Original

उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः ।नूनम् आत्मसदृशी प्रकल्पिता वेधसेह गुणदोषयोर् गतिः ॥

Segmented

उन्नतेषु शशिनः प्रभा स्थिता निम्न-संश्रय-परम् निशा-तमः नूनम् आत्म-सदृशा प्रकल्पिता वेधसा इह गुण-दोषयोः गतिः

Analysis

Word Lemma Parse
उन्नतेषु उन्नम् pos=va,g=n,c=7,n=p,f=part
शशिनः शशिन् pos=n,g=m,c=6,n=s
प्रभा प्रभा pos=n,g=f,c=1,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
निम्न निम्न pos=a,comp=y
संश्रय संश्रय pos=n,comp=y
परम् पर pos=n,g=n,c=1,n=s
निशा निशा pos=n,comp=y
तमः तमस् pos=n,g=n,c=1,n=s
नूनम् नूनम् pos=i
आत्म आत्मन् pos=n,comp=y
सदृशा सदृश pos=a,g=f,c=1,n=s
प्रकल्पिता प्रकल्पय् pos=va,g=f,c=1,n=s,f=part
वेधसा वेधस् pos=n,g=m,c=3,n=s
इह इह pos=i
गुण गुण pos=n,comp=y
दोषयोः दोष pos=n,g=m,c=6,n=d
गतिः गति pos=n,g=f,c=1,n=s