Original

ताम् इमां तिमिरवृद्धिपीडितां शैलराजतनये ऽधुना स्थिताम् ।एकतस् तटतमालमालिनीं पश्य धातुरसनिम्नगाम् इव ॥

Segmented

ताम् इमाम् तिमिर-वृद्धि-पीडिताम् शैलराज-तनये ऽधुना स्थिताम् एकतस् तट-तमाल-मालिनीम् पश्य धातु-रस-निम्नगाम् इव

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
तिमिर तिमिर pos=n,comp=y
वृद्धि वृद्धि pos=n,comp=y
पीडिताम् पीडय् pos=va,g=f,c=2,n=s,f=part
शैलराज शैलराज pos=n,comp=y
तनये तनया pos=n,g=f,c=8,n=s
ऽधुना अधुना pos=i
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
एकतस् एकतस् pos=i
तट तट pos=n,comp=y
तमाल तमाल pos=n,comp=y
मालिनीम् मालिन् pos=a,g=f,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
धातु धातु pos=n,comp=y
रस रस pos=n,comp=y
निम्नगाम् निम्नगा pos=n,g=f,c=2,n=s
इव इव pos=i