Original

नोर्ध्वम् ईक्षणगतिर् न चाप्य् अधो नाभितो न पुरतो न पृष्ठतः ।लोक एष तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि ॥

Segmented

न ऊर्ध्वम् ईक्षण-गतिः न च अपि अधो न अभितस् न पुरतो न पृष्ठतः लोक एष तिमिर-ओघ-वेष्टितः गर्भ-वासः इव वर्तते निशि

Analysis

Word Lemma Parse
pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
ईक्षण ईक्षण pos=n,comp=y
गतिः गति pos=n,g=f,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
अधो अधस् pos=i
pos=i
अभितस् अभितस् pos=i
pos=i
पुरतो पुरतस् pos=i
pos=i
पृष्ठतः पृष्ठतस् pos=i
लोक लोक pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
तिमिर तिमिर pos=n,comp=y
ओघ ओघ pos=n,comp=y
वेष्टितः वेष्टय् pos=va,g=m,c=1,n=s,f=part
गर्भ गर्भ pos=n,comp=y
वासः वास pos=n,g=m,c=1,n=s
इव इव pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
निशि निश् pos=n,g=f,c=7,n=s