Original

चन्द्रपादजनितप्रवृत्तिभिश् चन्द्रकान्तजलबिन्दुभिर् गिरिः ।मेखलातरुषु निद्रितान् अमून् बोधयत्य् असमये शिखण्डिनः ॥

Segmented

चन्द्र-पाद-जनित-प्रवृत्ति चन्द्रकान्त-जल-बिन्दुभिः गिरिः मेखला-तरुषु निद्रितान् अमून् बोधयत्य् असमये शिखण्डिनः

Analysis

Word Lemma Parse
चन्द्र चन्द्र pos=n,comp=y
पाद पाद pos=n,comp=y
जनित जनय् pos=va,comp=y,f=part
प्रवृत्ति प्रवृत्ति pos=n,g=m,c=3,n=p
चन्द्रकान्त चन्द्रकान्त pos=n,comp=y
जल जल pos=n,comp=y
बिन्दुभिः बिन्दु pos=n,g=m,c=3,n=p
गिरिः गिरि pos=n,g=m,c=1,n=s
मेखला मेखला pos=n,comp=y
तरुषु तरु pos=n,g=m,c=7,n=p
निद्रितान् निद्रित pos=a,g=m,c=2,n=p
अमून् अदस् pos=n,g=m,c=2,n=p
बोधयत्य् बोधय् pos=v,p=3,n=s,l=lat
असमये असमय pos=n,g=m,c=7,n=s
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=2,n=p