Original

रुद्धनिर्गमनम् आ दिनक्षयात् पूर्वदृष्टतनुचन्द्रिकास्मितम् ।एतद् उद्गिरति चन्द्रमण्डलं दिग्रहस्यम् इव रात्रिचोदितम् ॥

Segmented

रुद्ध-निर्गमनम् आ दिन-क्षयतः पूर्व-दृष्ट-तनु-चन्द्रिका-स्मितम् एतद् उद्गिरति चन्द्र-मण्डलम् दिः-रहस्यम् इव रात्रि-चोदितम्

Analysis

Word Lemma Parse
रुद्ध रुध् pos=va,comp=y,f=part
निर्गमनम् निर्गमन pos=n,g=n,c=1,n=s
pos=i
दिन दिन pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
पूर्व पूर्व pos=n,comp=y
दृष्ट दृश् pos=va,comp=y,f=part
तनु तनु pos=a,comp=y
चन्द्रिका चन्द्रिका pos=n,comp=y
स्मितम् स्मित pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
उद्गिरति उद्गृ pos=v,p=3,n=s,l=lat
चन्द्र चन्द्र pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
दिः दिश् pos=n,comp=y
रहस्यम् रहस्य pos=n,g=n,c=2,n=s
इव इव pos=i
रात्रि रात्रि pos=n,comp=y
चोदितम् चोदय् pos=va,g=n,c=1,n=s,f=part