Original

नूनम् उन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये ।पुण्डरीकमुखि पूर्वदिङ्मुखं कैतकैर् इव रजोभिर् आवृतम् ॥

Segmented

नूनम् उन्नमति यज्वनाम् पतिः शार्वरस्य तमसो निषिद्धये पुण्डरीक-मुखे पूर्व-दिङ्मुखम् कैतकैः इव रजोभिः आवृतम्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
उन्नमति उन्नम् pos=v,p=3,n=s,l=lat
यज्वनाम् यज्वन् pos=n,g=m,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
शार्वरस्य शार्वर pos=a,g=n,c=6,n=s
तमसो तमस् pos=n,g=n,c=6,n=s
निषिद्धये निषिद्धि pos=n,g=f,c=4,n=s
पुण्डरीक पुण्डरीक pos=n,comp=y
मुखे मुख pos=a,g=f,c=8,n=s
पूर्व पूर्व pos=n,comp=y
दिङ्मुखम् दिङ्मुख pos=n,g=n,c=1,n=s
कैतकैः कैतक pos=a,g=n,c=3,n=p
इव इव pos=i
रजोभिः रजस् pos=n,g=n,c=3,n=p
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part