Original

अङ्गुलीभिर् इव केशसंचयं सन्निगृह्य तिमिरं मरीचिभिः ।कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥

Segmented

अङ्गुलीभिः इव केश-संचयम् संनिगृह्य तिमिरम् मरीचिभिः कुड्मलीकृ-सरोज-लोचनम् चुम्बति इव रजनीमुखम् शशी

Analysis

Word Lemma Parse
अङ्गुलीभिः अङ्गुलि pos=n,g=f,c=3,n=p
इव इव pos=i
केश केश pos=n,comp=y
संचयम् संचय pos=n,g=m,c=2,n=s
संनिगृह्य संनिग्रह् pos=vi
तिमिरम् तिमिर pos=a,g=m,c=2,n=s
मरीचिभिः मरीचि pos=n,g=m,c=3,n=p
कुड्मलीकृ कुड्मलीकृ pos=va,comp=y,f=part
सरोज सरोज pos=n,comp=y
लोचनम् लोचन pos=n,g=n,c=2,n=s
चुम्बति चुम्ब् pos=v,p=3,n=s,l=lat
इव इव pos=i
रजनीमुखम् रजनीमुख pos=n,g=n,c=2,n=s
शशी शशिन् pos=n,g=m,c=1,n=s