Original

अप्य् अवस्तुनि कथाप्रवृत्तये प्रश्नतत्परम् अनङ्गशासनम् ।वीक्षितेन परिगृह्य पार्वती मूर्धकम्पमयम् उत्तरं ददौ ॥

Segmented

अप्य् अवस्तुनि कथा-प्रवृत्त्यै प्रश्न-तत्परम् अनङ्ग-शासनम् वीक्षितेन परिगृह्य पार्वती मूर्ध-कम्प-मयम् उत्तरम् ददौ

Analysis

Word Lemma Parse
अप्य् अपि pos=i
अवस्तुनि अवस्तु pos=n,g=n,c=7,n=s
कथा कथा pos=n,comp=y
प्रवृत्त्यै प्रवृत्ति pos=n,g=f,c=4,n=s
प्रश्न प्रश्न pos=n,comp=y
तत्परम् तत्पर pos=a,g=m,c=2,n=s
अनङ्ग अनङ्ग pos=n,comp=y
शासनम् शासन pos=n,g=m,c=2,n=s
वीक्षितेन वीक्षित pos=n,g=n,c=3,n=s
परिगृह्य परिग्रह् pos=vi
पार्वती पार्वती pos=n,g=f,c=1,n=s
मूर्ध मूर्धन् pos=n,comp=y
कम्प कम्प pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit