Original

सान्ध्यम् अस्तमितशेषम् आतपं रक्तलेखम् अपरा बिभर्ति दिक् ।सांपरायवसुधा सशोणितं मण्डलाग्रम् इव तिर्यगुज्झितम् ॥

Segmented

सान्ध्यम् अस्तमित-शेषम् आतपम् रक्त-लेखम् अपरा बिभर्ति दिक् साम्पराय-वसुधा स शोणितम् मण्डली-अग्रम् इव तिर्यक्-उज्झितम्

Analysis

Word Lemma Parse
सान्ध्यम् सांध्य pos=a,g=m,c=2,n=s
अस्तमित अस्तमित pos=a,comp=y
शेषम् शेष pos=n,g=m,c=2,n=s
आतपम् आतप pos=n,g=m,c=2,n=s
रक्त रक्त pos=a,comp=y
लेखम् लेख pos=n,g=m,c=2,n=s
अपरा अपर pos=n,g=f,c=1,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
दिक् दिश् pos=n,g=f,c=1,n=s
साम्पराय साम्पराय pos=a,comp=y
वसुधा वसुधा pos=n,g=f,c=1,n=s
pos=i
शोणितम् शोणित pos=n,g=m,c=2,n=s
मण्डली मण्डल pos=n,comp=y
अग्रम् अग्र pos=n,g=m,c=2,n=s
इव इव pos=i
तिर्यक् तिर्यञ्च् pos=a,comp=y
उज्झितम् उज्झित pos=a,g=m,c=2,n=s