरुध् pos=vi
नयने नयन pos=n,g=n,c=2,n=d
हृत हृ pos=va,comp=y,f=part
अंशुका अंशुक pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पश्यति दृश् pos=va,g=n,c=7,n=s,f=part
ललाट ललाट pos=n,comp=y
लोचने लोचन pos=n,g=n,c=7,n=s
मोघ मोघ pos=a,comp=y
यत्न यत्न pos=n,comp=y
विधुरा विधुर pos=a,g=f,c=1,n=s
रहस्य् रहस् pos=n,g=n,c=7,n=s
अभूत् भू pos=v,p=3,n=s,l=lun