Original

शुद्धम् आविलम् अवस्थितं चलं वक्रम् आर्जवगुणान्वितं च यत् ।सर्वम् एव तमसा समीकृतं धिङ् महत्त्वम् असतां हृतान्तरम् ॥

Segmented

शुद्धम् आविलम् अवस्थितम् चलम् वक्रम् आर्जव-गुण-अन्वितम् च यत् सर्वम् एव तमसा समीकृतम् धिङ् महा-त्वम् असताम् हृत-अन्तरम्

Analysis

Word Lemma Parse
शुद्धम् शुध् pos=va,g=n,c=1,n=s,f=part
आविलम् आविल pos=a,g=n,c=1,n=s
अवस्थितम् अवस्था pos=va,g=n,c=1,n=s,f=part
चलम् चल pos=a,g=n,c=1,n=s
वक्रम् वक्र pos=a,g=n,c=1,n=s
आर्जव आर्जव pos=n,comp=y
गुण गुण pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
तमसा तमस् pos=n,g=n,c=3,n=s
समीकृतम् समीकृ pos=va,g=n,c=1,n=s,f=part
धिङ् धिक् pos=i
महा महत् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
असताम् असत् pos=a,g=m,c=6,n=p
हृत हृ pos=va,comp=y,f=part
अन्तरम् अन्तर pos=n,g=n,c=2,n=s